ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [131]   Pubbe   bhante  disāsu  vassaṃ  vutthā  bhikkhū  āgacchanti
tathāgataṃ   dassanāya   te   mayaṃ   labhāma  manobhāvanīye  bhikkhū  dassanāya
labhāma    payirūpāsanāya   bhagavato   pana   mayaṃ   bhante   accayena   na
labhissāma     manobhāvanīye     bhikkhū     dassanāya     na    labhissāma
payirūpāsanāyāti.
     {131.1}     Cattārīmāni     ānanda    saddhassa    kulaputtassa
dassanīyāni  saṃvejanīyāni  ṭhānāni  .  katamāni  cattāri  .  idha tathāgato
jātoti   ānanda   saddhassa   kulaputtassa  dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ  idha
tathāgato    anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   ānanda   saddhassa
kulaputtassa   dassanīyaṃ   saṃvejanīyaṃ   ṭhānaṃ   idha  tathāgatena  1-  anuttaraṃ
dhammacakkaṃ    pavattitanti    ānanda    saddhassa    kulaputtassa    dassanīyaṃ
saṃvejanīyaṃ    ṭhānaṃ    idha    tathāgato   anupādisesāya   nibbānadhātuyā
parinibbutoti   ānanda   saddhassa   kulaputtassa   dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ
imāni    kho    ānanda   cattāri   saddhassa   kulaputtassa   dassanīyāni
saṃvejanīyāni ṭhānāni
     {131.2}   āgamissanti   kho   ānanda  saddhā  bhikkhū  bhikkhuniyo
upāsakā    upāsikāyo   idha   tathāgato   jātotipi   idha   tathāgato
anuttaraṃ    sammāsambodhiṃ    abhisambuddhotipi    idha    tathāgatena    2-
anuttaraṃ    dhammacakkaṃ    pavattitantipi    idha   tathāgato   anupādisesāya
nibbānadhātuyā   parinibbutotipi   ye   hi   keci   ānanda  cetiyacārikaṃ
āhiṇḍantā    pasannacittā   kālaṃ   karissanti   sabbe   te   kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantīti.
@Footnote: 1-2 Po. tathāgato ... pavattatīti.
     [132]   Kathaṃ  mayaṃ  bhante  mātugāme  paṭipajjāmāti  .  adassanaṃ
ānandāti  .  dassane  bhagavā  sati  kathaṃ  paṭipajjitabbanti  .  anālāpo
ānandāti  .  ālapante  1-  bhante  kathaṃ paṭipajjitabbanti. Sati ānanda
upaṭṭhāpetabbāti.
     [133]   Kathaṃ   mayaṃ  bhante  tathāgatassa  sarīre  paṭipajjāmāti .
Abyāvaṭā   tumhe   ānanda   hotha   tathāgatassa   sarīraṃ  pūjāya  iṅgha
tumhe   ānanda   sadatthe   ghaṭatha   sadatthe   2-   anuyuñjatha  sadatthe
appamattā      ātāpino      pahitattā      viharatha      santānanda
khattiyapaṇḍitāpi            brāhmaṇapaṇḍitāpi           gahapatipaṇḍitāpi
tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
     {133.1}  Kathaṃ  pana  bhante  tathāgatassa  sarīre  paṭipajjitabbanti.
Yathā   kho   ānanda   rañño   cakkavattissa   sarīre  paṭipajjanti  evaṃ
tathāgatassa   sarīre   paṭipajjitabbanti   .   kathaṃ   pana   bhante   rañño
cakkavattissa   sarīre   paṭipajjantīti   .   rañño   ānanda  cakkavattissa
sarīraṃ  ahatena  vatthena  veṭhenti  ahatena  vatthena  veṭhetvā  vihatena
kappāsena   veṭhenti  vihatena  kappāsena  veṭhetvā  ahatena  vatthena
veṭhenti  etena  upāyena pañcahi yugasatehi rañño cakkavattissa sarīre 3-
veṭhetvā    ayasāya    teladoṇiyā   pakkhipitvā   aññissā   ayasāya
doṇiyā   paṭikkujjitvā  sabbagandhānaṃ  citakaṃ  karitvā  rañño  cakkavattissa
sarīraṃ    jhāpenti    4-   cātummahāpathe   rañño   cakkavattissa   thūpaṃ
@Footnote: 1 Po. Ma. Yu. ālapantena pana. 2 Yu. sadatthaṃ. 3 Ma. Yu.
@sarīraṃ. 4 Po. jālenti.
Karonti   evaṃ   kho   ānanda  rañño  cakkavattissa  sarīre  paṭipajjanti
yathā   kho   ānanda   rañño   cakkavattissa   sarīre  paṭipajjanti  evaṃ
tathāgatassa     sarīre     paṭipajjitabbaṃ     cātummahāpathe    tathāgatassa
thūpo   kātabbo   tattha   ye  te  mālaṃ  vā  gandhaṃ  vā  cuṇṇakaṃ  vā
āropessanti   vā   abhivādessanti   vā   cittaṃ   vā  pasādessanti
tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti.
     [134]  Cattārome  ānanda  thūpārahā  .  katame  cattāro .
Tathāgato     arahaṃ     sammāsambuddho     thūpāraho    paccekasambuddho
thūpāraho tathāgatassa sāvako thūpāraho rājā cakkavatti thūpāraho 1-.
     {134.1}   Kiñcānanda   2-   atthavasaṃ   paṭicca  tathāgato  arahaṃ
sammāsambuddho    thūpāraho    .    ayaṃ    tassa    bhagavato   arahato
sammāsambuddhassa     thūpoti    ānanda    bahū    3-    janā    cittaṃ
pasādenti    te    tattha    cittaṃ    pasādetvā    kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.
     {134.2}    Kiñcānanda    atthavasaṃ    paṭicca    paccekasambuddho
thūpāraho   .   ayaṃ   tassa  paccekabuddhassa  thūpoti  ānanda  bahū  janā
cittaṃ   pasādenti   te   tattha   cittaṃ   pasādetvā   kāyassa  bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca paccekasambuddho thūpāraho.
     {134.3}     Kiñcānanda     atthavasaṃ     paṭicca     tathāgatassa
@Footnote: 1 Po. Ma. thūpārahoti. 2 Sī. katamācānanda. Yu. katamañcānanda.
@ito paraṃ īdisameva. 3 Yu. bahujano ... pasādeti. ito paraṃ īdisameva.
Sāvako   thūpāraho   .   ayaṃ  tassa  bhagavato  arahato  sammāsambuddhassa
sāvakathūpoti    ānanda   bahū   janā   cittaṃ   pasādenti   te   tattha
cittaṃ   pasādetvā   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ
upapajjanti   idaṃ   kho   ānanda   atthavasaṃ  paṭicca  tathāgatassa  sāvako
thūpāraho.
     {134.4}  Kiñcānanda  atthavasaṃ  paṭicca rājā cakkavatti thūpāraho.
Ayaṃ   tassa   dhammikassa   dhammarañño   thūpoti  ānanda  bahū  janā  cittaṃ
pasādenti   te   tattha  cittaṃ  pasādetvā  kāyassa  bhedā  parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   idaṃ   kho  ānanda  atthavasaṃ  paṭicca
rājā cakkavatti thūpāraho ime kho ānanda cattāro thūpārahāti.
     [135]   Athakho   āyasmā   ānando  vihāraṃ  pavisitvā  kapisīsaṃ
ālambitvā   rodamāno   aṭṭhāsi   ahañca   vatamhi  sekkho  sakaraṇīyo
satthu   ca   me  parinibbānaṃ  bhavissati  yo  mama  anukampakoti  .  athakho
bhagavā   bhikkhū  āmantesi  kahaṃ  nu  kho  bhikkhave  ānandoti  .  eso
bhante   āyasmā   ānando   vihāraṃ   pavisitvā   kapisīsaṃ  ālambitvā
rodamāno    ṭhito    ahañca    vatamhi    sekkho    sakaraṇīyo   satthu
ca me parinibbānaṃ bhavissati yo mama anukampakoti.
     {135.1}  Athakho  bhagavā  aññataraṃ  bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  ānandaṃ  āmantehi satthā taṃ āvuso ānanda āmantetīti.
Evaṃ   bhanteti   kho   so   bhikkhu   bhagavato   paṭissutvā  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
Etadavoca   satthā  taṃ  āvuso  ānanda  āmantetīti  .  evamāvusoti
kho   āyasmā   ānando   tassa   bhikkhuno   paṭissutvā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   ānandaṃ  bhagavā  etadavoca  alaṃ
ānanda   mā   soci   mā  paridevi  na  nu  evaṃ  1-  ānanda  mayā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo   aññathābhāvo  taṃ  kutettha  [2]-  labbhā  yantaṃ  jātaṃ  bhūtaṃ
saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ   ṭhānaṃ   vijjati
dīgharattaṃ    kho    te    ānanda   tathāgato   paccupaṭṭhito   mettena
kāyakammena  hitena  sukhena  advayena  appamāṇena  mettena  vacīkammena
hitena   sukhena   advayena   appamāṇena  mettena  manokammena  hitena
sukhena   advayena   appamāṇena  katapuññosi  tvaṃ  ānanda  padhānamanuyuñja
khippaṃ hohipi 3- anāsavoti.
     {135.2}   Athakho  bhagavā  bhikkhū  āmantesi  yepi  te  bhikkhave
ahesuṃ      atītamaddhānaṃ      arahanto     sammāsambuddhā     tesampi
bhagavantānaṃ     etaparamāyeva     upaṭṭhākā     ahesuṃ     seyyathāpi
mayhaṃ    ānando    yepi   te   bhikkhave   bhavissanti   anāgatamaddhānaṃ
arahanto     sammāsambuddhā    tesampi    bhagavantānaṃ    etaparamāyeva
upaṭṭhākā   bhavissanti   seyyathāpi   mayhaṃ   ānando   paṇḍito  [4]-
bhikkhave    ānando    jānāti    ayaṃ    kālo   tathāgataṃ   dassanāya
upasaṅkamituṃ   ayaṃ   kālo   bhikkhūnaṃ   ayaṃ   kālo  bhikkhunīnaṃ  ayaṃ  kālo
@Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.
Upāsakānaṃ  ayaṃ  kālo  upāsikānaṃ  ayaṃ  kālo  rañño  rājamahāmattānaṃ
ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti.
     [136]  Cattārome  bhikkhave acchariyā abbhutadhammā 1- ānande.
Katame   cattāro   .   sace   bhikkhave  bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati   dassanena   sā   attamanā   hoti   tatra   ce  ānando
dhammaṃ    bhāsati    bhāsitenapi    sā   attamanā   hoti   atittā   va
bhikkhave    bhikkhuparisā    hoti   atha   ānando   tuṇhī   hoti   sace
bhikkhave   bhikkhunīparisā   ānandaṃ   dassanāya   upasaṅkamati  dassanena  sā
attamanā   hoti   tatra   ce   ānando   dhammaṃ   bhāsati   bhāsitenapi
sā    attamanā   hoti   atittā   va   bhikkhave   bhikkhunīparisā   hoti
atha   2-  ānando  tuṇhī  hoti  sace  bhikkhave  upāsakaparisā  ānandaṃ
dassanāya upasaṅkamati dassanena sā attamanā hoti
     {136.1}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va  bhikkhave  upāsakaparisā  hoti  atha  3-
ānando    tuṇhī    hoti   sace   bhikkhave   upāsikāparisā   ānandaṃ
dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
ānando   dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā  hoti  atittā
va   bhikkhave   upāsikāparisā   hoti   atha  4-  ānando  tuṇhī  hoti
ime kho bhikkhave cattāro acchariyā abbhutadhammā 5- ānande.
     {136.2}   Cattārome   bhikkhave  acchariyā  abbhutadhammā  raññe
cakkavattimhi   [6]-   sace   bhikkhave   khattiyaparisā  rājānaṃ  cakkavattiṃ
@Footnote: 1-5 Ma. Yu. abbhutā dhammā. 2-3-4 Ma. athakho. sabbattha īdisameva.
@6 Ma. katame cattāro.
Dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
rājā   cakkavatti  bhāsati  bhāsitenapi  sā  attamanā  hoti  atittā  va
bhikkhave   khattiyaparisā   hoti   atha   rājā  cakkavatti  tuṇhī  hoti .
Sace    bhikkhave    brāhmaṇaparisā   .   gahapatiparisā   .   samaṇaparisā
rājānaṃ   cakkavattiṃ   dassanāya   upasaṅkamati   dassanena   sā  attamanā
hoti   tatra   ce  rājā  cakkavatti  bhāsati  bhāsitenapi  sā  attamanā
hoti   atittā   va   bhikkhave  samaṇaparisā  hoti  atha  rājā  cakkavatti
tuṇhī   hotīti   1-   evameva   kho   bhikkhave   cattāro   acchariyā
abbhutadhammā   ānanda   sace   bhikkhave   bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati dassanena sā attamanā hoti
     {136.3}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti  atittā  va  bhikkhave  bhikkhuparisā  hoti  atha  ānando
tuṇhī   hoti   .   sace   bhikkhave   bhikkhunīparisā  .  upāsakaparisā .
Upāsikāparisā    ānandaṃ    dassanāya    upasaṅkamati    dassanena   sā
attamanā   hoti   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va   bhikkhave  upāsikāparisā  hoti  athakho
ānando   tuṇhī   hoti   ime   kho   bhikkhave   cattāro   acchariyā
abbhutadhammā ānandeti.
     [137]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
mā  bhante  bhagavā  imasmiṃ khuddakanagarake 2- ujjaṅgalanagarake sākhānagarake
parinibbāyi   3-   santi  [4]-  bhante  aññāni  mahānagarāni  seyyathīdaṃ
@Footnote: 1 Ma. Yu. hoti. 2 Yu. kuḍḍanagarake. ito paraṃ īdisameva. 3 Yu.
@parinibbāyatu. 4 Yu. hi.
Campā   rājagahaṃ   sāvatthī   sāketaṃ  kosambī  bārāṇasī  ettha  bhagavā
parinibbāyatu     ettha    bahū    khattiyamahāsālā    brāhmaṇamahāsālā
gahapatimahāsālā    tathāgate   abhippasannā   te   tathāgatassa   sarīrapūjaṃ
karissantīti   .   mā   hevaṃ  ānanda  avaca  mā  hevaṃ  ānanda  avaca
khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti
     {137.1}   bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
cakkavatti  dhammiko  dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto
sattaratanasamannāgato     rañño     ānanda     mahāsudassanassa     ayaṃ
kusinārā   kusāvatī   nāma   rājadhānī  ahosi  puratthimena  ca  pacchimena
ca  dvādasayojanāni  āyāmena  uttarena  ca  dakkhiṇena  ca sattayojanāni
vitthārena   kusāvatī  ānanda  rājadhānī  iddhā  ceva  ahosi  phītā  ca
bahujanā  ca  ākiṇṇamanussā  ca  subhikkhā  ca  seyyathāpi  ānanda devānaṃ
ālakamandā   nāma   rājadhānī  iddhā  ceva  ahosi  phītā  ca  bahujanā
ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva  kho  ānanda  kusāvatī
rājadhānī   iddhā   ceva  ahosi  phītā  ca  bahujanā  ca  ākiṇṇamanussā
ca   subhikkhā   ca  kusāvatī  ānanda  rājadhānī  dasahi  saddehi  avivittā
ahosi   divā   ceva   rattiñca   seyyathīdaṃ   hatthisaddena   assasaddena
rathasaddena   bherisaddena   mudiṅgasaddena   1-   vīṇāsaddena  gītasaddena
sammasaddena  tālasaddena  2-  [3]-  asatha  4-  pivatha khādathāti dasamena
saddena   gaccha   tvaṃ   ānanda   kusinārāyaṃ   pavisitvā   kosinārakānaṃ
@Footnote: 1 Yu. mutiṅga .... 2 Ma. pāṇitālasaddena. 3 Po. Ma. saṅkhasaddena.
@4 Ma. Yu. asanātha. ime asamapāṭhā aññatthāpi evaṃ ñātabbā.
Mallānaṃ  ārocehi  ajja  kho  vāsiṭṭhā  1-  rattiyā  pacchime  yāme
tathāgatassa    parinibbānaṃ    bhavissati    abhikkamatha   vāsiṭṭhā   abhikkamatha
vāsiṭṭhā    mā    pacchā   vippaṭisārino   ahuvattha   amhākañca   no
gāmakkhette    tathāgatassa    parinibbānaṃ   ahosi   na   mayaṃ   labhimhā
pacchime  kāle  tathāgataṃ  dassanāyāti  .  evaṃ  bhanteti  kho  āyasmā
ānando    bhagavato    paṭissutvā    nivāsetvā   pattacīvaraṃ   ādāya
adutiyo 2- kusinārāyaṃ pāvisi.
     {137.2}  Tena  kho  pana  samayena kosinārakā mallā saṇṭhāgāre
sannipatitā  honti  kenacideva  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
kosinārakānaṃ  mallānaṃ  ārocesi  ajja  kho  vāsiṭṭhā  rattiyā pacchime
yāme   tathāgatassa   parinibbānaṃ  bhavissati  abhikkamatha  vāsiṭṭhā  abhikkamatha
vāsiṭṭhā  mā  pacchā  vippaṭisārino  ahuvattha amhākañca no gāmakkhette
tathāgatassa   parinibbānaṃ   ahosi   na   mayaṃ   labhimhā   pacchime  kāle
tathāgatassa   3-   dassanāyāti   .   idamāyasmato   ānandassa  sutvā
mallā   ca  mallaputtā  ca  mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino
dummanā  cetodukkhasamappitā  appekacce  kese  pakiriya  kandanti  bāhā
paggayha  kandanti  chinnapādaṃ  viya  papatanti  āvaṭṭanti  vivaṭṭanti  atikhippaṃ
bhagavā    parinibbāyissati    atikhippaṃ   sugato   parinibbāyissati   atikhippaṃ
@Footnote: 1 Sī. Ma. Yu. vāseṭṭhā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. attadutiyo.
@3 Ma. Yu. tathāgataṃ.
Cakkhumā   loke  antaradhāyissatīti  .  athakho  mallā  ca  mallaputtā  ca
mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino  dummanā  cetodukkhasamappitā
yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu.
     {137.3}  Athakho  āyasmato  ānandassa  etadahosi sace kho ahaṃ
kosinārake   malle   ekamekaṃ   bhagavantaṃ  vandāpessāmi  avandito  ca
bhagavā   kosinārakehi   mallehi   bhavissati   athāyaṃ   ratti   vibhāyissati
yannūnāhaṃ   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpeyyaṃ   itthannāmo   bhante   mallo  saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpesi   itthannāmo   bhante   mallo   saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   etena   upāyena  paṭhameneva  yāmena  kosinārake  malle
bhagavantaṃ vandāpesi.
     [138]   Tena   kho   pana  samayena  subhaddo  nāma  paribbājako
kusinārāyaṃ   paṭivasati   .   assosi  kho  subhaddo  paribbājako  ajjeva
[1]-  Rattiyā  pacchime  yāme  samaṇassa gotamassa parinibbānaṃ bhavissatīti.
Athakho   subhaddassa   paribbājakassa   etadahosi   sutaṃ   kho   pana  metaṃ
paribbājakānaṃ    vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ
kadāci  karahaci  tathāgatā  loke  uppajjanti  arahanto sammāsambuddhā 2-
@Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.
Ajjeva   rattiyā   pacchime   yāme   samaṇassa   gotamassa   parinibbānaṃ
bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo  uppanno  evampasanno
ahaṃ   samaṇe   gotame   pahoti   me   samaṇo   gotamo   tathā  dhammaṃ
desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti.
     {138.1}  Athakho  subhaddo  paribbājako  yena  upavattanaṃ  mallānaṃ
sālavanaṃ   yenāyasmā   ānando  tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ
ānandaṃ   etadavoca   sutaṃ   metaṃ  bho  ānanda  paribbājakānaṃ  vuḍḍhānaṃ
mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   kadāci   karahaci  tathāgatā
loke    uppajjanti    arahanto    sammāsambuddhā   ajjeva   rattiyā
pacchime   yāme  samaṇassa  gotamassa  parinibbānaṃ  bhavissati  atthi  ca  me
ayaṃ    kaṅkhādhammo   uppanno   evampasanno   ahaṃ   samaṇe   gotame
pahoti   me   samaṇo   gotamo   tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ
kaṅkhādhammaṃ   pajaheyyaṃ   sādhāhaṃ   1-   bho   ānanda   labheyyaṃ  samaṇaṃ
gotamaṃ dassanāyāti.
     {138.2}   Evaṃ  vutte  āyasmā  ānando  subhaddaṃ  paribbājakaṃ
etadavoca  alaṃ  āvuso  subhadda  mā tathāgataṃ viheṭhesi kilanto bhagavāti.
Dutiyampi   kho   subhaddo   paribbājako   .pe.   tatiyampi  kho  subhaddo
paribbājako   āyasmantaṃ   ānandaṃ  etadavoca  sutaṃ  metaṃ  bho  ānanda
paribbājakānaṃ        vuḍḍhānaṃ       mahallakānaṃ       ācariyapācariyānaṃ
bhāsamānānaṃ     kadāci     karahaci    tathāgatā    loke    uppajjanti
@Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.
Arahanto   sammāsambuddhā   ajjeva   rattiyā  pacchime  yāme  samaṇassa
gotamassa   parinibbānaṃ   bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo
uppanno   evampasanno   ahaṃ   samaṇe   gotame   pahoti  me  samaṇo
gotamo  tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyaṃ 1-
sādhāhaṃ    bho   ānanda   labheyyaṃ   samaṇaṃ   gotamaṃ   dassanāyāti  .
Tatiyampi   kho   āyasmā   ānando   subhaddaṃ   paribbājakaṃ   etadavoca
alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti.
     {138.3}  Assosi  kho  bhagavā  āyasmato  ānandassa  subhaddena
paribbājakena   saddhiṃ   imaṃ   kathāsallāpaṃ  .  athakho  bhagavā  āyasmantaṃ
ānandaṃ  āmantesi  alaṃ  ānanda  mā  subhaddaṃ  vāresi labhatu 2- ānanda
subhaddo    tathāgataṃ    dassanāya    yaṅkiñci    maṃ   subhaddo   pucchissati
sabbantaṃ    aññāpekkho    va    maṃ   pucchissati   no   vihesāpekkho
yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti.
     {138.4}  Athakho  āyasmā  ānando subhaddaṃ paribbājakaṃ etadavoca
gacchāvuso   subhadda  karoti  te  bhagavā  okāsanti  .  athakho  subhaddo
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   subhaddo   paribbājako  bhagavantaṃ
etadavoca    yeme   bho   gotama   samaṇabrāhmaṇā   saṅghino   gaṇino
gaṇācariyā    ñātā    yasassino    titthakarā   sādhusammatā   bahujanassa
@Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.
Seyyathīdaṃ   pūraṇo   kassapo  makkhali  gosālo  ajito  kesakambalo  1-
pakudho   kaccāyano   sañjayo   velaṭṭhaputto   2-  nigaṇṭho  nāṭaputto
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbe   3-   pana   na
abbhaññiṃsu   udāhu   ekacce  na  abbhaññiṃsūti  .  alaṃ  subhadda  tiṭṭhatetaṃ
sabbe  te  sakāya  paṭiññāya  abbhaññiṃsu  sabbe  4-  pana  na  abbhaññiṃsu
udāhu    ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammante
subhadda   desissāmi   taṃ   suṇāhi   sādhukaṃ   manasikarohi  bhāsissāmīti .
Evaṃ   bhanteti   kho   subhaddo   paribbājako   bhagavato  paccassosi .
Bhagavā etadavoca
     {138.5}   yasmiṃ   kho   subhadda   dhammavinaye  ariyo  aṭṭhaṅgiko
maggo    na    upalabbhati    samaṇopi   tattha   na   upalabbhati   dutiyopi
tattha   samaṇo   na   upalabbhati   tatiyopi   tattha  samaṇopi  na  upalabbhati
catutthopi    tattha    samaṇo    na   upalabbhati   yasmiñca   kho   subhadda
dhammavinaye   ariyo   aṭṭhaṅgiko   maggo   upalabbhati    samaṇopi   tattha
upalabbhati    dutiyopi    tattha    samaṇo    upalabbhati    tatiyopi   tattha
samaṇo    upalabbhati    catutthopi    tattha    samaṇo   upalabbhati   imasmiṃ
kho    subhadda    dhammavinaye    ariyo   aṭṭhaṅgiko   maggo   upalabbhati
idheva   subhadda   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
idha    catuttho    samaṇo    suññā    parappavādā   samaṇebhi   aññehi
@Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.
Ime   ca   subhadda  bhikkhū  sammā  vihareyyuṃ  asuñño  loko  arahantehi
assāti.
     [139] Ekūnatiṃsa- 1- vayasā subhadda
           yaṃ pabbajiṃ kiṃkusalānuesī
           vassāni paññāsasamādhikāni
           yato ahaṃ pabbajito subhadda
           ñāyassa dhammassa padesavatti
           ito bahiddhā samaṇopi natthi.
Dutiyopi   samaṇo   natthi   tatiyopi   samaṇo   natthi   catutthopi   samaṇo
natthi    suññā   parappavādā   samaṇebhi   aññehi   ime   ca   subhadda
bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti.
     [140]   Evaṃ  vutte  subhaddo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāmahaṃ  2-  bhante  bhagavato  santike pabbajjaṃ labheyyaṃ upasampadanti.
Yo     kho     subhadda     aññatitthiyapubbo     imasmiṃ     dhammavinaye
@Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.
Ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati   catunnaṃ   māsānaṃ   accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti     bhikkhubhāvāya     apica     mettha    puggalavemattatā
viditāti    .    sace   bhante   aññatitthiyapubbā   imasmiṃ   dhammavinaye
ākaṅkhantā    pabbajjaṃ    ākaṅkhantā    upasampadaṃ   cattāro   māse
parivasanti     catunnaṃ     māsānaṃ    accayena    āraddhacittā    bhikkhū
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
parivasissāmi  catunnaṃ  vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājentu
upasampādentu bhikkhubhāvāyāti.
     {140.1}  Athakho  bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda
subhaddaṃ  paribbājakaṃ  pabbājethāti  .  evaṃ bhanteti kho āyasmā ānando
bhagavato  paccassosi  .  athakho  subhaddo  paribbājako  āyasmantaṃ ānandaṃ
etadavoca  lābhā  te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda
ye  ettha  satthārā  3-  sammukhā  antevāsikābhisekena  abhisittāti.
Alattha   kho   subhaddo   paribbājako  bhagavato  santike  pabbajjaṃ  alattha
upasampadaṃ  .  acirūpasampanno  kho  panāyasmā  subhaddo  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
@Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.
Itthattāyāti   abbhaññāsi   .   aññataro  kho  pana  āyasmā  subhaddo
arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.
                   Pañcamabhāṇavāraṃ samattaṃ.
     [141]   Athakho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  siyā
kho    panānanda    tumhākaṃ    evamassa   atītasatthukaṃ   pāvacanaṃ   natthi
no   satthāti   na   kho   panetaṃ   ānanda   evaṃ  daṭṭhabbaṃ  yo  vo
ānanda   mayā   dhammo   ca   vinayo  ca  desito  paññatto  so  vo
mamaccayena satthā
     {141.1}   yathā   kho   panānanda   etarahi   bhikkhū   aññamaññaṃ
āvusovādena   samudācaranti   na   te  mamaccayena  evaṃ  samudācaritabbaṃ
theratarena   ānanda   bhikkhunā  navakataro  bhikkhu  nāmena  vā  gottena
vā   āvusovādena  vā  samudācaritabbo  navakatarena  bhikkhunā  therataro
bhikkhu   bhanteti   vā   āyasmāti   vā   samudācaritabbo  ākaṅkhamāno
ānanda     saṅgho     mamaccayena     khuddānukhuddakāni     sikkhāpadāni
samūhanatu    channassa    ānanda    bhikkhuno    mamaccayena    brahmadaṇḍo
dātabboti    .    katamo   pana   bhante   brahmadaṇḍoti   .   channo
ānanda   bhikkhu  yaṃ  iccheyya  taṃ  vadeyya  so  bhikkhūhi  neva  vattabbo
na ovaditabbo na anusāsitabboti.
     [142]  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho  pana bhikkhave
ekabhikkhussapi   kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe
vā   magge   vā   paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchā
Vippaṭisārino   ahuvattha   sammukhībhūto   no   satthā   ahosi   na   mayaṃ
sikkhimhā   bhagavantaṃ   sammukhā  paṭipucchitunti  .  evaṃ  vutte  te  bhikkhū
tuṇhī   ahesuṃ   .   dutiyampi  kho  bhagavā  .pe.  tatiyampi  kho  bhagavā
bhikkhū   āmantesi   siyā  kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
pucchatha    bhikkhave   mā   pacchā   vippaṭisārino   ahuvattha   sammukhībhūto
no  satthā  ahosi  na  mayaṃ  sikkhimhā  bhagavantaṃ  sammukhā  paṭipucchitunti.
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
     {142.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  .  evaṃ  vutte  te  bhikkhū  tuṇhī ahesuṃ. Athakho āyasmā
ānando  bhagavantaṃ  etadavoca  acchariyaṃ  bhante abbhutaṃ bhante evaṃ pasanno
ahaṃ  bhante  imasmiṃ  bhikkhusaṅghe  natthi  imasmiṃ  bhikkhusaṅghe  ekabhikkhussāpi
kaṅkhā  vā  vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya
vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi  ñāṇameva  hettha  ānanda
tathāgatassa   natthi   imasmiṃ   bhikkhusaṅghe   ekabhikkhussāpi   kaṅkhā   vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
imesaṃ   hi   ānanda   pañcannaṃ   bhikkhusatānaṃ  yo  pacchimako  bhikkhu  so
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [143]   Athakho   bhagavā   bhikkhū   āmantesi  handadāni  bhikkhave
āmantayāmi   vo   vayadhammā   saṅkhārā  appamādena  sampādethāti .
Ayaṃ tathāgatassa pacchimā vācā.
     [144]    Athakho   bhagavā   paṭhamajjhānaṃ   samāpajji   paṭhamajjhānā
vuṭṭhahitvā   dutiyajjhānaṃ   samāpajji   dutiyajjhānā  vuṭṭhahitvā  tatiyajjhānaṃ
samāpajji     tatiyajjhānā     vuṭṭhahitvā     catutthajjhānaṃ     samāpajji
catutthajjhānā       vuṭṭhahitvā       ākāsānañcāyatanaṃ      samāpajji
ākāsānañcāyatanasamāpattiyā    vuṭṭhahitvā   viññāṇañcāyatanaṃ   samāpajji
viññāṇañcāyatanasamāpattiyā    vuṭṭhahitvā    ākiñcaññāyatanaṃ    samāpajji
ākiñcaññāyatanasamāpattiyā       vuṭṭhahitvā      nevasaññānāsaññātayanaṃ
samāpajji         nevasaññānāsaññāyatanasamāpattiyā         vuṭṭhahitvā
saññāvedayitanirodhaṃ samāpajji.
     {144.1}  Athakho  āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca
parinibbuto  bhante  anuruddha  bhagavāti . Nāvuso ānanda bhagavā parinibbuto
saññāvedayitanirodhaṃ   samāpannoti  .  athakho  bhagavā  saññāvedayitanirodha-
samāpattiyā       vuṭṭhahitvā     nevasaññānāsaññāyatanaṃ     samāpajji
nevasaññānāsaññāyatanasamāpattiyā       vuṭṭhahitvā      ākiñcaññāyatanaṃ
samāpajji    ākiñcaññāyatanasamāpattiyā    vuṭṭhahitvā    viññāṇañcāyatanaṃ
samāpajji    viññāṇañcāyatanasamāpattiyā   vuṭṭhahitvā   ākāsānañcāyatanaṃ
samāpajji    ākāsānañcāyatanasamāpattiyā    vuṭṭhahitvā   catutthaṃ   jhānaṃ
Samāpajji    catutthā    jhānā    vuṭṭhahitvā   tatiyaṃ   jhānaṃ   samāpajji
tatiyā   jhānā   vuṭṭhahitvā   dutiyaṃ   jhānaṃ   samāpajji   dutiyā  jhānā
vuṭṭhahitvā    paṭhamaṃ    jhānaṃ    samāpajji   paṭhamā   jhānā   vuṭṭhahitvā
dutiyaṃ    jhānaṃ   samāpajji   dutiyā   jhānā   vuṭṭhahitvā   tatiyaṃ   jhānaṃ
samāpajji   tatiyā   jhānā   vuṭṭhahitvā   catutthaṃ   jhānaṃ   samāpajji .
Catutthā jhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.
     [145]   Parinibbute   bhagavati   saha   parinibbānā   mahābhūmicālo
ahosi bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu.
     [146]   Parinibbute   bhagavati  saha  parinibbānā  brahmā  sahampati
imaṃ gāthaṃ abhāsi
         sabbe va nikkhipissanti       bhūtā loke samussayaṃ
         yattha etādiso satthā      loke appaṭipuggalo
         tathāgato balappatto        sambuddho parinibbutoti.
     [147]  Parinibbute  bhagavati  saha  parinibbānā  sakko devānamindo
imaṃ gāthaṃ abhāsi
         aniccā vata saṅkhārā           uppādavayadhammino
         uppajjitvā nirujjhanti       tesaṃ vūpasamo sukhoti.
     [148]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  anuruddho
imā gāthā abhāsi
         Nāhu assāsapassāso        ṭhitacittassa tādino
         anejjo 1- santimārabbha    yaṃ kālamakarī muni.
         Asallīnena cittena             vedanaṃ ajjhavāsayi
         pajjotasseva nibbānaṃ        vimokkho cetaso ahūti.
     [149]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  ānando
imaṃ gāthaṃ abhāsi
         tadāsi yaṃ bhiṃsanakaṃ             tadāsi lomahaṃsanaṃ
         sabbākāravarūpete         sambuddhe parinibbuteti.
     [150]   Parinibbute   bhagavati  ye  tettha  2-  bhikkhū  avītarāgā
appekacce    bāhā    paggayha   kandanti   chinnapādaṃ   viya   papatanti
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato    parinibbuto    atikhippaṃ    cakkhumā   loke   antarahitoti  .
Ye   pana   te   bhikkhū   vītarāgā  te  satā  sampajānā  adhivāsenti
aniccā vata saṅkhārā taṃ kutettha labbhāti.
     [151]   Athakho   āyasmā   anuruddho   bhikkhū   āmantesi  alaṃ
āvuso   mā  socittha  mā  paridevittha  na  nu  etaṃ  āvuso  bhagavatā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo    aññathābhāvo    taṃ    kutettha   āvuso   labbhā   yantaṃ
jātaṃ    bhūtaṃ    saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ
@Footnote: 1 Ma. Yu. anejo. 2 Sī. tattha ye te. Ma. Yu. ye te tattha.
Ṭhānaṃ    vijjati   devatā   āvuso   ujjhāyantīti   .   kathaṃbhūtā   pana
bhante anuruddha devatā manasikarontīti 1-.
     {151.1}   Santāvuso  ānanda  devatā  ākāse  paṭhavīsaññiniyo
kese  pakiriya  kandanti  bāhā  paggayha  kandanti  chinnapādaṃ  viya papatanti
āvaṭṭanti   vivaṭṭanti   atikhippaṃ   bhagavā   parinibbuto   atikhippaṃ  sugato
parinibbuto   atikhippaṃ   cakkhumā  loke  antarahitoti  santāvuso  ānanda
devatā  paṭhaviyā  paṭhavīsaññiniyo kese pakiriya kandanti .pe. Antarahitoti.
Yā  pana  devatā  vītarāgā  tā  satā  sampajānā  adhivāsenti aniccā
saṅkhārā   taṃ   kutettha   labbhāti   .  athakho  āyasmā  ca  anuruddho
āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ.
     {151.2}  Athakho  āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi
gaccha   āvuso   ānanda   kusināraṃ   pavisitvā   kosinārakānaṃ  mallānaṃ
ārocehi   parinibbuto  vāsiṭṭhā  bhagavā  yassadāni  kālaṃ  maññathāti .
Evaṃ    bhanteti   kho   āyasmā   ānando   āyasmato   anuruddhassa
paṭissutvā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaraṃ   ādāya   adutiyo
kusināraṃ pāvisi.
     [152]  Tena  kho  pana  samayena  kosinārakā  mallā saṇṭhāgāre
sannipatitā  honti  kena  2-  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
@Footnote: 1 Ma. Yu. manasikarotīti. 2 Sī. Ma. Yu. teneva.
Kosinārakānaṃ      mallānaṃ     ārocesi     parinibbuto     vāsiṭṭhā
bhagavā    yassadāni   kālaṃ   maññathāti   .   idamāyasmato   ānandassa
sutvā   mallā   ca   mallaputtā   ca   mallasuṇisā   ca  mallapajāpatiyo
ca    aghāvino    dummanā    cetodukkhasamappitā   appekacce   kese
pakiriya   kandanti   bāhā   paggayha   kandanti   chinnapādaṃ  viya  papatanti
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti.
     {152.1}  Athakho  kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe
kusinārāyaṃ    gandhamālañca    sabbañca   tāḷāvacaraṃ   sannipātethāti  .
Athakho    kosinārakā    mallā    gandhamālañca    sabbañca   tāḷāvacaraṃ
pañca   [1]-  dussayugasatāni  ādāya  yena  upavattanaṃ  mallānaṃ  sālavanaṃ
yena   bhagavato   sarīraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavato   sarīraṃ
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā    pūjentā   celavitānāni   karontā   maṇḍalamālāni   2-
paṭiyādentā evaṃ taṃ 3- divasaṃ vītināmesuṃ.
     {152.2}  Athakho  kosinārakānaṃ  mallānaṃ etadahosi ativikālo kho
ajja  bhagavato  sarīraṃ  jhāpetuṃ svedāni mayaṃ bhagavato sarīraṃ jhāpessāmāti.
Athakho  kosinārakā  mallā  bhagavato sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā
maṇḍalamālāni   4-   paṭiyādentā   dutiyampi  divasaṃ  vītināmesuṃ  tatiyampi
@Footnote: 1 Ma. Yu. ca. 2-4 Ma. maṇḍalamāḷe. 3 Ma. ekadivasaṃ.
Divasaṃ    vītināmesuṃ    catutthampi   divasaṃ   vītināmesuṃ   pañcamampi   divasaṃ
vītināmesuṃ   chaṭṭhampi   divasaṃ   vītināmesuṃ   .   athakho  sattamampi  divasaṃ
kosinārakānaṃ    mallānaṃ   etadahosi   mayaṃ   bhagavato   sarīraṃ   naccehi
gītehi  vāditehi  mālehi  gandhehi  sakkarontā  garukarontā  mānentā
pūjentā    dakkhiṇena   dakkhiṇaṃ   nagarassa   haritvā   bāhirena   bāhiraṃ
dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti.
     [153]   Tena   kho   pana   samayena   aṭṭha  mallā  pāmokkhā
sīsanhātā   1-   ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ
uccāressāmāti   na   sakkonti   uccāretuṃ   .  athakho  kosinārakā
mallā   āyasmantaṃ   anuruddhaṃ  etadavocuṃ  ko  nu  kho  bhante  anuruddha
hetu   ko   paccayo   yenime   aṭṭha   mallā  pāmokkhā  sīsanhātā
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ   uccāressāmāti
na   sakkonti   uccāretunti   .   aññathā   kho   vāsiṭṭhā  tumhākaṃ
adhippāyo aññathā devatānaṃ adhippāyoti.
     {153.1}  Kathaṃ  pana  bhante  devatānaṃ  adhippāyoti. Tumhākaṃ kho
vāsiṭṭhā  adhippāyo  mayaṃ  bhagavato  sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi  sakkarontā  garukarontā  mānentā  pūjentā  dakkhiṇena dakkhiṇaṃ
nagarassa   haritvā   bāhirena  bāhiraṃ  dakkhiṇato  nagarassa  bhagavato  sarīraṃ
jhāpessāmāti  devatānaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ dibbehi
@Footnote: 1 Sī. Ma. Yu. sīsaṃ nahātā.
Naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā   pūjentā   uttarena   uttaraṃ   nagarassa  haritvā  uttarena
dvārena   nagaraṃ  pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena
dvārena    nikkhamitvā    puratthimato    nagarassa    makuṭabandhanaṃ    nāma
mallānaṃ   cetiyaṃ   ettha   bhagavato   sarīraṃ   jhāpessāmāti   .  yathā
bhante devatānaṃ adhippāyo tathā hotūti.
     {153.2} Tena kho pana samayena kosinārā 1- yāva sandhisamalasakaṭirā
jannumattena   odhinā   mandāravapupphehi  saṇṭhitā  2-  hoti  .  athakho
devā  ca  kosinārakā  ca  mallā  bhagavato sarīraṃ dibbehi ca mānusakehi ca
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā  pūjentā  uttarena  uttaraṃ nagarassa haritvā uttarena dvārena
nagaraṃ   pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena  dvārena
nikkhamitvā   puratthimato   nagarassa   makuṭabandhanaṃ   nāma   mallānaṃ  cetiyaṃ
ettha bhagavato sarīraṃ nikkhipiṃsu.
     {153.3}  Athakho  kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ
kathaṃ  mayaṃ  bhante  ānanda  tathāgatassa  sarīre  paṭipajjāmāti . Yathā kho
vāsiṭṭhā  rañño  cakkavattissa  sarīre  paṭipajjanti  evaṃ tathāgatassa sarīre
paṭipajjitabbanti  .  kathaṃ  pana  bhante  ānanda  rañño  cakkavattissa sarīre
paṭipajjantīti   .  rañño  vāsiṭṭhā  cakkavattissa  sarīraṃ  ahatena  vatthena
veṭhenti  ahatena  vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena
@Footnote: 1 Ma. Yu. kusinārā yāva sandhisamalasaṃkaṭīrā. 2 Ma. Yu. saṇṭhatā.
Kappāsena   veṭhetvā   ahatena  vatthena  veṭhenti  etena  upāyena
pañcahi   yugasatehi   rañño  cakkavattissa  sarīraṃ  veṭhetvā  ayasāya  1-
teladoṇiyā   pakkhipitvā  aññissā  ayasāya  2-  doṇiyā  paṭikkujjitvā
sabbagandhānaṃ   citakaṃ   karitvā   rañño   cakkavattissa   sarīraṃ   jhāpenti
cātummahāpathe    rañño    cakkavattissa    thūpaṃ   karonti   evaṃ   kho
vāsiṭṭhā    rañño    cakkavattissa    sarīre   paṭipajjanti   yathā   kho
vāsiṭṭhā   rañño   cakkavattissa   sarīre   paṭipajjanti  evaṃ  tathāgatassa
sarīre   paṭipajjitabbaṃ  cātummahāpathe  tathāgatassa  thūpo  kāretabbo  3-
tattha   ye   mālaṃ   vā   gandhaṃ  vā  cuṇṇakaṃ  vā  āropessanti  vā
abhivādessanti    vā   cittaṃ   vā   pasādessanti   tesantaṃ   bhavissati
dīgharattaṃ   hitāya   sukhāyāti   .   athakho   kosinārakā  mallā  purise
āṇāpesuṃ tenahi bhaṇe mallānaṃ vihatakappāsaṃ sannipātethāti.
     {153.4}   Athakho   kosinārakā  mallā  bhagavato  sarīraṃ  ahatena
vatthena   veṭhesuṃ   ahatena   vatthena   veṭhetvā  vihatena  kappāsena
veṭhesuṃ  vihatena  kappāsena  veṭhetvā  ahatena vatthena veṭhesuṃ etena
upāyena  pañcahi  yugasatehi  bhagavato  sarīraṃ veṭhetvā ayasāya teladoṇiyā
pakkhipitvā   aññissā   ayasāya   doṇiyā   paṭikkujjitvā   sabbagandhānaṃ
citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.
     [154]  Tena  kho  pana  samayena  āyasmā  mahākassapo  pāvāya
kusināraṃ    addhānamaggapaṭipanno    hoti    mahatā   bhikkhusaṅghena   saddhiṃ
@Footnote: 1-2 Ma. āyasāya. sabbattha īdisameva. 3 Ma. Yu. kātabbo.
Pañcamattehi   bhikkhusatahi   .   athakho   āyasmā   mahākassapo   maggā
okkamma   aññataramhi   rukkhamūle   nisīdi   .  tena  kho  pana  samayena
aññataro    ājīvako    kusinārāyaṃ    mandāravapupphaṃ   gahetvā   pāvaṃ
addhānamaggapaṭipanno   hoti   .   addasā   kho  āyasmā  mahākassapo
taṃ   ājīvakaṃ   dūrato   va   āgacchantaṃ  disvā  taṃ  ājīvakaṃ  etadavoca
apāvuso   amhākaṃ   satthāraṃ   jānāsīti  .  āmāvuso  jānāmi  ajja
sattāhaṃ   parinibbuto   samaṇo   gotamo   tato  me  idaṃ  mandāravapupphaṃ
gahitanti   .   tattha   ye   te  bhikkhū  avītarāgā  appekacce  bāhā
paggayha    kandanti   chinnapādaṃ   viya   papatanti   āvaṭṭanti   vivaṭṭanti
atikhippaṃ   bhagavā   parinibbuto   atikhippaṃ   sugato   parinibbuto   atikhippaṃ
cakkhumā   loke   antarahitoti   .   ye   pana   te  bhikkhū  vītarāgā
te   satā   sampajānā   adhivāsenti   aniccā  saṅkhārā  taṃ  kutettha
labbhāti.
     [155]   Tena   kho  pana  samayena  subhaddo  nāma  vuḍḍhapabbajito
tassaṃ   parisāyaṃ   nisinno   hoti   .   athakho   subhaddo  vuḍḍhapabbajito
te   bhikkhū   etadavoca   alaṃ   āvuso  mā  socittha  mā  paridevittha
sumuttā   mayaṃ   tena   mahāsamaṇena  upaddūtā  ca  homa  idaṃ  te  1-
kappati   idaṃ   te   na   kappatīti   idāni   pana   mayaṃ  yaṃ  icchissāma
taṃ   karissāma   yaṃ   na   icchissāma   taṃ   na  karissāmāti  .  athakho
@Footnote: 1 votipi pāṭho.
[1]-   Mahākassapo  bhikkhū  āmantesi  alaṃ  āvuso  mā  socittha  mā
paridevittha   na   nu   evaṃ  2-  āvuso  bhagavatā  paṭikacceva  akkhātaṃ
sabbeheva   piyehi   manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo
taṃ   kutettha   āvuso   labbhā   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ
taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti.
     [156] Tena kho pana samayena cattāro mallapāmokkhā sīsanhātā 3-
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   citakaṃ   āḷimpessāmāti
na    sakkonti    āḷimpetuṃ    .    athakho    kosinārakā    mallā
āyasmantaṃ   anuruddhaṃ   etadavocuṃ   ko  nu  kho  bhante  anuruddha  hetu
ko   paccayo   yenime   cattāro  mallapāmokkhā  sīsanhātā  ahatāni
vatthāni    nivatthā    mayaṃ    bhagavato    citakaṃ   āḷimpessāmāti   na
sakkonti    āḷimpetunti    .   aññathā   kho   vāsiṭṭhā   devatānaṃ
adhippāyoti. Kathaṃ pana bhante devatānaṃ adhippāyoti.
     {156.1}   Devatānaṃ   kho  vāsiṭṭhā  adhippāyo  ayaṃ  āyasmā
mahākassapo     pāvāya     kusināraṃ     addhānamaggapaṭipanno    mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi  bhikkhusatehi  na  tāva  bhagavato  citako
pajjalissati   yāvāyasmā   mahākassapo   bhagavato   pāde  sahatthā  4-
vandissatīti. Yathā bhante devatānaṃ adhippāyo tathā hotūti.
     {156.2}      Athakho      āyasmā     mahākassapo     yena
kusinārāyaṃ      5-      makuṭabandhanaṃ     mallānaṃ     cetiyaṃ     yena
@Footnote: 1 Ma. Yu. āyasmā. 2 Ma. Yu. etaṃ. 3 Sī. Yu. sīsaṃ nahātā.
@4 Ma. Yu. sirasā. 5 Ma. kusinārā.
Bhagavato   citako   tenupasaṅkami   upasaṅkamitvā   ekaṃsaṃ   cīvaraṃ   katvā
añjaliṃ    paṇāmetvā    tikkhattuṃ    citakaṃ   padakkhiṇaṃ   katvā   pādato
vivaritvā  bhagavato  pāde  sirasā  vandi  .  tānipi  kho pañca bhikkhusatāni
ekaṃsaṃ   cīvaraṃ   katvā   añjaliṃ   paṇāmetvā  tikkhattuṃ  padakkhiṇaṃ  katvā
bhagavato   pāde   sirasā   vandiṃsu   .   vandite   [1]-  panāyasmatā
mahākassapena    tehi    ca    pañcahi   bhikkhusatehi   sayameva   bhagavato
citako pajjali.
     {156.3}  Jhāyamānassa  kho  pana  bhagavato  sarīrassa yaṃ ahosi chavīti
vā  cammanti  vā  maṃsanti  vā nhārūti vā lasikāti vā tassa neva chārikā
paññāyittha  na  masi  sarīrāneva  avasissiṃsu  .  seyyathāpi  nāma  sappissa
vā  telassa  vā  jhāyamānassa  neva  chārikā  paññāyati na masi evameva
bhagavato  sarīrassa  jhāyamānassa  yaṃ  ahosi  chavīti  vā  cammanti vā maṃsanti
vā   nhārūti   vā   lasikāti   vā   tassa  neva  chārikā  paññāyittha
na   masi   sarīrāneva   avasissiṃsu   .   tesañca  pañcannaṃ  dussayugasatānaṃ
dve   va   dussāni   ḍayhiṃsu   yañca   sabbaabbhantarimaṃ  yañca  bāhiraṃ .
Daḍḍhe   kho   pana  bhagavato  sarīre  antalikkhā  udakadhārā  pātubhavitvā
bhagavato    citakaṃ    nibbāpesi    .   udakaṃ   sālatopi   abbhunnamitvā
bhagavato  citakaṃ  nibbāpesi  .  kosinārakā  2-  mallā  sabbagandhodakena
bhagavato   citakaṃ   nibbāpesuṃ   .   athakho  kosinārakā  mallā  bhagavato
sarīrāni    sattāhaṃ    saṇṭhāgāre    sattipañjaraṃ    katvā   dhanupākāraṃ
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. kosinārakāpi.
Parikkhipitvā   naccehi   gītehi   vāditehi   mālehi   gandhehi  sakkariṃsu
garukariṃsu mānesuṃ pūjesuṃ.
     [157]   Assosi  kho  rājā  māgadho  ajātasattu  vedehiputto
bhagavā   kira   kusinārāyaṃ   parinibbutoti   .   athakho   rājā  māgadho
ajātasattu    vedehiputto    kosinārakānaṃ    mallānaṃ   dūtaṃ   pāhesi
bhagavāpi   khattiyo   ahaṃpi   khattiyo   ahaṃ   arahāmi   bhagavato  sarīrānaṃ
bhāgaṃ   ahaṃpi   bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmīti  .  assosuṃ
kho   vesālikā   licchavī   bhagavā   kira   kusinārāyaṃ   parinibbutoti .
Athakho    vesālikā   licchavī   kosinārakānaṃ   mallānaṃ   dūtaṃ   pāhesuṃ
bhagavāpi   khattiyo   mayampi   khattiyā  mayampi  arahāma  bhagavato  sarīrānaṃ
bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti.
     {157.1} Assosuṃ kho kāpilavatthavā 1- sakyā bhagavā kira kusinārāyaṃ
parinibbutoti   .   athakho   kāpilavatthavā  sakyā  kosinārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavā   amhākaṃ  ñātiseṭṭho  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Assosuṃ   kho   allakappakā   thūlayo   3-   bhagavā   kira   kusinārāyaṃ
parinibbutoti   .   athakho   allakappakā   thūlayo  kosanārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā   mayampi  arahāma
bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato   sarīrānaṃ   thūpañca  mahañca
@Footnote: 1-2 Ma. kapilavatthuvāsī. 3 Sī. Ma. Yu. bulayo.
Karissāmāti   .   assosuṃ   kho   rāmagāmakā   koḷiyā   bhagavā  kira
kusinārāyaṃ   parinibbutoti  .  athakho  rāmagāmakā  koḷiyā  kosinārakānaṃ
mallānaṃ   dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā  mayampi
arahāma   bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato  sarīrānaṃ  thūpañca
mahañca    karissāmāti   .   assosi   kho   veṭṭhadīpako    brāhmaṇo
bhagavā  kira  kusinārāyaṃ  parinibbutoti  .  athakho  veṭṭhadīpako  brāhmaṇo
kosinārakānaṃ    mallānaṃ    dūtaṃ   pāhesi   bhagavāpi   khattiyo   ahampi
brāhmaṇo    ahampi    arahāmi    bhagavato    sarīrānaṃ   bhāgaṃ   ahampi
bhagavato sarīrānaṃ thūpañca mahañca karissāmīti.
     {157.2}  Assosuṃ  kho  pāveyyakā  mallā bhagavā kira kusinārāyaṃ
parinibbutoti  .  athakho  pāveyyakā  mallā  kosinārakānaṃ  mallānaṃ  dūtaṃ
pāhesuṃ   bhagavāpi   khattiyo   mayampi  khattiyā  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Evaṃ  vutte  kosinārakā  mallā  te  saṅghe  gaṇe  etadavocuṃ  bhagavā
amhākaṃ    gāmakkhette    parinibbuto    na   mayaṃ   dassāma   bhagavato
sarīrānaṃ bhāganti.
     [158]   Evaṃ   vutte   doṇo   brāhmaṇo  te  saṅghe  gaṇe
etadavoca
           suṇantu bhonto mama ekavākyaṃ 2-
           amhāka buddho ahu khantivādo
@Footnote: 1 Ma. ekavācaṃ.
           Na hi sādhuyaṃ uttamapuggalassa
           sarīrabhāge siya 1- sampahāro.
           Sabbe va bhonto sahitā samaggā
           sammodamānā karomaṭṭha bhāge
           vitthārikā hontu disāsu thūpā
           bahū 2- janā cakkhumato pasannāti.
     [159]   Tenahi   brāhmaṇa  tvañceva  bhagavato  sarīrāni  aṭṭhadhā
samaṃ   suvibhattaṃ   vibhajāhīti   .   evaṃ   bhoti  evaṃ  bhoti  kho  doṇo
brāhmaṇo   tesaṃ   saṅghānaṃ   gaṇānaṃ   paṭissuṇitvā   bhagavato   sarīrāni
aṭṭhadhā   samaṃ   suvibhattaṃ   vibhajitvā   te   saṅghe   gaṇe   etadavoca
imaṃ   me   bhonto   tumbaṃ  dentu  3-  ahaṃpi  tumbassa  thūpañca  mahañca
karissāmīti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.
     [160]  Assosuṃ  kho  pipphalivaniyā  moriyā  bhagavā kira kusinārāyaṃ
parinibbutoti   .   athakho   pipphalivaniyā  moriyā  kosinārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā   mayampi  arahāma
bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato   sarīrānaṃ   thūpañca  mahañca
karissāmāti   .   natthi   bhagavato   sarīrānaṃ  bhāgo  vibhattāni  bhagavato
sarīrāni ito aṅgāraṃ harathāti. Te tato aṅgāraṃ āhariṃsu.
     [161]  Athakho  rājā  māgadho  ajātasattu vedehiputto rājagahe
bhagavato   sarīrānaṃ   thūpañca   mahañca   akāsi   .   vesālikāpi  licchavī
@Footnote: 1 Ma. Yu. siyā. 2 Yu. bahujjano ... pasannoti. 3 Ma. Yu. dadantu.
Vesāliyaṃ  bhagavato  sarīrānaṃ  thūpañca  mahañca  akaṃsu  .  kāpilavatthavāpi 1-
sakyā  kapilavatthusmiṃ  bhagavato  sarīrānaṃ  thūpañca mahañca akaṃsu. Allakappakāpi
thūlayo    allakappe   bhagavato   sarīrānaṃ   thūpañca   mahañca   akaṃsu  .
Rāmagāmakāpi   koḷiyā   rāmagāme   bhagavato   sarīrānaṃ  thūpañca  mahañca
akaṃsu   .   veṭṭhadīpakopi   brāhmaṇo   veṭṭhadīpe   bhagavato   sarīrānaṃ
thūpañca   mahañca   akāsi   .   pāveyyakāpi   mallā  pāvāyaṃ  bhagavato
sarīrānaṃ   thūpañca   mahañca   akaṃsu   .  kosinārakāpi  mallā  kusinārāyaṃ
bhagavato   sarīrānaṃ   thūpañca   mahañca   akaṃsu   .   doṇopi   brāhmaṇo
tumbassa   thūpañca   mahañca  akāsi  .  pipphalivaniyāpi  moriyā  pipphalivane
aṅgārānaṃ   thūpañca   mahañca   akaṃsu   .   iti   aṭṭha  sarīratthūpā  2-
navamo tumbathūpo dasamo aṅgārathūpo evametaṃ bhūtapubbanti.
     [162] Aṭṭhadoṇaṃ cakkhumato sarīraṃ
           sattadoṇaṃ jambudīpe mahenti
           ekañca doṇaṃ purisavaruttamassa
           rāmagāme nāgarājā mahenti 3-.
           Ekā hi dāṭhā tidivehi pūjitā
           ekā pana gandhārapure mahiyyati
           kāliṅgarañño vijite punekaṃ
           ekaṃ puna 4- nāgarājā mahenti 5-.
@Footnote: 1 Ma. kapilavatthuvāsīpi. 2 Sī. aṭṭhasarīratthūpānañca. Yu. aṭṭhassa ....
@3-5 Ma. maheti. 4 Ma. pana.
           Tasseva tejena ayaṃ vasundharā
           āyāgaseṭṭhehi mahī alaṅkatā
           evaṃ imaṃ cakkhumato sarīraṃ
           susakkataṃ sakkatasakkatehi.
           Devindanāgindanarindapūjito
           manussindaseṭṭhehi 1- tatheva pūjito
           taṃ taṃ 2- vandatha pañjalikā bhavitvā
           buddhā 3- have kappasatehi dullabhāti.
     Cattāḷīsasamā 4- dantā      kesā lomā ca sabbaso
     devā hariṃsu ekekaṃ                 cakkavāḷaparamparāti.
               Mahāparinibbānasuttaṃ niṭṭhitaṃ tatiyaṃ.
                    --------------
@Footnote: 1 Yu. manussaseṭṭhehi. 2 Ma. Yu. taṃ vandatha .... 3 Yu. buddho ... dullabhoti.
@4 Yu. cattāḷīsasamā dantā ... paramparāti ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 10 page 163-195. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=131&items=32              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=131&items=32&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=131&items=32              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=131&items=32              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :