ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [90]   Athakho  bhagavā  nādike  yathābhirantaṃ  viharitvā  āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda  yena  vesālī  tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  vesālī  tadavasari  .  tatra sudaṃ
bhagavā   vesāliyaṃ   viharati   ambapālivane  .  tatra  kho  bhagavā  bhikkhū
āmantesi
     {90.1}  sato  bhikkhave  bhikkhu  vihareyya  sampajāno  ayaṃ te 1-
amhākaṃ  anusāsanī  .  kathañca  bhikkhave  bhikkhu  sato  hoti. Idha bhikkhave
bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya
loke  abhijjhādomanassaṃ  .  vedanāsu  .  citte . Dhammesu dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Evaṃ kho bhikkhave bhikkhu sato hoti.
     {90.2}   Kathañca   bhikkhave   bhikkhu   sampajāno   hoti  .  idha
bhikkhave      bhikkhu      abhikkante      paṭikkante      sampajānakārī
hoti       ālokite       vilokite       sampajānakārī      hoti
@Footnote: 1 Ma. Yu. vo. ito paraṃ īdisameva.
Sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sampajānakārī
hoti    uccārapassāvakamme    sampajānakārī    hoti    gate    ṭhite
nisinne   sutte  jāgarite  bhāsite  tuṇhībhāve  sampajānakārī  hoti .
Evaṃ   kho   bhikkhave  bhikkhu  sampajāno  hoti  .  sato  bhikkhave  bhikkhu
vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanīti.



             The Pali Tipitaka in Roman Character Volume 10 page 112-113. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=90&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=90&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=90&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=90&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=90              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :