ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [141]   Athakho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  siyā
kho    panānanda    tumhākaṃ    evamassa   atītasatthukaṃ   pāvacanaṃ   natthi
no   satthāti   na   kho   panetaṃ   ānanda   evaṃ  daṭṭhabbaṃ  yo  vo
ānanda   mayā   dhammo   ca   vinayo  ca  desito  paññatto  so  vo
mamaccayena satthā
     {141.1}   yathā   kho   panānanda   etarahi   bhikkhū   aññamaññaṃ
āvusovādena   samudācaranti   na   te  mamaccayena  evaṃ  samudācaritabbaṃ
theratarena   ānanda   bhikkhunā  navakataro  bhikkhu  nāmena  vā  gottena
vā   āvusovādena  vā  samudācaritabbo  navakatarena  bhikkhunā  therataro
bhikkhu   bhanteti   vā   āyasmāti   vā   samudācaritabbo  ākaṅkhamāno
ānanda     saṅgho     mamaccayena     khuddānukhuddakāni     sikkhāpadāni
samūhanatu    channassa    ānanda    bhikkhuno    mamaccayena    brahmadaṇḍo
dātabboti    .    katamo   pana   bhante   brahmadaṇḍoti   .   channo
ānanda   bhikkhu  yaṃ  iccheyya  taṃ  vadeyya  so  bhikkhūhi  neva  vattabbo
na ovaditabbo na anusāsitabboti.
     [142]  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho  pana bhikkhave
ekabhikkhussapi   kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe
vā   magge   vā   paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchā

--------------------------------------------------------------------------------------------- page179.

Vippaṭisārino ahuvattha sammukhībhūto no satthā ahosi na mayaṃ sikkhimhā bhagavantaṃ sammukhā paṭipucchitunti . evaṃ vutte te bhikkhū tuṇhī ahesuṃ . dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha sammukhībhūto no satthā ahosi na mayaṃ sikkhimhā bhagavantaṃ sammukhā paṭipucchitunti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. {142.1} Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave satthu gāravenapi na puccheyyātha sahāyakopi bhikkhave sahāyakassa ārocetūti . evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Athakho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti . pasādā kho tvaṃ ānanda vadesi ñāṇameva hettha ānanda tathāgatassa natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

--------------------------------------------------------------------------------------------- page180.

[143] Athakho bhagavā bhikkhū āmantesi handadāni bhikkhave āmantayāmi vo vayadhammā saṅkhārā appamādena sampādethāti . Ayaṃ tathāgatassa pacchimā vācā. [144] Athakho bhagavā paṭhamajjhānaṃ samāpajji paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññātayanaṃ samāpajji nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji. {144.1} Athakho āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca parinibbuto bhante anuruddha bhagavāti . Nāvuso ānanda bhagavā parinibbuto saññāvedayitanirodhaṃ samāpannoti . athakho bhagavā saññāvedayitanirodha- samāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page181.

Samāpajji catutthā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji tatiyā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji dutiyā jhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji paṭhamā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji . Catutthā jhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi. [145] Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu. [146] Parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi sabbe va nikkhipissanti bhūtā loke samussayaṃ yattha etādiso satthā loke appaṭipuggalo tathāgato balappatto sambuddho parinibbutoti. [147] Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti. [148] Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthā abhāsi

--------------------------------------------------------------------------------------------- page182.

Nāhu assāsapassāso ṭhitacittassa tādino anejjo 1- santimārabbha yaṃ kālamakarī muni. Asallīnena cittena vedanaṃ ajjhavāsayi pajjotasseva nibbānaṃ vimokkho cetaso ahūti. [149] Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ sabbākāravarūpete sambuddhe parinibbuteti. [150] Parinibbute bhagavati ye tettha 2- bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti . Ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā vata saṅkhārā taṃ kutettha labbhāti. [151] Athakho āyasmā anuruddho bhikkhū āmantesi alaṃ āvuso mā socittha mā paridevittha na nu etaṃ āvuso bhagavatā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ @Footnote: 1 Ma. Yu. anejo. 2 Sī. tattha ye te. Ma. Yu. ye te tattha.

--------------------------------------------------------------------------------------------- page183.

Ṭhānaṃ vijjati devatā āvuso ujjhāyantīti . kathaṃbhūtā pana bhante anuruddha devatā manasikarontīti 1-. {151.1} Santāvuso ānanda devatā ākāse paṭhavīsaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti santāvuso ānanda devatā paṭhaviyā paṭhavīsaññiniyo kese pakiriya kandanti .pe. Antarahitoti. Yā pana devatā vītarāgā tā satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha labbhāti . athakho āyasmā ca anuruddho āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ. {151.2} Athakho āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi gaccha āvuso ānanda kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi parinibbuto vāsiṭṭhā bhagavā yassadāni kālaṃ maññathāti . Evaṃ bhanteti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya adutiyo kusināraṃ pāvisi. [152] Tena kho pana samayena kosinārakā mallā saṇṭhāgāre sannipatitā honti kena 2- karaṇīyena . athakho āyasmā ānando yena kosinārakānaṃ mallānaṃ saṇṭhāgāraṃ tenupasaṅkami upasaṅkamitvā @Footnote: 1 Ma. Yu. manasikarotīti. 2 Sī. Ma. Yu. teneva.

--------------------------------------------------------------------------------------------- page184.

Kosinārakānaṃ mallānaṃ ārocesi parinibbuto vāsiṭṭhā bhagavā yassadāni kālaṃ maññathāti . idamāyasmato ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti. {152.1} Athakho kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe kusinārāyaṃ gandhamālañca sabbañca tāḷāvacaraṃ sannipātethāti . Athakho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraṃ pañca [1]- dussayugasatāni ādāya yena upavattanaṃ mallānaṃ sālavanaṃ yena bhagavato sarīraṃ tenupasaṅkamiṃsu upasaṅkamitvā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamālāni 2- paṭiyādentā evaṃ taṃ 3- divasaṃ vītināmesuṃ. {152.2} Athakho kosinārakānaṃ mallānaṃ etadahosi ativikālo kho ajja bhagavato sarīraṃ jhāpetuṃ svedāni mayaṃ bhagavato sarīraṃ jhāpessāmāti. Athakho kosinārakā mallā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamālāni 4- paṭiyādentā dutiyampi divasaṃ vītināmesuṃ tatiyampi @Footnote: 1 Ma. Yu. ca. 2-4 Ma. maṇḍalamāḷe. 3 Ma. ekadivasaṃ.

--------------------------------------------------------------------------------------------- page185.

Divasaṃ vītināmesuṃ catutthampi divasaṃ vītināmesuṃ pañcamampi divasaṃ vītināmesuṃ chaṭṭhampi divasaṃ vītināmesuṃ . athakho sattamampi divasaṃ kosinārakānaṃ mallānaṃ etadahosi mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti. [153] Tena kho pana samayena aṭṭha mallā pāmokkhā sīsanhātā 1- ahatāni vatthāni nivatthā mayaṃ bhagavato sarīraṃ uccāressāmāti na sakkonti uccāretuṃ . athakho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ ko nu kho bhante anuruddha hetu ko paccayo yenime aṭṭha mallā pāmokkhā sīsanhātā ahatāni vatthāni nivatthā mayaṃ bhagavato sarīraṃ uccāressāmāti na sakkonti uccāretunti . aññathā kho vāsiṭṭhā tumhākaṃ adhippāyo aññathā devatānaṃ adhippāyoti. {153.1} Kathaṃ pana bhante devatānaṃ adhippāyoti. Tumhākaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti devatānaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ dibbehi @Footnote: 1 Sī. Ma. Yu. sīsaṃ nahātā.

--------------------------------------------------------------------------------------------- page186.

Naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavisitvā majjhena majjhaṃ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ ettha bhagavato sarīraṃ jhāpessāmāti . yathā bhante devatānaṃ adhippāyo tathā hotūti. {153.2} Tena kho pana samayena kosinārā 1- yāva sandhisamalasakaṭirā jannumattena odhinā mandāravapupphehi saṇṭhitā 2- hoti . athakho devā ca kosinārakā ca mallā bhagavato sarīraṃ dibbehi ca mānusakehi ca naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavisitvā majjhena majjhaṃ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ ettha bhagavato sarīraṃ nikkhipiṃsu. {153.3} Athakho kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ kathaṃ mayaṃ bhante ānanda tathāgatassa sarīre paṭipajjāmāti . Yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbanti . kathaṃ pana bhante ānanda rañño cakkavattissa sarīre paṭipajjantīti . rañño vāsiṭṭhā cakkavattissa sarīraṃ ahatena vatthena veṭhenti ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena @Footnote: 1 Ma. Yu. kusinārā yāva sandhisamalasaṃkaṭīrā. 2 Ma. Yu. saṇṭhatā.

--------------------------------------------------------------------------------------------- page187.

Kappāsena veṭhetvā ahatena vatthena veṭhenti etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīraṃ veṭhetvā ayasāya 1- teladoṇiyā pakkhipitvā aññissā ayasāya 2- doṇiyā paṭikkujjitvā sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti cātummahāpathe rañño cakkavattissa thūpaṃ karonti evaṃ kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbaṃ cātummahāpathe tathāgatassa thūpo kāretabbo 3- tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti . athakho kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe mallānaṃ vihatakappāsaṃ sannipātethāti. {153.4} Athakho kosinārakā mallā bhagavato sarīraṃ ahatena vatthena veṭhesuṃ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṃ etena upāyena pañcahi yugasatehi bhagavato sarīraṃ veṭhetvā ayasāya teladoṇiyā pakkhipitvā aññissā ayasāya doṇiyā paṭikkujjitvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ. [154] Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ @Footnote: 1-2 Ma. āyasāya. sabbattha īdisameva. 3 Ma. Yu. kātabbo.

--------------------------------------------------------------------------------------------- page188.

Pañcamattehi bhikkhusatahi . athakho āyasmā mahākassapo maggā okkamma aññataramhi rukkhamūle nisīdi . tena kho pana samayena aññataro ājīvako kusinārāyaṃ mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti . addasā kho āyasmā mahākassapo taṃ ājīvakaṃ dūrato va āgacchantaṃ disvā taṃ ājīvakaṃ etadavoca apāvuso amhākaṃ satthāraṃ jānāsīti . āmāvuso jānāmi ajja sattāhaṃ parinibbuto samaṇo gotamo tato me idaṃ mandāravapupphaṃ gahitanti . tattha ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti . ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha labbhāti. [155] Tena kho pana samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti . athakho subhaddo vuḍḍhapabbajito te bhikkhū etadavoca alaṃ āvuso mā socittha mā paridevittha sumuttā mayaṃ tena mahāsamaṇena upaddūtā ca homa idaṃ te 1- kappati idaṃ te na kappatīti idāni pana mayaṃ yaṃ icchissāma taṃ karissāma yaṃ na icchissāma taṃ na karissāmāti . athakho @Footnote: 1 votipi pāṭho.

--------------------------------------------------------------------------------------------- page189.

[1]- Mahākassapo bhikkhū āmantesi alaṃ āvuso mā socittha mā paridevittha na nu evaṃ 2- āvuso bhagavatā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti. [156] Tena kho pana samayena cattāro mallapāmokkhā sīsanhātā 3- ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ āḷimpessāmāti na sakkonti āḷimpetuṃ . athakho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ ko nu kho bhante anuruddha hetu ko paccayo yenime cattāro mallapāmokkhā sīsanhātā ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ āḷimpessāmāti na sakkonti āḷimpetunti . aññathā kho vāsiṭṭhā devatānaṃ adhippāyoti. Kathaṃ pana bhante devatānaṃ adhippāyoti. {156.1} Devatānaṃ kho vāsiṭṭhā adhippāyo ayaṃ āyasmā mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi na tāva bhagavato citako pajjalissati yāvāyasmā mahākassapo bhagavato pāde sahatthā 4- vandissatīti. Yathā bhante devatānaṃ adhippāyo tathā hotūti. {156.2} Athakho āyasmā mahākassapo yena kusinārāyaṃ 5- makuṭabandhanaṃ mallānaṃ cetiyaṃ yena @Footnote: 1 Ma. Yu. āyasmā. 2 Ma. Yu. etaṃ. 3 Sī. Yu. sīsaṃ nahātā. @4 Ma. Yu. sirasā. 5 Ma. kusinārā.

--------------------------------------------------------------------------------------------- page190.

Bhagavato citako tenupasaṅkami upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā pādato vivaritvā bhagavato pāde sirasā vandi . tānipi kho pañca bhikkhusatāni ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā tikkhattuṃ padakkhiṇaṃ katvā bhagavato pāde sirasā vandiṃsu . vandite [1]- panāyasmatā mahākassapena tehi ca pañcahi bhikkhusatehi sayameva bhagavato citako pajjali. {156.3} Jhāyamānassa kho pana bhagavato sarīrassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nhārūti vā lasikāti vā tassa neva chārikā paññāyittha na masi sarīrāneva avasissiṃsu . seyyathāpi nāma sappissa vā telassa vā jhāyamānassa neva chārikā paññāyati na masi evameva bhagavato sarīrassa jhāyamānassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nhārūti vā lasikāti vā tassa neva chārikā paññāyittha na masi sarīrāneva avasissiṃsu . tesañca pañcannaṃ dussayugasatānaṃ dve va dussāni ḍayhiṃsu yañca sabbaabbhantarimaṃ yañca bāhiraṃ . Daḍḍhe kho pana bhagavato sarīre antalikkhā udakadhārā pātubhavitvā bhagavato citakaṃ nibbāpesi . udakaṃ sālatopi abbhunnamitvā bhagavato citakaṃ nibbāpesi . kosinārakā 2- mallā sabbagandhodakena bhagavato citakaṃ nibbāpesuṃ . athakho kosinārakā mallā bhagavato sarīrāni sattāhaṃ saṇṭhāgāre sattipañjaraṃ katvā dhanupākāraṃ @Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. kosinārakāpi.

--------------------------------------------------------------------------------------------- page191.

Parikkhipitvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu garukariṃsu mānesuṃ pūjesuṃ. [157] Assosi kho rājā māgadho ajātasattu vedehiputto bhagavā kira kusinārāyaṃ parinibbutoti . athakho rājā māgadho ajātasattu vedehiputto kosinārakānaṃ mallānaṃ dūtaṃ pāhesi bhagavāpi khattiyo ahaṃpi khattiyo ahaṃ arahāmi bhagavato sarīrānaṃ bhāgaṃ ahaṃpi bhagavato sarīrānaṃ thūpañca mahañca karissāmīti . assosuṃ kho vesālikā licchavī bhagavā kira kusinārāyaṃ parinibbutoti . Athakho vesālikā licchavī kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti. {157.1} Assosuṃ kho kāpilavatthavā 1- sakyā bhagavā kira kusinārāyaṃ parinibbutoti . athakho kāpilavatthavā sakyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavā amhākaṃ ñātiseṭṭho mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti . Assosuṃ kho allakappakā thūlayo 3- bhagavā kira kusinārāyaṃ parinibbutoti . athakho allakappakā thūlayo kosanārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca @Footnote: 1-2 Ma. kapilavatthuvāsī. 3 Sī. Ma. Yu. bulayo.

--------------------------------------------------------------------------------------------- page192.

Karissāmāti . assosuṃ kho rāmagāmakā koḷiyā bhagavā kira kusinārāyaṃ parinibbutoti . athakho rāmagāmakā koḷiyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti . assosi kho veṭṭhadīpako brāhmaṇo bhagavā kira kusinārāyaṃ parinibbutoti . athakho veṭṭhadīpako brāhmaṇo kosinārakānaṃ mallānaṃ dūtaṃ pāhesi bhagavāpi khattiyo ahampi brāhmaṇo ahampi arahāmi bhagavato sarīrānaṃ bhāgaṃ ahampi bhagavato sarīrānaṃ thūpañca mahañca karissāmīti. {157.2} Assosuṃ kho pāveyyakā mallā bhagavā kira kusinārāyaṃ parinibbutoti . athakho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti . Evaṃ vutte kosinārakā mallā te saṅghe gaṇe etadavocuṃ bhagavā amhākaṃ gāmakkhette parinibbuto na mayaṃ dassāma bhagavato sarīrānaṃ bhāganti. [158] Evaṃ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca suṇantu bhonto mama ekavākyaṃ 2- amhāka buddho ahu khantivādo @Footnote: 1 Ma. ekavācaṃ.

--------------------------------------------------------------------------------------------- page193.

Na hi sādhuyaṃ uttamapuggalassa sarīrabhāge siya 1- sampahāro. Sabbe va bhonto sahitā samaggā sammodamānā karomaṭṭha bhāge vitthārikā hontu disāsu thūpā bahū 2- janā cakkhumato pasannāti. [159] Tenahi brāhmaṇa tvañceva bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajāhīti . evaṃ bhoti evaṃ bhoti kho doṇo brāhmaṇo tesaṃ saṅghānaṃ gaṇānaṃ paṭissuṇitvā bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṅghe gaṇe etadavoca imaṃ me bhonto tumbaṃ dentu 3- ahaṃpi tumbassa thūpañca mahañca karissāmīti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ. [160] Assosuṃ kho pipphalivaniyā moriyā bhagavā kira kusinārāyaṃ parinibbutoti . athakho pipphalivaniyā moriyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti . natthi bhagavato sarīrānaṃ bhāgo vibhattāni bhagavato sarīrāni ito aṅgāraṃ harathāti. Te tato aṅgāraṃ āhariṃsu. [161] Athakho rājā māgadho ajātasattu vedehiputto rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsi . vesālikāpi licchavī @Footnote: 1 Ma. Yu. siyā. 2 Yu. bahujjano ... pasannoti. 3 Ma. Yu. dadantu.

--------------------------------------------------------------------------------------------- page194.

Vesāliyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . kāpilavatthavāpi 1- sakyā kapilavatthusmiṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Allakappakāpi thūlayo allakappe bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . Rāmagāmakāpi koḷiyā rāmagāme bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . veṭṭhadīpakopi brāhmaṇo veṭṭhadīpe bhagavato sarīrānaṃ thūpañca mahañca akāsi . pāveyyakāpi mallā pāvāyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . kosinārakāpi mallā kusinārāyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . doṇopi brāhmaṇo tumbassa thūpañca mahañca akāsi . pipphalivaniyāpi moriyā pipphalivane aṅgārānaṃ thūpañca mahañca akaṃsu . iti aṭṭha sarīratthūpā 2- navamo tumbathūpo dasamo aṅgārathūpo evametaṃ bhūtapubbanti. [162] Aṭṭhadoṇaṃ cakkhumato sarīraṃ sattadoṇaṃ jambudīpe mahenti ekañca doṇaṃ purisavaruttamassa rāmagāme nāgarājā mahenti 3-. Ekā hi dāṭhā tidivehi pūjitā ekā pana gandhārapure mahiyyati kāliṅgarañño vijite punekaṃ ekaṃ puna 4- nāgarājā mahenti 5-. @Footnote: 1 Ma. kapilavatthuvāsīpi. 2 Sī. aṭṭhasarīratthūpānañca. Yu. aṭṭhassa .... @3-5 Ma. maheti. 4 Ma. pana.

--------------------------------------------------------------------------------------------- page195.

Tasseva tejena ayaṃ vasundharā āyāgaseṭṭhehi mahī alaṅkatā evaṃ imaṃ cakkhumato sarīraṃ susakkataṃ sakkatasakkatehi. Devindanāgindanarindapūjito manussindaseṭṭhehi 1- tatheva pūjito taṃ taṃ 2- vandatha pañjalikā bhavitvā buddhā 3- have kappasatehi dullabhāti. Cattāḷīsasamā 4- dantā kesā lomā ca sabbaso devā hariṃsu ekekaṃ cakkavāḷaparamparāti. Mahāparinibbānasuttaṃ niṭṭhitaṃ tatiyaṃ. -------------- @Footnote: 1 Yu. manussaseṭṭhehi. 2 Ma. Yu. taṃ vandatha .... 3 Yu. buddho ... dullabhoti. @4 Yu. cattāḷīsasamā dantā ... paramparāti ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 10 page 178-195. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=141&items=22&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=141&items=22&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=141&items=22&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=141&items=22&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=141              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :