ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page163.

[131] Pubbe bhante disāsu vassaṃ vutthā bhikkhū āgacchanti tathāgataṃ dassanāya te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya labhāma payirūpāsanāya bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhū dassanāya na labhissāma payirūpāsanāyāti. {131.1} Cattārīmāni ānanda saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni . katamāni cattāri . idha tathāgato jātoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddhoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgatena 1- anuttaraṃ dhammacakkaṃ pavattitanti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato anupādisesāya nibbānadhātuyā parinibbutoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ imāni kho ānanda cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni {131.2} āgamissanti kho ānanda saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo idha tathāgato jātotipi idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddhotipi idha tathāgatena 2- anuttaraṃ dhammacakkaṃ pavattitantipi idha tathāgato anupādisesāya nibbānadhātuyā parinibbutotipi ye hi keci ānanda cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṃ karissanti sabbe te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantīti. @Footnote: 1-2 Po. tathāgato ... pavattatīti.

--------------------------------------------------------------------------------------------- page164.

[132] Kathaṃ mayaṃ bhante mātugāme paṭipajjāmāti . adassanaṃ ānandāti . dassane bhagavā sati kathaṃ paṭipajjitabbanti . anālāpo ānandāti . ālapante 1- bhante kathaṃ paṭipajjitabbanti. Sati ānanda upaṭṭhāpetabbāti. [133] Kathaṃ mayaṃ bhante tathāgatassa sarīre paṭipajjāmāti . Abyāvaṭā tumhe ānanda hotha tathāgatassa sarīraṃ pūjāya iṅgha tumhe ānanda sadatthe ghaṭatha sadatthe 2- anuyuñjatha sadatthe appamattā ātāpino pahitattā viharatha santānanda khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti. {133.1} Kathaṃ pana bhante tathāgatassa sarīre paṭipajjitabbanti. Yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbanti . kathaṃ pana bhante rañño cakkavattissa sarīre paṭipajjantīti . rañño ānanda cakkavattissa sarīraṃ ahatena vatthena veṭhenti ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīre 3- veṭhetvā ayasāya teladoṇiyā pakkhipitvā aññissā ayasāya doṇiyā paṭikkujjitvā sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti 4- cātummahāpathe rañño cakkavattissa thūpaṃ @Footnote: 1 Po. Ma. Yu. ālapantena pana. 2 Yu. sadatthaṃ. 3 Ma. Yu. @sarīraṃ. 4 Po. jālenti.

--------------------------------------------------------------------------------------------- page165.

Karonti evaṃ kho ānanda rañño cakkavattissa sarīre paṭipajjanti yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbaṃ cātummahāpathe tathāgatassa thūpo kātabbo tattha ye te mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti. [134] Cattārome ānanda thūpārahā . katame cattāro . Tathāgato arahaṃ sammāsambuddho thūpāraho paccekasambuddho thūpāraho tathāgatassa sāvako thūpāraho rājā cakkavatti thūpāraho 1-. {134.1} Kiñcānanda 2- atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho . ayaṃ tassa bhagavato arahato sammāsambuddhassa thūpoti ānanda bahū 3- janā cittaṃ pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho. {134.2} Kiñcānanda atthavasaṃ paṭicca paccekasambuddho thūpāraho . ayaṃ tassa paccekabuddhassa thūpoti ānanda bahū janā cittaṃ pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda atthavasaṃ paṭicca paccekasambuddho thūpāraho. {134.3} Kiñcānanda atthavasaṃ paṭicca tathāgatassa @Footnote: 1 Po. Ma. thūpārahoti. 2 Sī. katamācānanda. Yu. katamañcānanda. @ito paraṃ īdisameva. 3 Yu. bahujano ... pasādeti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page166.

Sāvako thūpāraho . ayaṃ tassa bhagavato arahato sammāsambuddhassa sāvakathūpoti ānanda bahū janā cittaṃ pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda atthavasaṃ paṭicca tathāgatassa sāvako thūpāraho. {134.4} Kiñcānanda atthavasaṃ paṭicca rājā cakkavatti thūpāraho. Ayaṃ tassa dhammikassa dhammarañño thūpoti ānanda bahū janā cittaṃ pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda atthavasaṃ paṭicca rājā cakkavatti thūpāraho ime kho ānanda cattāro thūpārahāti. [135] Athakho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi ahañca vatamhi sekkho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mama anukampakoti . athakho bhagavā bhikkhū āmantesi kahaṃ nu kho bhikkhave ānandoti . eso bhante āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito ahañca vatamhi sekkho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mama anukampakoti. {135.1} Athakho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena ānandaṃ āmantehi satthā taṃ āvuso ānanda āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ

--------------------------------------------------------------------------------------------- page167.

Etadavoca satthā taṃ āvuso ānanda āmantetīti . evamāvusoti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca alaṃ ānanda mā soci mā paridevi na nu evaṃ 1- ānanda mayā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha [2]- labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati dīgharattaṃ kho te ānanda tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena mettena vacīkammena hitena sukhena advayena appamāṇena mettena manokammena hitena sukhena advayena appamāṇena katapuññosi tvaṃ ānanda padhānamanuyuñja khippaṃ hohipi 3- anāsavoti. {135.2} Athakho bhagavā bhikkhū āmantesi yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā ahesuṃ seyyathāpi mayhaṃ ānando yepi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva upaṭṭhākā bhavissanti seyyathāpi mayhaṃ ānando paṇḍito [4]- bhikkhave ānando jānāti ayaṃ kālo tathāgataṃ dassanāya upasaṅkamituṃ ayaṃ kālo bhikkhūnaṃ ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo @Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.

--------------------------------------------------------------------------------------------- page168.

Upāsakānaṃ ayaṃ kālo upāsikānaṃ ayaṃ kālo rañño rājamahāmattānaṃ ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti. [136] Cattārome bhikkhave acchariyā abbhutadhammā 1- ānande. Katame cattāro . sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave bhikkhuparisā hoti atha ānando tuṇhī hoti sace bhikkhave bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave bhikkhunīparisā hoti atha 2- ānando tuṇhī hoti sace bhikkhave upāsakaparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti {136.1} tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave upāsakaparisā hoti atha 3- ānando tuṇhī hoti sace bhikkhave upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave upāsikāparisā hoti atha 4- ānando tuṇhī hoti ime kho bhikkhave cattāro acchariyā abbhutadhammā 5- ānande. {136.2} Cattārome bhikkhave acchariyā abbhutadhammā raññe cakkavattimhi [6]- sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ @Footnote: 1-5 Ma. Yu. abbhutā dhammā. 2-3-4 Ma. athakho. sabbattha īdisameva. @6 Ma. katame cattāro.

--------------------------------------------------------------------------------------------- page169.

Dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave khattiyaparisā hoti atha rājā cakkavatti tuṇhī hoti . Sace bhikkhave brāhmaṇaparisā . gahapatiparisā . samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave samaṇaparisā hoti atha rājā cakkavatti tuṇhī hotīti 1- evameva kho bhikkhave cattāro acchariyā abbhutadhammā ānanda sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti {136.3} tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave bhikkhuparisā hoti atha ānando tuṇhī hoti . sace bhikkhave bhikkhunīparisā . upāsakaparisā . Upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave upāsikāparisā hoti athakho ānando tuṇhī hoti ime kho bhikkhave cattāro acchariyā abbhutadhammā ānandeti. [137] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca mā bhante bhagavā imasmiṃ khuddakanagarake 2- ujjaṅgalanagarake sākhānagarake parinibbāyi 3- santi [4]- bhante aññāni mahānagarāni seyyathīdaṃ @Footnote: 1 Ma. Yu. hoti. 2 Yu. kuḍḍanagarake. ito paraṃ īdisameva. 3 Yu. @parinibbāyatu. 4 Yu. hi.

--------------------------------------------------------------------------------------------- page170.

Campā rājagahaṃ sāvatthī sāketaṃ kosambī bārāṇasī ettha bhagavā parinibbāyatu ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti . mā hevaṃ ānanda avaca mā hevaṃ ānanda avaca khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti {137.1} bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato rañño ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi puratthimena ca pacchimena ca dvādasayojanāni āyāmena uttarena ca dakkhiṇena ca sattayojanāni vitthārena kusāvatī ānanda rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca seyyathāpi ānanda devānaṃ ālakamandā nāma rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca kusāvatī ānanda rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca seyyathīdaṃ hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena 1- vīṇāsaddena gītasaddena sammasaddena tālasaddena 2- [3]- asatha 4- pivatha khādathāti dasamena saddena gaccha tvaṃ ānanda kusinārāyaṃ pavisitvā kosinārakānaṃ @Footnote: 1 Yu. mutiṅga .... 2 Ma. pāṇitālasaddena. 3 Po. Ma. saṅkhasaddena. @4 Ma. Yu. asanātha. ime asamapāṭhā aññatthāpi evaṃ ñātabbā.

--------------------------------------------------------------------------------------------- page171.

Mallānaṃ ārocehi ajja kho vāsiṭṭhā 1- rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati abhikkamatha vāsiṭṭhā abhikkamatha vāsiṭṭhā mā pacchā vippaṭisārino ahuvattha amhākañca no gāmakkhette tathāgatassa parinibbānaṃ ahosi na mayaṃ labhimhā pacchime kāle tathāgataṃ dassanāyāti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā nivāsetvā pattacīvaraṃ ādāya adutiyo 2- kusinārāyaṃ pāvisi. {137.2} Tena kho pana samayena kosinārakā mallā saṇṭhāgāre sannipatitā honti kenacideva karaṇīyena . athakho āyasmā ānando yena kosinārakānaṃ mallānaṃ saṇṭhāgāraṃ tenupasaṅkami upasaṅkamitvā kosinārakānaṃ mallānaṃ ārocesi ajja kho vāsiṭṭhā rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati abhikkamatha vāsiṭṭhā abhikkamatha vāsiṭṭhā mā pacchā vippaṭisārino ahuvattha amhākañca no gāmakkhette tathāgatassa parinibbānaṃ ahosi na mayaṃ labhimhā pacchime kāle tathāgatassa 3- dassanāyāti . idamāyasmato ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbāyissati atikhippaṃ sugato parinibbāyissati atikhippaṃ @Footnote: 1 Sī. Ma. Yu. vāseṭṭhā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. attadutiyo. @3 Ma. Yu. tathāgataṃ.

--------------------------------------------------------------------------------------------- page172.

Cakkhumā loke antaradhāyissatīti . athakho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu. {137.3} Athakho āyasmato ānandassa etadahosi sace kho ahaṃ kosinārake malle ekamekaṃ bhagavantaṃ vandāpessāmi avandito ca bhagavā kosinārakehi mallehi bhavissati athāyaṃ ratti vibhāyissati yannūnāhaṃ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpeyyaṃ itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatīti . athakho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṃ vandāpesi itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatīti . athakho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaṃ vandāpesi. [138] Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṃ paṭivasati . assosi kho subhaddo paribbājako ajjeva [1]- Rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissatīti. Athakho subhaddassa paribbājakassa etadahosi sutaṃ kho pana metaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā 2- @Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page173.

Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti. {138.1} Athakho subhaddo paribbājako yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca sutaṃ metaṃ bho ānanda paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ sādhāhaṃ 1- bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyāti. {138.2} Evaṃ vutte āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti. Dutiyampi kho subhaddo paribbājako .pe. tatiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca sutaṃ metaṃ bho ānanda paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti @Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page174.

Arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ 1- sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyāti . Tatiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti. {138.3} Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi alaṃ ānanda mā subhaddaṃ vāresi labhatu 2- ānanda subhaddo tathāgataṃ dassanāya yaṅkiñci maṃ subhaddo pucchissati sabbantaṃ aññāpekkho va maṃ pucchissati no vihesāpekkho yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti. {138.4} Athakho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca gacchāvuso subhadda karoti te bhagavā okāsanti . athakho subhaddo paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho subhaddo paribbājako bhagavantaṃ etadavoca yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa @Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.

--------------------------------------------------------------------------------------------- page175.

Seyyathīdaṃ pūraṇo kassapo makkhali gosālo ajito kesakambalo 1- pakudho kaccāyano sañjayo velaṭṭhaputto 2- nigaṇṭho nāṭaputto sabbe te sakāya paṭiññāya abbhaññiṃsu sabbe 3- pana na abbhaññiṃsu udāhu ekacce na abbhaññiṃsūti . alaṃ subhadda tiṭṭhatetaṃ sabbe te sakāya paṭiññāya abbhaññiṃsu sabbe 4- pana na abbhaññiṃsu udāhu ekacce abbhaññiṃsu ekacce na abbhaññiṃsūti dhammante subhadda desissāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . Evaṃ bhanteti kho subhaddo paribbājako bhagavato paccassosi . Bhagavā etadavoca {138.5} yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati samaṇopi tattha na upalabbhati dutiyopi tattha samaṇo na upalabbhati tatiyopi tattha samaṇopi na upalabbhati catutthopi tattha samaṇo na upalabbhati yasmiñca kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati samaṇopi tattha upalabbhati dutiyopi tattha samaṇo upalabbhati tatiyopi tattha samaṇo upalabbhati catutthopi tattha samaṇo upalabbhati imasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati idheva subhadda samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇebhi aññehi @Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.

--------------------------------------------------------------------------------------------- page176.

Ime ca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti. [139] Ekūnatiṃsa- 1- vayasā subhadda yaṃ pabbajiṃ kiṃkusalānuesī vassāni paññāsasamādhikāni yato ahaṃ pabbajito subhadda ñāyassa dhammassa padesavatti ito bahiddhā samaṇopi natthi. Dutiyopi samaṇo natthi tatiyopi samaṇo natthi catutthopi samaṇo natthi suññā parappavādā samaṇebhi aññehi ime ca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti. [140] Evaṃ vutte subhaddo paribbājako bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhanti evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāmahaṃ 2- bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti. Yo kho subhadda aññatitthiyapubbo imasmiṃ dhammavinaye @Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.

--------------------------------------------------------------------------------------------- page177.

Ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti . sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. {140.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda subhaddaṃ paribbājakaṃ pabbājethāti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca lābhā te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda ye ettha satthārā 3- sammukhā antevāsikābhisekena abhisittāti. Alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ @Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.

--------------------------------------------------------------------------------------------- page178.

Itthattāyāti abbhaññāsi . aññataro kho pana āyasmā subhaddo arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti. Pañcamabhāṇavāraṃ samattaṃ. [141] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi siyā kho panānanda tumhākaṃ evamassa atītasatthukaṃ pāvacanaṃ natthi no satthāti na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ yo vo ānanda mayā dhammo ca vinayo ca desito paññatto so vo mamaccayena satthā {141.1} yathā kho panānanda etarahi bhikkhū aññamaññaṃ āvusovādena samudācaranti na te mamaccayena evaṃ samudācaritabbaṃ theratarena ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo navakatarena bhikkhunā therataro bhikkhu bhanteti vā āyasmāti vā samudācaritabbo ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu channassa ānanda bhikkhuno mamaccayena brahmadaṇḍo dātabboti . katamo pana bhante brahmadaṇḍoti . channo ānanda bhikkhu yaṃ iccheyya taṃ vadeyya so bhikkhūhi neva vattabbo na ovaditabbo na anusāsitabboti. [142] Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā

--------------------------------------------------------------------------------------------- page179.

Vippaṭisārino ahuvattha sammukhībhūto no satthā ahosi na mayaṃ sikkhimhā bhagavantaṃ sammukhā paṭipucchitunti . evaṃ vutte te bhikkhū tuṇhī ahesuṃ . dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha sammukhībhūto no satthā ahosi na mayaṃ sikkhimhā bhagavantaṃ sammukhā paṭipucchitunti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. {142.1} Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave satthu gāravenapi na puccheyyātha sahāyakopi bhikkhave sahāyakassa ārocetūti . evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Athakho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti . pasādā kho tvaṃ ānanda vadesi ñāṇameva hettha ānanda tathāgatassa natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

--------------------------------------------------------------------------------------------- page180.

[143] Athakho bhagavā bhikkhū āmantesi handadāni bhikkhave āmantayāmi vo vayadhammā saṅkhārā appamādena sampādethāti . Ayaṃ tathāgatassa pacchimā vācā. [144] Athakho bhagavā paṭhamajjhānaṃ samāpajji paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññātayanaṃ samāpajji nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji. {144.1} Athakho āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca parinibbuto bhante anuruddha bhagavāti . Nāvuso ānanda bhagavā parinibbuto saññāvedayitanirodhaṃ samāpannoti . athakho bhagavā saññāvedayitanirodha- samāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page181.

Samāpajji catutthā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji tatiyā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji dutiyā jhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji paṭhamā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji . Catutthā jhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi. [145] Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu. [146] Parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi sabbe va nikkhipissanti bhūtā loke samussayaṃ yattha etādiso satthā loke appaṭipuggalo tathāgato balappatto sambuddho parinibbutoti. [147] Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti. [148] Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthā abhāsi

--------------------------------------------------------------------------------------------- page182.

Nāhu assāsapassāso ṭhitacittassa tādino anejjo 1- santimārabbha yaṃ kālamakarī muni. Asallīnena cittena vedanaṃ ajjhavāsayi pajjotasseva nibbānaṃ vimokkho cetaso ahūti. [149] Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ sabbākāravarūpete sambuddhe parinibbuteti. [150] Parinibbute bhagavati ye tettha 2- bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti . Ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā vata saṅkhārā taṃ kutettha labbhāti. [151] Athakho āyasmā anuruddho bhikkhū āmantesi alaṃ āvuso mā socittha mā paridevittha na nu etaṃ āvuso bhagavatā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ @Footnote: 1 Ma. Yu. anejo. 2 Sī. tattha ye te. Ma. Yu. ye te tattha.

--------------------------------------------------------------------------------------------- page183.

Ṭhānaṃ vijjati devatā āvuso ujjhāyantīti . kathaṃbhūtā pana bhante anuruddha devatā manasikarontīti 1-. {151.1} Santāvuso ānanda devatā ākāse paṭhavīsaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti santāvuso ānanda devatā paṭhaviyā paṭhavīsaññiniyo kese pakiriya kandanti .pe. Antarahitoti. Yā pana devatā vītarāgā tā satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha labbhāti . athakho āyasmā ca anuruddho āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ. {151.2} Athakho āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi gaccha āvuso ānanda kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi parinibbuto vāsiṭṭhā bhagavā yassadāni kālaṃ maññathāti . Evaṃ bhanteti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya adutiyo kusināraṃ pāvisi. [152] Tena kho pana samayena kosinārakā mallā saṇṭhāgāre sannipatitā honti kena 2- karaṇīyena . athakho āyasmā ānando yena kosinārakānaṃ mallānaṃ saṇṭhāgāraṃ tenupasaṅkami upasaṅkamitvā @Footnote: 1 Ma. Yu. manasikarotīti. 2 Sī. Ma. Yu. teneva.

--------------------------------------------------------------------------------------------- page184.

Kosinārakānaṃ mallānaṃ ārocesi parinibbuto vāsiṭṭhā bhagavā yassadāni kālaṃ maññathāti . idamāyasmato ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti. {152.1} Athakho kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe kusinārāyaṃ gandhamālañca sabbañca tāḷāvacaraṃ sannipātethāti . Athakho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraṃ pañca [1]- dussayugasatāni ādāya yena upavattanaṃ mallānaṃ sālavanaṃ yena bhagavato sarīraṃ tenupasaṅkamiṃsu upasaṅkamitvā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamālāni 2- paṭiyādentā evaṃ taṃ 3- divasaṃ vītināmesuṃ. {152.2} Athakho kosinārakānaṃ mallānaṃ etadahosi ativikālo kho ajja bhagavato sarīraṃ jhāpetuṃ svedāni mayaṃ bhagavato sarīraṃ jhāpessāmāti. Athakho kosinārakā mallā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamālāni 4- paṭiyādentā dutiyampi divasaṃ vītināmesuṃ tatiyampi @Footnote: 1 Ma. Yu. ca. 2-4 Ma. maṇḍalamāḷe. 3 Ma. ekadivasaṃ.

--------------------------------------------------------------------------------------------- page185.

Divasaṃ vītināmesuṃ catutthampi divasaṃ vītināmesuṃ pañcamampi divasaṃ vītināmesuṃ chaṭṭhampi divasaṃ vītināmesuṃ . athakho sattamampi divasaṃ kosinārakānaṃ mallānaṃ etadahosi mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti. [153] Tena kho pana samayena aṭṭha mallā pāmokkhā sīsanhātā 1- ahatāni vatthāni nivatthā mayaṃ bhagavato sarīraṃ uccāressāmāti na sakkonti uccāretuṃ . athakho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ ko nu kho bhante anuruddha hetu ko paccayo yenime aṭṭha mallā pāmokkhā sīsanhātā ahatāni vatthāni nivatthā mayaṃ bhagavato sarīraṃ uccāressāmāti na sakkonti uccāretunti . aññathā kho vāsiṭṭhā tumhākaṃ adhippāyo aññathā devatānaṃ adhippāyoti. {153.1} Kathaṃ pana bhante devatānaṃ adhippāyoti. Tumhākaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti devatānaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ dibbehi @Footnote: 1 Sī. Ma. Yu. sīsaṃ nahātā.

--------------------------------------------------------------------------------------------- page186.

Naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavisitvā majjhena majjhaṃ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ ettha bhagavato sarīraṃ jhāpessāmāti . yathā bhante devatānaṃ adhippāyo tathā hotūti. {153.2} Tena kho pana samayena kosinārā 1- yāva sandhisamalasakaṭirā jannumattena odhinā mandāravapupphehi saṇṭhitā 2- hoti . athakho devā ca kosinārakā ca mallā bhagavato sarīraṃ dibbehi ca mānusakehi ca naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavisitvā majjhena majjhaṃ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ ettha bhagavato sarīraṃ nikkhipiṃsu. {153.3} Athakho kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ kathaṃ mayaṃ bhante ānanda tathāgatassa sarīre paṭipajjāmāti . Yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbanti . kathaṃ pana bhante ānanda rañño cakkavattissa sarīre paṭipajjantīti . rañño vāsiṭṭhā cakkavattissa sarīraṃ ahatena vatthena veṭhenti ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena @Footnote: 1 Ma. Yu. kusinārā yāva sandhisamalasaṃkaṭīrā. 2 Ma. Yu. saṇṭhatā.

--------------------------------------------------------------------------------------------- page187.

Kappāsena veṭhetvā ahatena vatthena veṭhenti etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīraṃ veṭhetvā ayasāya 1- teladoṇiyā pakkhipitvā aññissā ayasāya 2- doṇiyā paṭikkujjitvā sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti cātummahāpathe rañño cakkavattissa thūpaṃ karonti evaṃ kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbaṃ cātummahāpathe tathāgatassa thūpo kāretabbo 3- tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti . athakho kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe mallānaṃ vihatakappāsaṃ sannipātethāti. {153.4} Athakho kosinārakā mallā bhagavato sarīraṃ ahatena vatthena veṭhesuṃ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṃ etena upāyena pañcahi yugasatehi bhagavato sarīraṃ veṭhetvā ayasāya teladoṇiyā pakkhipitvā aññissā ayasāya doṇiyā paṭikkujjitvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ. [154] Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ @Footnote: 1-2 Ma. āyasāya. sabbattha īdisameva. 3 Ma. Yu. kātabbo.

--------------------------------------------------------------------------------------------- page188.

Pañcamattehi bhikkhusatahi . athakho āyasmā mahākassapo maggā okkamma aññataramhi rukkhamūle nisīdi . tena kho pana samayena aññataro ājīvako kusinārāyaṃ mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti . addasā kho āyasmā mahākassapo taṃ ājīvakaṃ dūrato va āgacchantaṃ disvā taṃ ājīvakaṃ etadavoca apāvuso amhākaṃ satthāraṃ jānāsīti . āmāvuso jānāmi ajja sattāhaṃ parinibbuto samaṇo gotamo tato me idaṃ mandāravapupphaṃ gahitanti . tattha ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti . ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha labbhāti. [155] Tena kho pana samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti . athakho subhaddo vuḍḍhapabbajito te bhikkhū etadavoca alaṃ āvuso mā socittha mā paridevittha sumuttā mayaṃ tena mahāsamaṇena upaddūtā ca homa idaṃ te 1- kappati idaṃ te na kappatīti idāni pana mayaṃ yaṃ icchissāma taṃ karissāma yaṃ na icchissāma taṃ na karissāmāti . athakho @Footnote: 1 votipi pāṭho.

--------------------------------------------------------------------------------------------- page189.

[1]- Mahākassapo bhikkhū āmantesi alaṃ āvuso mā socittha mā paridevittha na nu evaṃ 2- āvuso bhagavatā paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti. [156] Tena kho pana samayena cattāro mallapāmokkhā sīsanhātā 3- ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ āḷimpessāmāti na sakkonti āḷimpetuṃ . athakho kosinārakā mallā āyasmantaṃ anuruddhaṃ etadavocuṃ ko nu kho bhante anuruddha hetu ko paccayo yenime cattāro mallapāmokkhā sīsanhātā ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ āḷimpessāmāti na sakkonti āḷimpetunti . aññathā kho vāsiṭṭhā devatānaṃ adhippāyoti. Kathaṃ pana bhante devatānaṃ adhippāyoti. {156.1} Devatānaṃ kho vāsiṭṭhā adhippāyo ayaṃ āyasmā mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi na tāva bhagavato citako pajjalissati yāvāyasmā mahākassapo bhagavato pāde sahatthā 4- vandissatīti. Yathā bhante devatānaṃ adhippāyo tathā hotūti. {156.2} Athakho āyasmā mahākassapo yena kusinārāyaṃ 5- makuṭabandhanaṃ mallānaṃ cetiyaṃ yena @Footnote: 1 Ma. Yu. āyasmā. 2 Ma. Yu. etaṃ. 3 Sī. Yu. sīsaṃ nahātā. @4 Ma. Yu. sirasā. 5 Ma. kusinārā.

--------------------------------------------------------------------------------------------- page190.

Bhagavato citako tenupasaṅkami upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā pādato vivaritvā bhagavato pāde sirasā vandi . tānipi kho pañca bhikkhusatāni ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā tikkhattuṃ padakkhiṇaṃ katvā bhagavato pāde sirasā vandiṃsu . vandite [1]- panāyasmatā mahākassapena tehi ca pañcahi bhikkhusatehi sayameva bhagavato citako pajjali. {156.3} Jhāyamānassa kho pana bhagavato sarīrassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nhārūti vā lasikāti vā tassa neva chārikā paññāyittha na masi sarīrāneva avasissiṃsu . seyyathāpi nāma sappissa vā telassa vā jhāyamānassa neva chārikā paññāyati na masi evameva bhagavato sarīrassa jhāyamānassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nhārūti vā lasikāti vā tassa neva chārikā paññāyittha na masi sarīrāneva avasissiṃsu . tesañca pañcannaṃ dussayugasatānaṃ dve va dussāni ḍayhiṃsu yañca sabbaabbhantarimaṃ yañca bāhiraṃ . Daḍḍhe kho pana bhagavato sarīre antalikkhā udakadhārā pātubhavitvā bhagavato citakaṃ nibbāpesi . udakaṃ sālatopi abbhunnamitvā bhagavato citakaṃ nibbāpesi . kosinārakā 2- mallā sabbagandhodakena bhagavato citakaṃ nibbāpesuṃ . athakho kosinārakā mallā bhagavato sarīrāni sattāhaṃ saṇṭhāgāre sattipañjaraṃ katvā dhanupākāraṃ @Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. kosinārakāpi.

--------------------------------------------------------------------------------------------- page191.

Parikkhipitvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu garukariṃsu mānesuṃ pūjesuṃ. [157] Assosi kho rājā māgadho ajātasattu vedehiputto bhagavā kira kusinārāyaṃ parinibbutoti . athakho rājā māgadho ajātasattu vedehiputto kosinārakānaṃ mallānaṃ dūtaṃ pāhesi bhagavāpi khattiyo ahaṃpi khattiyo ahaṃ arahāmi bhagavato sarīrānaṃ bhāgaṃ ahaṃpi bhagavato sarīrānaṃ thūpañca mahañca karissāmīti . assosuṃ kho vesālikā licchavī bhagavā kira kusinārāyaṃ parinibbutoti . Athakho vesālikā licchavī kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti. {157.1} Assosuṃ kho kāpilavatthavā 1- sakyā bhagavā kira kusinārāyaṃ parinibbutoti . athakho kāpilavatthavā sakyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavā amhākaṃ ñātiseṭṭho mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti . Assosuṃ kho allakappakā thūlayo 3- bhagavā kira kusinārāyaṃ parinibbutoti . athakho allakappakā thūlayo kosanārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca @Footnote: 1-2 Ma. kapilavatthuvāsī. 3 Sī. Ma. Yu. bulayo.

--------------------------------------------------------------------------------------------- page192.

Karissāmāti . assosuṃ kho rāmagāmakā koḷiyā bhagavā kira kusinārāyaṃ parinibbutoti . athakho rāmagāmakā koḷiyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti . assosi kho veṭṭhadīpako brāhmaṇo bhagavā kira kusinārāyaṃ parinibbutoti . athakho veṭṭhadīpako brāhmaṇo kosinārakānaṃ mallānaṃ dūtaṃ pāhesi bhagavāpi khattiyo ahampi brāhmaṇo ahampi arahāmi bhagavato sarīrānaṃ bhāgaṃ ahampi bhagavato sarīrānaṃ thūpañca mahañca karissāmīti. {157.2} Assosuṃ kho pāveyyakā mallā bhagavā kira kusinārāyaṃ parinibbutoti . athakho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti . Evaṃ vutte kosinārakā mallā te saṅghe gaṇe etadavocuṃ bhagavā amhākaṃ gāmakkhette parinibbuto na mayaṃ dassāma bhagavato sarīrānaṃ bhāganti. [158] Evaṃ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca suṇantu bhonto mama ekavākyaṃ 2- amhāka buddho ahu khantivādo @Footnote: 1 Ma. ekavācaṃ.

--------------------------------------------------------------------------------------------- page193.

Na hi sādhuyaṃ uttamapuggalassa sarīrabhāge siya 1- sampahāro. Sabbe va bhonto sahitā samaggā sammodamānā karomaṭṭha bhāge vitthārikā hontu disāsu thūpā bahū 2- janā cakkhumato pasannāti. [159] Tenahi brāhmaṇa tvañceva bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajāhīti . evaṃ bhoti evaṃ bhoti kho doṇo brāhmaṇo tesaṃ saṅghānaṃ gaṇānaṃ paṭissuṇitvā bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṅghe gaṇe etadavoca imaṃ me bhonto tumbaṃ dentu 3- ahaṃpi tumbassa thūpañca mahañca karissāmīti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ. [160] Assosuṃ kho pipphalivaniyā moriyā bhagavā kira kusinārāyaṃ parinibbutoti . athakho pipphalivaniyā moriyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti . natthi bhagavato sarīrānaṃ bhāgo vibhattāni bhagavato sarīrāni ito aṅgāraṃ harathāti. Te tato aṅgāraṃ āhariṃsu. [161] Athakho rājā māgadho ajātasattu vedehiputto rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsi . vesālikāpi licchavī @Footnote: 1 Ma. Yu. siyā. 2 Yu. bahujjano ... pasannoti. 3 Ma. Yu. dadantu.

--------------------------------------------------------------------------------------------- page194.

Vesāliyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . kāpilavatthavāpi 1- sakyā kapilavatthusmiṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Allakappakāpi thūlayo allakappe bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . Rāmagāmakāpi koḷiyā rāmagāme bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . veṭṭhadīpakopi brāhmaṇo veṭṭhadīpe bhagavato sarīrānaṃ thūpañca mahañca akāsi . pāveyyakāpi mallā pāvāyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . kosinārakāpi mallā kusinārāyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . doṇopi brāhmaṇo tumbassa thūpañca mahañca akāsi . pipphalivaniyāpi moriyā pipphalivane aṅgārānaṃ thūpañca mahañca akaṃsu . iti aṭṭha sarīratthūpā 2- navamo tumbathūpo dasamo aṅgārathūpo evametaṃ bhūtapubbanti. [162] Aṭṭhadoṇaṃ cakkhumato sarīraṃ sattadoṇaṃ jambudīpe mahenti ekañca doṇaṃ purisavaruttamassa rāmagāme nāgarājā mahenti 3-. Ekā hi dāṭhā tidivehi pūjitā ekā pana gandhārapure mahiyyati kāliṅgarañño vijite punekaṃ ekaṃ puna 4- nāgarājā mahenti 5-. @Footnote: 1 Ma. kapilavatthuvāsīpi. 2 Sī. aṭṭhasarīratthūpānañca. Yu. aṭṭhassa .... @3-5 Ma. maheti. 4 Ma. pana.

--------------------------------------------------------------------------------------------- page195.

Tasseva tejena ayaṃ vasundharā āyāgaseṭṭhehi mahī alaṅkatā evaṃ imaṃ cakkhumato sarīraṃ susakkataṃ sakkatasakkatehi. Devindanāgindanarindapūjito manussindaseṭṭhehi 1- tatheva pūjito taṃ taṃ 2- vandatha pañjalikā bhavitvā buddhā 3- have kappasatehi dullabhāti. Cattāḷīsasamā 4- dantā kesā lomā ca sabbaso devā hariṃsu ekekaṃ cakkavāḷaparamparāti. Mahāparinibbānasuttaṃ niṭṭhitaṃ tatiyaṃ. -------------- @Footnote: 1 Yu. manussaseṭṭhehi. 2 Ma. Yu. taṃ vandatha .... 3 Yu. buddho ... dullabhoti. @4 Yu. cattāḷīsasamā dantā ... paramparāti ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 10 page 163-195. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=131&items=32&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=131&items=32&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=131&items=32&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=131&items=32&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :