ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [93]    Athakho   bhagavā   ambapālivane   yathābhirantaṃ   viharitvā
āyasmantaṃ      ānandaṃ      āmantesi      āyāmānanda      yena
veḷuvagāmako   tenupasaṅkamissāmāti   .   evaṃ  bhanteti  kho  āyasmā
@Footnote: 1 Yu. parivesanā. 2 Ma. Yu. tatrapi. 3 Yu. beluvagāmako.
Ānando   bhagavato   paccassosi  .  athakho  bhagavā  mahatā  bhikkhusaṅghena
saddhiṃ  yena  veḷuvagāmako  tadavasari  .  tatra  sudaṃ  bhagavā  veḷuvagāmake
viharati   .  tatra  kho  bhagavā  bhikkhū  āmantesi  etha  tumhe  bhikkhave
samantā   vesāliṃ   yathāmittaṃ   1-   yathāsandiṭṭhaṃ   yathāsambhattaṃ   vassaṃ
upagacchatha   ahaṃ  pana  idheva  veḷuvagāmake  vassaṃ  upagacchāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū   bhagavato   paṭissuṇitvā   samantā  vesāliṃ
yathāmittaṃ    yathāsandiṭṭhaṃ    yathāsambhattaṃ    vassaṃ    upagacchuṃ   3-  .
Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi.
     {93.1}   Athakho  bhagavato  vassūpagatassa  kharo  ābādho  uppajji
bāḷhā  vedanā  vattanti  maraṇantikā  .  tatra  4-  sudaṃ  bhagavā  sato
sampajāno   adhivāsesi   avihaññamāno   .  athakho  bhagavato  etadahosi
na  kho  me  taṃ  paṭirūpaṃ  yohaṃ  anāmantetvā  upaṭṭhāke anapaloketvā
bhikkhusaṅghaṃ     parinibbāyeyyaṃ    yannūnāhaṃ    imaṃ    ābādhaṃ    viriyena
paṭippaṇāmetvā   jīvitasaṅkhāraṃ  adhiṭṭhāya  vihareyyanti  .  athakho  bhagavā
taṃ  ābādhaṃ  viriyena  paṭippaṇāmetvā  jīvitasaṅkhāraṃ  adhiṭṭhāya  vihāsi .
Athakho  bhagavato  so  ābādho  paṭippassambhi  .  athakho  bhagavā  gilānā
vuṭṭhito   aciravuṭṭhito   gelaññā   vihārā   nikkhamma  vihārappacchāyāyaṃ
paññatte   āsane   nisīdi   .   athakho   āyasmā   ānando   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
@Footnote: 1 Sī. yathākhittaṃ. 2 Ma. Yu. upetha. 3 Ma. upagacchiṃsu. 4 Yu. tā.
@5 Yu. adhivāseti.
Ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  ānando bhagavantaṃ
etadavoca  diṭṭhā  [1]-  bhante bhagavato phāsu diṭṭhaṃ [2]- bhante bhagavato
khamanīyaṃ  apica  me  bhante  madhurakajāto viya kāyo disāpi me na pakkhāyanti
dhammāpi  maṃ  na paṭibhanti bhagavato gelaññena apica me bhante ahosi kācideva
assāsamattā  na  tāva  bhagavā  parinibbāyissati  na  yāva bhagavā bhikkhusaṅghaṃ
ārabbha kiñcideva udāharatīti.
     {93.2}  Kiṃ  panānanda  bhikkhusaṅgho  mayi  paccāsiṃsati  3-  desito
ānanda    mayā    dhammo    anantaraṃ   abāhiraṃ   karitvā   natthānanda
tathāgatassa    dhammesu   ācariyamuṭṭhi   yassa   nūna   ānanda   evamassa
ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā
so   nūna   ānanda   bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāhareyya .
Tathāgatassa   kho   ānanda   na   evaṃ   hoti   ahaṃ   kho   bhikkhusaṅghaṃ
pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā  .  sakiṃ  ānanda
tathāgato   bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāharissati   .  ahaṃ  kho
panānanda   etarahi   jiṇṇo  vuḍḍho  mahallako  addhagato  vayoanuppatto
asītiko me vayo vattati.
     {93.3}   Seyyathāpi   ānanda  jarasakaṭaṃ  4-  veḷumissakena  5-
yāpeti   evameva   kho   ānanda   veḷumissakena   maññe  tathāgatassa
kāyo   yāpeti   .   yasmiṃ   ānanda  samaye  tathāgato  sabbanimittānaṃ
amanasikārā    ekaccānaṃ   vedanānaṃ   nirodhā   animittaṃ   cetosamādhiṃ
upasampajja      viharati     phāsutaro     ānanda     tasmiṃ     samaye
@Footnote: 1 Ma. diṭṭho me. Yu. diṭṭhā me. 2 Ma. Yu. me. 3 Ma. paccāsīsati.
@4 Ma. jajjarasakaṭaṃ. 5 Ma. vekhamissakena. Yu. vegha .... ito paraṃ īdisameva.
Tathāgatassa    kāyo    hoti   .   tasmātihānanda   attadīpā   viharatha
attasaraṇā    anaññasaraṇā    dhammadīpā    dhammasaraṇā   anaññasaraṇā  .
Kathañca   ānanda   bhikkhu   attadīpo   viharati   attasaraṇo   anaññasaraṇo
dhammadīpo    dhammasaraṇo    anaññasaraṇo   .   idhānanda   bhikkhu   kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ  .  vedanāsu  .  citte  .  dhammesu dhammānupassī viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  .  evaṃ
kho    ānanda    bhikkhu   attadīpo   viharati   attasaraṇo   anaññasaraṇo
dhammadīpo    dhammasaraṇo   anaññasaraṇo   .   ye   hi   keci   ānanda
etarahi   vā   mama   vā   accayena  attadīpā  viharissanti  attasaraṇā
anaññasaraṇā     dhammadīpā     dhammasaraṇā     anaññasaraṇā     tamatagge
me te ānanda bhikkhū bhavissanti ye keci sikkhākāmāti.
               Mahāparinibbāne gāmakaṇḍaṃ samattaṃ.
                      Dutiyabhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 116-119. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=93&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=93&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=93&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=93&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :