ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page157.

Lakkhaṇasuttaṃ [130] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassārāme 1- . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. {130.1} Bhagavā etadavoca dvattiṃsimāni bhikkhave mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve va 2- gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlaṃ animittaṃ akaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ 3- adaṇḍena asatthena dhammena samena 4- abhivijiya ajjhāvasati sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado. {130.2} Katamāni [5]- tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisa- lakkhaṇāni yehi samannāgatassa mahāpurisassa dve va 2- gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti . Saṅkhittaṃ. Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho @Footnote: 1 Ma. Yu. anāthapiṇḍikassa ārāme. 2 yu vasaddo na dissati. 3 Ma. Yu. akhīlaṃ @animittaṃ ... sivaṃ nirabbudanti ime pāṭhā na dissanti. @4 Ma. Yu. ayaṃ na dissati . 5 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page158.

Loke vivaṭacchado . idha bhikkhave mahāpuriso supatiṭṭhitapādo hoti . yaṃpi bhikkhave mahāpuriso supatiṭṭhitapādo hoti idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. {130.3} Puna caparaṃ bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni [1]- . yaṃpi bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni . idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. {130.4} Puna caparaṃ bhikkhave mahāpuriso āyatapaṇhi hoti. Dīghaṅgulī hoti . mudutalanahatthapādo 2- hoti . jālahatthapādo hoti . Ussaṅkhapādo hoti . eṇijaṅgho hoti ṭhitako va anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati . kosohitavatthaguyho hoti. Suvaṇṇavaṇṇo [3]- kāñcanasannibhataco . sukhumacchavī hoti sukhumattā chaviyā rajojallaṃ kāye na upalippati . ekekalomo hoti ekekāni lomāni lomakūpesu jātāni . uddhaggalomo hoti uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni . Brahmujugatto hoti . sattussado hoti . sīhapubbaddhakāyo hoti . Pittantaraṃso 4- hoti . nigrodhaparimaṇḍalo hoti yāvatakvassa kāyo tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo . Samavaṭṭakkhandho hoti . rasaggasaggī hoti. Sīhahanu hoti. Cattāḷīsadanto @Footnote: 1 Yu. suvibhattantarāni. 2 Ma. mudutaluna .... Yu. mudutaluṇa .... @3 Ma. Yu. hoti . 4 Ma. Yu. citantaraṃso.

--------------------------------------------------------------------------------------------- page159.

Hoti . samadanto hoti . aviraḷadanto 1- hoti . susukkadāṭho hoti . pahūtajivho 2- hoti . brahmassaro hoti karavikabhāṇī hoti 3- . abhinīlanetto hoti . gopakhumo hoti . uṇṇā bhamukantare jātā hoti odātā mudu tūlasannibhā . yaṃpi bhikkhave mahāpurisassa uṇṇā bhamukantare jātā hoti odātā mudu tūlasannibhā idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. {130.5} Puna caparaṃ bhikkhave mahāpuriso uṇhīsasīso hoti . Yaṃpi bhikkhave mahāpuriso uṇhīsasīso hoti idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati . imāni kho tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti . saṅkhittaṃ . sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado . imāni kho bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakāpi isayo dhārenti no ca kho te jānanti imassa kammassa katattā .pe. Imaṃ lakkhaṇaṃ paṭilabhatīti.


             The Pali Tipitaka in Roman Character Volume 11 page 157-159. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=130&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=130&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=130&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=130&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=130              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2689              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :