ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        8. Vāseṭṭhasuttavaṇṇanā
      [454] Evamme sutanti vāseṭṭhasuttaṃ. Tattha icchānaṅgalavanasaṇḍeti
icchānaṅgalagāmassa avidūre vanasaṇḍe. Caṅkītiādayo pañcapi janā rañño
pasenadikosalassa purohitā eva. Aññe ca abhiññātāti aññe ca bahū abhiññātā
brāhmaṇā. Te kira chaṭṭhe chaṭṭhe māse dvīsu ṭhānesu 2- sannipatanti. Yadā
jātiṃ sodhetukāmā honti, tadā pokkharasātissa santike jātisodhanatthaṃ ukkaṭṭhāya
sannipatanti. Yadā mante sodhetukāmā honti, tadā icchānaṅgale sannipatanti.
Imasmiṃ kāle mantasodhanatthaṃ tattha 3- sannipatiṃsu. Ayamantarākathāti yaṃ attano
sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā ayaṃ aññā
kathā udapādi. Sīlavāti guṇavā. Vattasampannoti ācārasampanno.
      [455] Anuññātapaṭiññātāti sikkhitā tumheti evaṃ ācariyehi
anuññātā, āma ācariya sikkhitamhāti evaṃ sayañca paṭiññātā. Asmāti
bhavāma. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavoti ahaṃ pokkharasātissa
jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti dīpeti.
      Tevijjānanti tivedānaṃ brāhmaṇānaṃ. Yadakkhātanti yaṃ atthato ca
byañjanato ca ekampi padaṃ akkhātaṃ. Tatra kevalinosmaseti taṃ sakalaṃ jānanato
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 Ma. vāresu    3 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page310.

Tattha niṭṭhāgatamhāti attho. Idāni taṃ kevalībhāvaṃ āvikaronto padakasmātiādimāha. Tattha jappe ācariyasādisāti kathanaṭṭhāne mayaṃ ācariyasadisāyeva. Kammunāti dasakusalakammapathakammunā. Ayaṃ hi pubbe sattavidhaṃ kāyavacīkammaṃ sandhāya "yato kho bho sīlavā hotī"ti āha, tividhaṃ manokammaṃ sandhāya "vattasampanno"ti. Tena samannāgato hi ācārasampanno hoti. Cakkhumāti pañcahi cakkhūhi cakkhumantabhāvena bhagavantaṃ ālapati. Khayātītanti ūnabhāvaṃ atītaṃ, paripuṇṇanti attho. Peccāti upagantvā. Namassantīti namo karonti. Cakkhuṃ oke samuppannanti avijjandhakāre loke taṃ andhakāraṃ vidhamitvā lokassa diṭṭhadhammikādiatthadassanena cakkhuṃ hutvā samuppannaṃ. [456] Evaṃ vāseṭṭhena thometvā yācito bhagavā dvepi jane saṅgaṇhanto tesaṃ vodaṃ byakkhissantiādimāha. Tattha byakkhissanti byākarissāmi. Anupubbanti tiṭṭhatu tāva brāhmaṇacintā, tiṇarukkhakīṭapaṭaṅgato paṭṭhāya anupaṭipāṭiyā ācikkhissāmīti attho. Jātivibhaṅganti jātivitthāraṃ. Aññamaññā hi jātiyoti tesaṃ tesañhi pāṇānaṃ jātiyo aññamaññā 1- nānappakārāti attho. Tiṇarukkheti anupādinnakaṃ jātiṃ kathetvā 2- pacchā upādinnakajātiṃ kathessāmi, evaṃ tassa jātibhedo pākaṭo bhavissatīti imaṃ desanaṃ ārabhi. Mahāsivatthero pana "kiṃ bhante anupādinnakaṃ bījanānatāya nānaṃ, upādinnakaṃ kammanānatāyāti evaṃ vattuṃ na vaṭṭatī"ti pucchito āma na vaṭṭati. Kammañhi yoniyaṃ khipati. Yonipaṭisandhiyā 3- ime sattā nānāvaṇṇā hontīti. Tiṇarukkheti ettha antopheggū bahisārā antamaso tālanāḷikerāhayopi tiṇāneva, antosārā pana bahipheggū sabbe rukkhā nāma. Na cāpi paṭijānareti mayaṃ tiṇā mayaṃ rukkhāti vā, ahaṃ tiṇaṃ ahaṃ rukkhoti vā evaṃ na jānanti. Liṅgaṃ jātimayanti ajānantānampi ca tesaṃ jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. @Footnote: 1 ka. aññamaññaṃ 2 cha.Ma. katvā 3 cha.Ma. yonisiddhā

--------------------------------------------------------------------------------------------- page311.

Kiṃkāraṇā? aññamaññā hi jātiyo. Yasmā aññā tiṇajāti, aññā rukkhajāti. Tiṇesupi aññā tālajāti, aññā nāḷikerajāti, evaṃ vitthāretabbaṃ. Iminā idaṃ dasseti:- yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ paresaṃ vā vā upadesaṃ vināpi aññajātito 1- visesena gayhati. Yadi ca jātiyā brāhmaṇo bhaveyya, sopi 2- attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessato suddato vā visesena gayheyya, 3- na ca gayhati. Tasmā na jātiyā brāhmaṇoti. Parato pana "yathā etāsu jātīsū"ti gāthāya etamatthaṃ vacībhedeneva āvikarissati. Evaṃ anupādinnakesu jātiṃ dassetvā upādinnakesu dassento tato kīṭetiādimāha. Yāva kunthakipilliketi kunthakipillikaṃ pariyantaṃ katvāti attho. Ettha ca ye uppatitvā gacchanti, te paṭaṅgā nāma. Aññamaññā hi jātiyoti tesampi nīlarattādivaṇṇavasena jātiyo nānappakārāva honti. Khuddaketi kāḷakādayo. Mahallaketi sappabiḷārādayo. 4- Pādudareti udarapāde, udaraṃyeva nesaṃ pādāti vuttaṃ hoti. Dīghapiṭṭhiketi sappānaṃ hi sīsato yāva naṅguṭṭhā piṭṭhiyeva hoti, tena te "dīghapiṭṭhikā"ti vuccanti. Udaketi odake. Udakamhi jāte. Pakkhīti sakuṇe. Te hi pattehi yantīti pattayānā, vehāsaṃ gacchantīti vihaṅgamā. Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni yenādhippāyena taṃ dassesi, 5- taṃ āvikaronto yathā etāsūti gāthamāha. Tassattho saṅkhepana vuttova. Vitthārato panettha yaṃ vattabbaṃ, taṃ sayameva dassento na kesehītiādimāha. Tatrāyaṃ yojanā:- yaṃ vuttaṃ "natthi manussesu liṅgajātimayaṃ puthū"ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ? na kesehīti. Na hi "brāhmaṇānaṃ @Footnote: 1 ka.,Ma. aññā jātīti 2 Ma. tampi 3 Sī., Ma., ka. gaṇheyya @4 cha.Ma. sasabiḷārādayo 5 cha.Ma. dasseti

--------------------------------------------------------------------------------------------- page312.

Edisā kesā honti, khattiyānaṃ edisā"ti niyamo atthi yathā hatthiassamigādīnanti iminā nayena sabbaṃ yojetabbaṃ. Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātīsūti idaṃ pana vuttassevatthassa nigamanti veditabbaṃ. Tassāyaṃ yojanā:- evaṃ yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ "brāhmaṇādibhedesu manussesu liṅgaṃ jātimayaṃ neva, yathā aññāsu jātīsū"ti. [457] Idāni evaṃ jātibhede asatipi "brāhmaṇo khattiyo"ti idaṃ nānattaṃ yathā jātaṃ, taṃ dassetuṃ paccatanti gāthamāha. Tattha vokāranti nānattaṃ. Ayaṃ panettha saṅkhepattho:- yathā hi tiracchānānaṃ yonisiddhameva 1- kesādisaṇṭhānena nānattaṃ, tathā brāhmaṇādīnaṃ attano attano sarīre taṃ natthi. Evaṃ sanatepi yadetaṃ "brāhmaṇo khattiyo"ti vokāraṃ, taṃ vokārañca manussesu samaññāya pavuccati, vohāramatteneva pavuccatīti. Ettāvatā bhagavā bhāradvājassa vādaṃ niggaṇhitvā idāni yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti, loke ca aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādaṃ paggaṇhanto yo hi koci manussesūti aṭṭha gāthā āha. Tattha gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Goti hi paṭhaviyā nāmaṃ, tasmā evamāha. Puthusippenāti tantavāyakammādinānāsippena. Vohāranti vaṇijjaṃ. Parapessenāti paresaṃ veyyāvaccakammena. Issatthanti āvudhajīvikaṃ, usuñca sattiñcāti vuttaṃ hoti. Porohiccenāti purohitakammena. Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa abrāhmaṇabhāvaṃ sādhetvā 2- evaṃ sante na jātiyā brāhmaṇo, guṇehi 3- pana brāhmaṇo hoti. Tasmā yattha katthaci kule jāto yo guṇavā, so brāhmaṇo, ayamettha ñāyoti evametaṃ ñāyaṃ atthato āpādetvā idāni naṃ vacībhedena @Footnote: 1 Ma. yonīnaṃ seṭṭhameva 2 ka. sāvetvā 3 ka. taruṇehi

--------------------------------------------------------------------------------------------- page313.

Pakāsento na cāhaṃ brāhmaṇantiādimāha. Tassattho:- ahañhi yvāyaṃ catunnaṃ yonīnaṃ yattha katthaci jāto, tatrāpi vā 1- visesena yo brāhmaṇassa saṃvaṇṇitāya mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ, yo cāyaṃ ubhato sujātotiādinā nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā yoni vuttā, saṃsuddhagahaṇikoti iminā ca mātisampatti, tatopi jātasambhūtattā yonijo mattisambhavoti vuccati, taṃ yonijaṃ mattisambhavaṃ iminā ca yonijamattisambhavamattena na brāhmaṇaṃ brūmi. Kasmā? yasmā bho bhoti vacanamattena aññehi sakiñcanehi visiṭṭhattā bhovādī nāma so hoti, sace hoti sakiñcano sapalibodho. Yo panāyaṃ yattha katthaci jātopi rāgādikiñcanābhāvena akiñcano, sabbagahaṇapaṭinissaggena anādāno, akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ. Kasmā? yasmā bāhitapāpoti. [458] Kiñci bhiyyo 2- sabbasaṃyojanaṃ chetvātiādi sattavīsati gāthā. Tattha sabbasaṃyojananti sabbaṃ dasavidhampi saṃyojanaṃ. Na paritassatīti taṇhāparitassanāya na paritassati. Saṅgātiganti rāgasaṅgādayo atikkantaṃ. Visaṃyuttanti catūhi yonīhi sabbakilesehi vā visaṃyuttaṃ. Naddhinti upanāhaṃ. Varattanti taṇhaṃ. Sandānanti yottapāsaṃ, diṭṭhipariyuṭṭhānassetaṃ adhivacanaṃ. Sahanukkamanti anukkamo vuccati pāse pavesanagaṇṭhi, diṭṭhānusayassetaṃ nāmaṃ. Ukkhittapalighanti ettha palighoti avijjā. Buddhanti catusaccabuddhaṃ. Titikkhatīti khamati. Khantībalanti adhivāsanakhantibalaṃ. Sā pana sakiṃ uppannā balānīkaṃ nāma na hoti, punappunaṃ uppannā pana hoti. Tassā atthitāya balānīkaṃ. Vatavantanti dhutaṅgavantaṃ. Sīlavantanti guṇavantaṃ. Anussadanti rāgādiussadavirahitaṃ. "anussutan"tipi pāṭho, anavassutanti attho. Dantanti nibbisevanaṃ. @Footnote: 1 cha.Ma. vāsaddo na dissati 2 cha.Ma. kiñcabhiyyo

--------------------------------------------------------------------------------------------- page314.

Na limpatīti na allīyati. Kāmesūti kilesakāmavatthukāmesu. Dukkhassa pajānāti, idheva khayanti ettha arahattaphalaṃ dukkhassa khayoti adhippetaṃ. Pajānātīti adhigamavasena jānāti. Pannabhāranti ohitabhāraṃ, khandhakilesaabhisaṅkhārakāmaguṇabhāre otāretvā ṭhitaṃ. Visaṃyuttapadaṃ vuttatthameva. Gambhīrapaññanti gambhīresu ārammaṇesu pavattapaññaṃ. Medhāvinti pakatipaññāya paññavantaṃ. Anāgārehi cūbhayanti gahaṭṭhehi ca 1- anāgārehi ca visaṃsaṭṭhaṃ ubhayañca, dvīhipi cetehi visaṃsaṭṭhamevāti attho. Anokasārinti okaṃ vuccati pañcakāmaguṇālayo, taṃ anallīyamānanti attho. Appicchanti anicchaṃ. Tasesūti sataṇhesu. Thāvaresūti nittaṇhesu. Attadaṇḍesūti gahitadaṇḍesu. Nibbutanti kilesanibbānena nibbutaṃ. Sādānesūti saupādānesu. Ohitoti patito. 2- [459] Akakkasanti niddosaṃ. Sadoso hi rukkhopi sakakkasoti vuccati. Viññāpananti atthaviññāpanikaṃ. Saccanti avisaṃvādikaṃ. Udīrayeti bhaṇati. Yāya nābhisajjeti yāya girāya parassa sajjanaṃ vā lagganaṃ vā na karoti, tādisaṃ apharusaṃ giraṃ bhāsatīti attho. Dīghanti suttāruḷhabhaṇḍaṃ. Rassanti vippakiṇṇabhaṇḍaṃ. Aṇunti khuddakaṃ. Kūlanti mahantaṃ. Subhāsubhanti sundarāsundaraṃ. Dīghabhaṇḍaṃ hi appagghampi hoti mahagghampi. Rassādīsupi eseva nayo. Iti ettāvatā na sabbaṃ pariyādinnaṃ "subhāsubhan"ti iminā pana pariyādinnaṃ hoti. Nirāvāsanti nittaṇhaṃ. Ālayāti taṇhālayā. Aññāyāti jānitvā amatogadhanti amatabbhantaraṃ. Anuppattanti anuppaviṭṭhaṃ. @Footnote: 1 cha.Ma. gahaṭṭhehi cāti pāṭho na dissati 2 Ma. pahito, ka. pātito

--------------------------------------------------------------------------------------------- page315.

Ubho saṅganti ubhayampetaṃ saṅgaṃ. Puññaṃ hi sagge laggāpeti, apuññaṃ apāye, tasmā ubhayampetaṃ saṅganti āha. Upaccagāti atīto. Anāvilanti āvilakārakakilesarahitaṃ. Nandībhavaparikkhīṇanti parikkhīṇanandiṃ parikkhīṇabhavaṃ. "yo iman"ti gāthāya avijjāyeva visaṃvādakaṭṭhena palipatho, mahāviduggatāya duggaṃ, saṃsaraṇaṭṭhena saṃsāro, mohanaṭṭhena mohoti vutto. Tiṇṇoti caturoghatiṇṇo. Pāraṃgatoti nibbānaṃ gato. Jhāyīti ārammaṇalakkhaṇūpanijjhānavasena jhāyī. Anejoti nittaṇoha. Anupādāya nibbutoti kiñci gahaṇaṃ aggahetvā sabbakilesanibbānena nibbuto. Kāmeti duvidhepi kāme. Anāgāroti panāgāro hutvā. Paribbajeti paribbajati. Kāmabhavaparikkhīṇanti khīṇakāmaṃ khīṇabhavaṃ. Mānusakaṃ yoganti mānusakaṃ pañcakāmaguṇayogaṃ. Dibbaṃ yoganti dibbaṃ pañcakāmaguṇayogaṃ. Sabbayogavisaṃyuttanti sabbakilesayogavisaṃyuttaṃ. Ratinti pañcakāmaguṇaratiṃ. Aratinti kusalabhāvanāya ukkaṇṭhitaṃ. Vīranti vīriyavantaṃ. Sugatanti sundaraṭṭhānaṃ gataṃ, sundarāya vā paṭipattiyā gataṃ. Gatinti nibbattiṃ. Pureti atīte. Pacchāti anāgate. Majjheti paccuppanne. Kiñcananti kiñcanakārako kileso. Mahesinti mahante guṇe pariyesanaṭṭhena mahesiṃ. Vijitāvinanti vijitavijayaṃ. [460] Evaṃ bhagavā guṇato khīṇāsavaṃyeva brāhmaṇaṃ dassetvā ye jātito brāhmaṇoti abhinivesaṃ karonti, te idaṃ ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhīti dassento samaññāhesāti gāthādvayamāha. Tassattho:- yadidaṃ brāhmaṇo khattiyo bhāradvājo vāseṭṭhoti nāmagottaṃ pakappitaṃ kataṃ abhisaṅkhataṃ, samaññāhesā lokasmiṃ, vohāramattanti attho. Kasmā? yasmā sammuccā samudāgataṃ samaññāya āgataṃ. Etañhi tattha tattha jātakāleyevassa ñātisālohitehi

--------------------------------------------------------------------------------------------- page316.

Pakappitaṃ kataṃ. No ce naṃ evaṃ pakappeyyuṃ, na koci kiñci disvā ayaṃ brāhmaṇoti vā bhāradvājoti vā jāneyya. Evaṃ pakappitaṃ petaṃ dīgharattānusayitaṃ, diṭṭhigatamajānataṃ, taṃ pakappitaṃ nāmagottaṃ "nāmagottamattametaṃ, saṃvohāratthaṃ pakappitan"ti ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ. Tassa anusayitattā taṃ nāmagottaṃ ajānantā no pabrunti "ayaṃ 1- brāhmaṇo jātiyā hotī"ti ajānantāva evaṃ vadantīti vuttaṃ hoti. Evaṃ "ye `jātito brāhmaṇo'ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhī"ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca patiṭṭhapento na jaccātiādimāha. Tattha "kammunā"ti upaḍḍhagāthāya vitthāraṇatthaṃ kassako kammunātiādi vuttaṃ. Tattha kammunāti paccuppannena kasikammādinibbattakacetanākammunā. Paṭiccasamuppādadassāti iminā paccayena evaṃ hotīti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahe kule kammavasena uppatti hoti aññāpi hīnappaṇītatā hīnappaṇīte kamme vipaccamāne hotīti evaṃ kammavipākakusalā. Kammunā vattatīti gāthāya pana lokoti vā pajāti vā sattoti vā ekoyevattho, vacanamattabhedo. Purimapadena cettha "atthi brahmā mahābrahmā seṭṭho sajitā"ti 2- diṭṭhiyā paṭisedho veditabbo. Kammunā tāsu tāsu gatīsu vattati loko, tassa ko sajitāti. Dutiyapadena "evaṃ kammunā nibbattopi ca pavattepi atītapaccuppannabhedena kammunā vattati, sukhadukkhāni paccanubhonto hīnappaṇītādibhedañca āpajjanto pavattatī"ti dasseti. Tatiyena tamevatthaṃ nigameti "evaṃ sabbathāpi kammanibandhanā sattā kammeneva vā baddhā hutvā pavattanti, na aññathā"ti. Catutthena tamatthaṃ upamāya vibhāveti. Yathā hi rathassa yāyato āṇinibandhanaṃ hoti. Na tāya anibaddho yāti, evaṃ lokassa nibbattato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho nibbattati na pavattati. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. sañjitāti

--------------------------------------------------------------------------------------------- page317.

Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento tapenāti gāthādvayamāha. Tattha tapenāti dhutaṅgatapena. Brahmacariyenāti methunaviratiyā. Saṃyamenāti sīlena. Damenāti indriyadamena. Etenāti etena seṭṭhena parisuddhena brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇaguṇoti vuttaṃ hoti. "brahmānan"tipi pāṭho. Ayaṃ panettha vacanattho:- brahmaṃ ānetīti 1- brahmānaṃ, brāhmaṇabhāvaṃ āvahatīti vuttaṃ hoti. Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ca sakko ca, yo evarūpo, so na kevalaṃ brāhmaṇo, athakho brahmā ca sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya vāseṭṭhasuttavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 9 page 309-317. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7786&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7786&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=704              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=11070              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=13106              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=13106              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]