ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       10. Saṅgāravasuttavaṇṇanā
      [473] Evamme sutanti saṅgāravasuttaṃ. Tattha paccalakappeti 1- evaṃnāmake
gāme. Abhippasannāti aveccappasādavasena pasannā. Sā kira sotāpannā
ariyasāvikā bhāradvājagottassa brāhmaṇassa bhariyā. So brāhmaṇo pubbe kālena
kālaṃ brāhmaṇe nimantetvā tesaṃ sakkāraṃ karoti. Imaṃ pana brāhmaṇiṃ gharaṃ
ānetvā abhirūpāya mahākulāya brāhmaṇiyā cittaṃ kopetuṃ asakkonto
brāhmaṇānaṃ sakkāraṃ kātuṃ nāsakkhi. Atha naṃ brāhmaṇā diṭṭhadiṭṭhāne "nayidāni
tvaṃ brāhmaṇaladdhiko, ekāhampi 2- brāhmaṇānaṃ sakkāraṃ na karosī"ti
nippīḷenti. So gharaṃ āgantvā brāhmaṇiyā tamatthaṃ ārocetvā "sace bhoti
ekadivasaṃ mukhaṃ rakkhituṃ sakkuṇeyyāsi, brāhmaṇānaṃ ekadivasaṃ bhikkhaṃ dadeyyan"ti
āha. Tuyhaṃ deyyadhammaṃ ruccanakaṭṭhāne dehi, kiṃ mayhaṃ etthāti. So brāhmaṇe
nimantetvā appodakapāyāsaṃ pacāpetvā gharaṃ omuñjāpetvā 3- āsanāni
paññapetvā brāhmaṇe nisīdāpesi. Brāhmaṇī mahāsāṭakaṃ nivāsetvā kaṭacchuṃ
gahetvā parivisantī dussakaṇṇake 4- pakkhalitvā "brāhmaṇagaṇaṃ 5- parivisāmī"ti
saññampi akatvā āsevanavasena sahasā satthārameva anussaritvā udānaṃ udānesi.
      Brāhmaṇā udānaṃ sutvā "ubhatopakkhiko esa samaṇassa gotamassa
sahāyo, nāssa deyyadhammaṃ gaṇhissāmā"ti kupitā bhojanāni chaḍḍetvā nikkhamiṃsu.
Brāhmaṇo "nanu paṭhamaṃyeva taṃ avacaṃ `ajjekadivasaṃ mukhaṃ rakkheyyāsī'ti, ettakaṃ
@Footnote: 1 cha.Ma. cañcalikappeti    2 Ma. ettakaṃ kālampi     3 cha.Ma. gharañca sujjhāpetvā
@4 Sī. dasākaṇṇake       5 cha.Ma. brāhmaṇe

--------------------------------------------------------------------------------------------- page323.

Te khīrañca taṇḍulādīni ca nāsitānī"ti ativiya kopavasaṃ upagato "evameva panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati, idāni tyāhaṃ vasali tassa satthuno vādaṃ āropessāmī"ti āha. Atha naṃ brāhmaṇī "gaccha tvaṃ brāhmaṇa gantvā vijānissasī"ti vatvā "nāhaṃ 1- taṃ brāhmaṇa passāmi sadevake loke .pe. Vādaṃ āropeyyā"tiādimāha. So satthāraṃ upasaṅkamitvā:- "kiṃsu chetvā 2- sukhaṃ seti kiṃsu chetvā 2- na socati kissassu ekadhammassa 3- vadhaṃ rocesi gotamā"ti 4- pañhaṃ pucchi. Satthā:- kodhaṃ chetvā 2- sukhaṃ seti kodhaṃ chetvā 2- na socati kodhassa visamūlassa madhuraggassa brāhmaṇa vadhaṃ ariyā pasaṃsanti tañhi ghatvā na socatī"ti 4- pañhaṃ kathesi. So pabbajitvā arahattaṃ patto. Tasseva kaniṭṭhabhātā akkosakabhāradvājo nāma "bhātā me pabbajito"ti sutvā bhagavantaṃ upasaṅkamitvā akkositvā bhagavatā vinīto pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho sundarikabhāradvājo nāma, sopi bhagavantaṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanaṃ sutvā pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho piṅgalabhāradvājo nāma, so pañhaṃ pucchitvā pañhabyākaraṇapariyosāne pabbajitvā arahattaṃ patto. Saṅgāravo māṇavoti ayaṃ tesaṃ sabbakaniṭṭho tasmiṃ divase brāhmaṇehi saddhiṃ ekabhattagge nisinno. Avabhūtā cāti 5- avaḍḍhibhūtā amaṅgalabhūtāyeva. 6- Parābhūtā cāti 7- vināsaṃ pattāyeva. Vijjamānānanti vijjamānesu. Sīlapaññāṇanti sīlañca ñāṇañca na jānāsi. @Footnote: 1 cha.Ma. na khvāhaṃ 2 ka. ghatvā 3 ka. kissa ekassa dhammassa 4 saṃ. sa. 15/187/193 @5 cha.Ma. avabhūtā vāti 6 cha.Ma. avamaṅgalabhūtāyeva 7 cha.Ma. parabhūtā vāti

--------------------------------------------------------------------------------------------- page324.

[474] Diṭṭhadhammābhiññāvosānapāramippattāti diṭṭhadhamme abhiññāte imasmiññeva attabhāve abhijānitvā vositavosānā hutvā pāramisaṅkhātaṃ sabbadhammānaṃ pārabhūtaṃ nibbānaṃ pattā mayanti vatvā ādibrahmacariyaṃ paṭijānantīti attho. Ādibrahmacariyanti brahmacariyassa ādibhūtā upakārakā 1- janakāti evaṃ paṭijānantīti vuttaṃ hoti. Takkīti takkagāhī. Vīmaṃsīti vīmaṃsako, paññācāraṃ carāpetvā evaṃvādī. Tesāhamasmīti tesaṃ sammāsambuddhānaṃ ahamasmi aññataro. [485] Aṭṭhitavatāti 2- aṭṭhitatapaṃ, assa padhānapadena saddhiṃ sambandho, tathā sappurisapadassa. Idañhi vuttaṃ hoti:- bhoto gotamassa aṭṭhitapadhānavataṃ ahosi, sappurisapadhānavataṃ 3- ahosīti. Atthi devāti 4- puṭṭho samānoti idaṃ māṇavo "sammāsambuddho ajānantova pakāsesī"ti saññāya āha. Evaṃ santeti tumhākaṃ ajānanabhāve sante. Tucchā 5- musā hotīti tumhākaṃ kathā aphalā nipphalā hoti. Evaṃ māṇavo bhagavantaṃ musāvādena niggaṇhāti nāma. Viññunā purisenāti paṇḍitena manussena. Tvaṃ pana aviññutāya mayā byākatampi na jānāsīti dīpeti. Uccena sammatanti uccena saddena sammataṃ pākaṭaṃ lokasmiṃ. Atthi devāti 6- susudārakāpi hi devā nāma honti, deviyo nāma honti, devā pana atidevā nāma, 7- loke devo devīti laddhanāmehi manusseti adhikāti attho. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya saṅgāravasuttavaṇṇanā niṭṭhitā. Iti papañcasūdaniyā nāma majjhimanikāyaṭṭhakathāya majjhimapaṇṇāsakavaṇṇanā niṭṭhitā. Pañcavaggapaṭimaṇḍitā paṇṇāsakasuttantasaṅgahaṭṭhakathā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. uppādakā 2 cha.Ma. aṭṭhitavatanti 3 ka. aṭṭhitappadhānaṃ tava ahosi, @sappurisappadhānaṃ vata 4 Ma. adhidevāti 5 cha.Ma. tucchaṃ 6 cha.Ma. adhidevāti


             The Pali Atthakatha in Roman Book 9 page 322-324. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=8119&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=8119&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=734              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=11548              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=13650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=13650              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]