ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [301]  Pañca  nissāraṇīyā  1-  dhātuyo  idhāvuso  bhikkhuno kāme
manasikaroto   kāmesu  cittaṃ  na  pakkhandati  na  pasīdati  na  santiṭṭhati  na
vimuccati    nekkhammaṃ    kho   panassa   manasikaroto   nekkhamme   cittaṃ
pakkhandati    pasīdati    santiṭṭhati    vimuccati   tassa   taṃ   cittaṃ   sugataṃ
subhāvitaṃ   suvuṭṭhitaṃ   suvimuttaṃ   visaṃyuttaṃ   kāmehi   ye  ca  kāmapaccayā
uppajjanti   āsavā   vighātapariḷāhā   2-   mutto   so   tehi   na
so taṃ vedanaṃ vedeti idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
     {301.1}   Puna   caparaṃ  āvuso  bhikkhuno  byāpādaṃ  manasikaroto
byāpāde   cittaṃ   na  pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
abyāpādaṃ  kho  panassa  manasikaroto  abyāpāde  cittaṃ  pakkhandati pasīdati
santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ   byāpādena   ye   ca   byāpādapaccayā  uppajjanti  āsavā
vighātapariḷāhā  2-  mutto  so  tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ
@Footnote: 1 Ma. nissaraṇiyā .  2 Ma. Yu. vighātā pariḷāhā.

--------------------------------------------------------------------------------------------- page253.

Byāpādassa nissaraṇaṃ. {301.2} Puna caparaṃ āvuso bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya ye ca vihesapaccayā 1- uppajjanti āsavā vighātapariḷāhā 2- mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ vihesāya nissaraṇaṃ. {301.3} Puna caparaṃ āvuso bhikkhuno rūpe 3- manasikaroto rūpesu cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati arūpaṃ kho panassa manasikaroto arūpe 4- cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ rūpehi ye ca rūpapaccayā uppajjanti āsavā vighātapariḷāhā 2- mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ rūpānaṃ nissaraṇaṃ. {301.4} Puna caparaṃ āvuso bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhaṃ 5- cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena ye ca sakkāyapaccayā uppajjanti āsavā vighātapariḷāhā 2- mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ sakkāyassa nissaraṇaṃ. @Footnote: 1 Ma. Yu. vihesāpaccayā. 2 Ma. Yu. vighātā pariḷāhā. 3 Yu. rūpaṃ. @4 Yu. rūpesu. 5 Ma. Yu. sakkāyanirodhe.


             The Pali Tipitaka in Roman Character Volume 11 page 252-253. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=301&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=301&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=301&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=301&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=4096              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=4096              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :