ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       3. Mahāvedallasuttavaṇṇanā
    [449] Evamme sutanti mahāvedallasuttaṃ. Tattha āyasmāti
sagāravasappatissavacanametaṃ. Mahākoṭṭhitoti tassa therassa nāmaṃ. Paṭisallānā vuṭṭhitoti
phalasamāpattito vuṭṭhito. Duppañño duppaññoti ettha paññāya duṭṭhaṃ nāma
natthi, appañño nippaññoti attho. Kittāvatā nu khoti kāraṇaparicchedapucchā,
kittakena nu kho evaṃ vucacatīti attho. Pucchā ca nāmesā adiṭṭhajotanāpucchā
diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukāmyatāpucchāti
pañcavidhā hoti. Tāsaṃ idaṃ nānākaraṇaṃ:-

--------------------------------------------------------------------------------------------- page243.

"katamā adiṭṭhajotanāpucchā, pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā. Katamā diṭṭhasaṃsandanāpucchā, pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā. Katamā vimaticchedanāpucchā, pakatiyā saṃsayapakkhanno 1- hoti vimatipakkhanno dveḷhakajāto "evaṃ nu kho, na nu kho, kinnukho, kathaṃ nu kho"ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā. 2- "taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti aniccaṃ bhante"ti 3- evarūpā anumatiṃ gahetvā dhammadesanākāle pucchā anumatipucchā nāma. "cattārome bhikkhave satipaṭṭhānā, katame cattāro"ti 4- evarūpā bhikkhusaṃghaṃ sayameva pucchitvā sayameva vissajjetukāmassa pucchā kathetukāmyatāpucchā nāma. Tāsu idha diṭṭhasaṃsandanāpucchā adhippetā. Thero hi attano divāṭṭhāne nisīditvā sayameva pañhaṃ samuṭṭhāpetvā sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpesi. Ekacco hi pañhaṃ samuṭṭhāpetuṃyeva sakkoti na nicchetuṃ, ekacco nicchetuṃyeva 5- sakkoti na samuṭṭhāpetuṃ, ekacco ubhayaṃpi na sakkoti, ekacco ubhayaṃpi sakkoti. Tesu thero ubhayaṃpi sakkotiyeva. Kasmā? mahāpaññatāya. Mahāpaññaṃ nissāya hi imasmiṃ sāsane sāriputtatthero, mahākaccāyanatthero, puṇṇatthero, kumārakassapatthero, ānandatthero, ayameva āyasmāti sambahulā therā visesaṭṭhānaṃ adhigatā, na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā sāvakapāramīñāṇassa matthakaṃ pāpuṇituṃ, mahāpaññāya pana sakkāti 6- @Footnote: 1 cha.Ma. saṃsayapakkhando evamuparipi 2 khu. mahā. 29/700/409 (syā) khu. @cūḷa. 30/122/47 (syā) 3 vinaYu. mahā. 4/21/18 pañcavaggiyakathā @4 saṃ. mahā 19/390/151 suddhasutta 5 cha.Ma. nicchetuṃ 6 Ma. sakkoti evamuparipi

--------------------------------------------------------------------------------------------- page244.

Mahāpaññatāya sāriputtatthero taṃ ṭhānaṃ adhigato, paññāya hi therena sadiso natthi, teneva naṃ bhagavā etadagge ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti. 1- Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā bhagavatā saṅkhittena bhāsitassa sabbaññutañāṇena saddhiṃ saṃsandetvā samānetvā vitthārena atthaṃ vibhajetuṃ, mahāpaññena pana sakkāti mahāpaññatāya mahākaccāyanatthero tattha paṭibalo jāto, teneva naṃ bhagavā etadagge ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāyano"ti. 2- Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā dhammakathaṃ kathentena dasa kathāvatthūni ārabhitvā 3- satta visuddhiyo vibhajantena dhammakathaṃ kathetuṃ, mahāpaññena pana sakkāti mahāpaññatāya puṇṇatthero catuparisamajjhe alaṅkatadhammāsane cittavījaniṃ gahetvā nisinno līlāyanto puṇṇacando viya dhammakathaṃ katheti. 4- Teneva naṃ bhagavā egadagge ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto"ti. 5- Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu dhammakathaṃ 6- kathento ito vā etto vā anukkamitvā yaṭṭhikoṭiṃ gahetvā andho viya ekapadikaṃ daṇḍakasetuṃ āruḷho viya ca gacchati, mahāpañño pana catuppādikaṃpi 7- gāthaṃ nikkhipitvā upamā ca kāraṇāni ca osāretvā 8- tepiṭakaṃ buddhavacanaṃ gahetvā heṭṭhuppariyaṃ karonto katheti, 9- mahāpaññatāya pana kumārakassapatthero catuppadikagāthaṃpi nikkhipitvā upamā ca kāraṇāni ca āharitvā tehi saddhiṃ yojento jātassare pañcavaṇṇāni kusumāni phullāpento viya sinerumatthake vaṭṭisahassaṃ telappadīpaṃ jālento viya tepiṭakaṃ buddhavacanaṃ @Footnote: 1 aṅ. ekaka. 20/188/23 etadaggavagga 2 aṅ. ekaka. 20/197/23 etadaggavagga @3 cha.Ma. āharitvā 4 cha.Ma. dhammaṃ kathesi 5 aṅ. ekaka. 20/196/23 etadaggavagga @6 cha.Ma. dhammaṃ 7 cha.Ma. catuppadikaṃ 8 cha.Ma. āharitvā 9 cha.Ma. kathesi

--------------------------------------------------------------------------------------------- page245.

Heṭṭhuppariyaṃ karonto katheti, teneva naṃ bhagavā etadagge ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo"ti. 1- Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu catūhi māsehi catuppadikaṃpi gāthaṃ gahetuṃ na sakkoti, mahāpañño pana ekapade ṭhatvā padasataṃpi padasahassaṃpi gaṇhāti, ānandatthero pana mahāpaññatāya ekapaduddhāre ṭhatvā sakiṃyeva sutvā puna apucchanto saṭṭhipadasahassāni paṇṇarasa gāthāsahassāni valliyā pupphāni ākaḍḍhitvā gaṇhanto viya ekappahāreneva gaṇhāti, gahitagahitaṃ pāsāṇe lekhitalekhā 2- viya, suvaṇṇaghaṭe pakkhittasīhavasā viya ca gahitākāreneva tiṭṭhati, teneva naṃ bhagavā etadagge ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando. Satimantānaṃ. Dhiti mantānaṃ. Bahussutānaṃ. Upaṭṭhākānaṃ yadidaṃ ānando"ti. 3- Na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā catupaṭisambhidāppabhedassa matthakaṃ pāpuṇituṃ, mahāpaññena pana sakkāti mahāpaññatāya mahākoṭṭhitatthero adhigamaparipucchāsavanapubbayogānaṃ vasena anantanayussadaṃ paṭisambhidāppabhedaṃ patto, teneva naṃ bhagavā etadagge ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ mahākoṭṭhito"ti. 4- Iti thero mahāpaññatāya pañhaṃ samuṭṭhāpetuṃpi nicchetuṃpi 5- ubhayaṃpi sakkoti, so divāṭṭhāne nisīditvā sayameva sabbapañhe samuṭṭhāpetvā sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpetvā "sobhanā vata ayaṃ dhammadesanā, jeṭṭhabhātikena dhammasenāpatinā saddhiṃ saṃsandessāmi, tato ayaṃ dvinnaṃpi amhākaṃ ekamatiyā ekajjhāsayena 6- ṭhapitā atigarukā bhavissati pāsāṇacchattasadisā, caturoghanittharaṇatthikānaṃ titthe ṭhapitanāvā viya saggagamanatthikānaṃ 7- sahassayuttaājaññaratho viya bahūpakārā bhavissatī"ti diṭṭhasaṃsandanatthaṃ pañhaṃ pucchi. Tena vuttaṃ "tāsu idha diṭṭhasaṃsandanāpucchā adhippetā"ti. @Footnote: 1 aṅ. ekaka. 20/219/25 2 cha.Ma. khatalekhā 3 aṅ. ekaka. 20/219-23/25 @4 aṅ. ekaka. 20/218/25 5 cha.Ma. nicchetumpīti @6 cha.Ma. ekajjhāsayena ca 7 cha.Ma. maggagamanatthikānaṃ

--------------------------------------------------------------------------------------------- page246.

Nappajānātīti ettha yasmā nappajānāti, tasmā duppaññoti vuccatīti ayamattho. Esa nayo sabbattha. Idaṃ dukkhanti nappajānātīti idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, ito uddhaṃ dukkhaṃ 1- natthīti dukkhasaccaṃ yāthāvasarasalakkhaṇato nappajānāti. Ayaṃ dukkhasamudayoti ito dukkhaṃ samudetīti pavattidukkhappabhāvikā 2- taṇhā samudayasaccanti yāthāvasarasalakkhaṇato nappajānāti. Ayaṃ dukkhanirodhoti idaṃ dukkhaṃ ayaṃ dukkhasamudayo ca idaṃ nāma ṭhānaṃ patvā nirujjhatīti ubhinnaṃ appavatti nibbānaṃ nirodhasaccanti yāthāvasarasalakkhaṇato nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti ayaṃ paṭipadā dukkhanirodhaṃ gacchatīti maggasaccaṃ yāthāvasarasalakkhaṇato nappajānātīti. Anantaravārepi imināva nayena attho veditabbo. Saṅkhepato panettha catusaccakammaṭṭhāniko puggalo kathitoti veditabbo. Ayaṃ hi ācariyasantike cattāri saccāni savanato uggaṇhāti, ṭhapetvā taṇhaṃ tebhūmikā dhammā dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nibbānaṃ nirodhasaccaṃ, dukkhasaccaṃ parijānanto samudayasaccaṃ pajahanto nirodhapāpano maggo maggasaccanti evaṃ uggahitvā 3- abhinivisati. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ, vaṭṭe abhiniveso hoti, no vivaṭṭe, tasmā ayaṃ abhinivisamāno dukkhasacce abhinivisati. Dukkhasaccaṃ nāma rūpādayo pañcakkhandhāti vavatthapetvā catudhātukammaṭṭhānavasena 4- otaritvā "cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpan"ti vavatthapeti. Tadārammaṇā vedanā saññā saṅkhārā viññāṇaṃ nāmanti evaṃ yamakatālakkhandhaṃ chindanto viya "dveyeva 5- dhammā nāmarūpan"ti vavatthapeti. Taṃ panetaṃ na ahetukaṃ sahetukaṃ sappaccayaṃ, ko cassa paccayo avijjādayo dhammāti evaṃ paccaye ceva paccayuppannadhamme ca vavatthapetvā "sabbepi dhammā hutvā abhāvaṭṭhena aniccā"ti aniccalakkhaṇaṃ āropeti, tato udayavayapaṭipīḷanākārena dukkhāti, 6- vase avattanakārena 7- anattāti tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto lokuttaraṃ maggaṃ pāpuṇāti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī.samudeti pavattetīti dukkhappabhāvikā @3 cha.Ma. uggahetvā 4 cha.Ma. dhātukammaṭaṭhānavasena 5 cha.Ma. dve @6 cha.Ma. dukkhā 7 cha.Ma. avasavattanākārena

--------------------------------------------------------------------------------------------- page247.

Maggakkhaṇe cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena nirodhaṃ sacchikiriyābhisamayena maggaṃ bhāvanābhisamayena abhisameti. So tīṇi saccāni kiccato paṭivijjhati, nirodhaṃ ārammaṇato. Tasmiṃ cassa phalakkhaṇe 1- ahaṃ dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemīti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi. Etassa pana pariggaṇhantasseva maggo tīsu saccesu pariññādikiccaṃ sādhentova nirodhaṃ ārammaṇato paṭivijjhatīti. Tasmā paññavāti vuccatīti ettha heṭṭhimakoṭiyā sotāpanno uparimakoṭiyā khīṇāsavo paññavāti niddiṭṭho. Yo pana tepiṭakaṃ buddhavacanaṃ pālito ca aṭṭhakathāto 2- ca anusandhito ca pubbāparato ca uggaṇhitvā heṭṭhuppariyaṃ karonto vicarati, aniccadukkhaanattāvasena pariggahamattaṃpi natthi, ayaṃ paññavā nāma, duppañño nāmāti? viññāṇacarito nāmesa, paññavāti na vattabbo. Atha yo tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto ajja ajjeva arahattanti vicarati, 3- ayaṃ paññavā nāma, duppañño nāmāti? bhajāpiyamāno paññavāpakkhaṃ bhajati. Sutte pana paṭivedhova kathito. Viññāṇaṃ viññāṇanti idha kiṃ pucchati? yena viññāṇena saṅkhāre Sammasitvā esa paññavā nāma jāto, 4- tadassa āgamanavipassanā viññāṇaṃ kammakārakacittaṃ 4- pucchāmīti pucchati. Sukhantipi vijānātīti sukhavedanaṃpi vijānāti. Uparipadadvayepi eseva nayo. Iminā thero "sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmīti pajānātī"tiādinā 5- nayena āgatavedanāvasena arūpakammaṭṭhānaṃ kathesi. Tassattho satipaṭṭhāne vuttanayeneva veditabbo. Saṃsaṭṭhāti ekuppādādilakkhaṇena saṃyogaṭṭhena 6- saṃsaṭṭhā, udāhu visaṃsaṭṭhāti pucchati. Ettha ca thero maggapaññañca vipassanāviññāṇañcāti ime dve @Footnote: 1 cha.Ma. khaṇe 2 cha.Ma. atthato @3 cha.Ma. carati 4.4. Sī. tadassa āgamanīyavipassanāviññāṇakammakārakacittaṃ @5 Ma.mū. 12/113/82 vedanānupassanāsatipaṭṭhāna 6 Sī. saṃsaggena

--------------------------------------------------------------------------------------------- page248.

Lokiyalokuttare dhamme missetvā bhūmantaraṃ bhinditvā samayaṃ ajānanto viya pucchatīti na veditabbo. Maggapaññāya pana maggaviññāṇena vipassanāpaññāya ca vipassanāviññāṇeneva saddhiṃ saṃsaṭṭhabhāvaṃ pucchatīti veditabbo. Theropissa tamevatthaṃ vissajjento ime dhammā saṃsaṭṭhātiādimāha. Tattha na ca labbhā imesaṃ dhammānanti imesaṃ lokiyamaggakkhaṇepi lokuttaramaggakkhaṇepi ekato uppannānaṃ dvinnaṃ dhammānaṃ. Vinibbhujitvā vinibbhujitvāti visuṃ visuṃ katvā vinivattetvā 1- ārammaṇato vā vatthuto vā uppādato vā nirodhato vā nānākaraṇaṃ dassetuṃ na sakkāti attho. Tesaṃ tesaṃ pana dhammānaṃ visayo nāma atthi. Lokiyadhammaṃ patvā hi cittaṃ jeṭṭhakaṃ hoti pubbaṅgamaṃ, lokuttaraṃ patvā paññā. Sammāsambuddhopi hi lokiyadhammaṃ pucchanto "bhikkhu tvaṃ katamaṃ paññaṃ adhigato, kiṃ paṭhamamaggapaññaṃ, udāhu dutiyatatiyacatutthamaggapaññan"ti na evaṃ pucchati. Kiṃphasso tvaṃ bhikkhu kiṃvedano kiṃsañño kiṃcetanoti na ca pucchati, cittavasena pana "kiṃcitto tvaṃ bhikkhū"ti 2- pucchati. Kusalākusalaṃ paññāpentopi "manopubbaṅgamā dhammā, manoseṭṭhā manomayā"ti 3- ca "katame dhammā kusalā. Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī"ti 4- ca evaṃ cittavaseneva paññāpeti. Lokuttaraṃ pucchanto pana kiṃphasso tvaṃ bhikkhu, kiṃvedano, kiṃsañño, kiṃcetanoti na pucchati. Katamā te bhikkhu paññā adhigatā, kiṃ paṭhamamaggapaññā, udāhu dutiyatatiyacatutthamaggapaññāti evaṃ paññāvaseneva pucchati. Indriyasaṃyuttepi "pañcimāni bhikkhave indriyāni, katamāni pañca, saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Kattha ca bhikkhave saddhindriyaṃ daṭṭhabbaṃ, catūsu sotāpattiyaṅgesu ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave viriyindriyaṃ daṭṭhabbaṃ, catūsu sammappadhānesu ettha viriyindriya daṭṭhabbaṃ. Kattha ca bhikkhave satindriyaṃ daṭṭhabbaṃ, catūsu satipaṭṭhānesu ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave samādhindriyaṃ daṭṭhabbaṃ, catūsu jhānesu @Footnote: 1 cha.Ma. vinivaṭṭetvā 2 vinaYu. 1/146/81,153/85,156/89 @3 khu.dha. 25/1/15 cakkhupālattheravatthu 4 abhi. saṃ. 34/1/21 cittuppādakaṇḍa

--------------------------------------------------------------------------------------------- page249.

Ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave paññindriyaṃ daṭṭhabbaṃ, catūsu ariyasaccesu ettha paññindriyaṃ daṭṭhabban"ti 1- evaṃ savisayasmiṃyeva lokiyalokuttarā dhammā kathitā. Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu nakkhattaṃ kīḷissāmāti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova "imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālakārādīni dethā"ti gehe vicāreti. Dutiyassa tatiyassa catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova "imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā"ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issarova, imasmiṃ pana kāle attano geheyeva "imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā"ti vicāreti, evamevaṃ kho saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahaṇalakkhaṇaṃ viriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. @Footnote: 5 saṃ. mahā. 19/478/172 daṭṭhabbasutta

--------------------------------------------------------------------------------------------- page250.

Iti paṭisambhidāppattānaṃ agge ṭhapito mahākoṭṭhitatthero lokiyadhammaṃ pucchanto cittaṃ jeṭṭhakaṃ cittaṃ pubbaṅgamaṃ katvā pucchi, lokuttaradhammaṃ pucchanto paññaṃ jeṭṭhakaṃ paññaṃ pubbaṅgamaṃ katvā pucchi, dhammasenāpati- sāriputtattheropi tatheva vissajjesīti. Yañcāvuso 1- pajānātīti yaṃ catusaccadhammaṃ idaṃ dukkhantiādinā nayena maggapaññā pajānāti. Taṃ vijānātīti maggaviññāṇaṃpi tatheva taṃ vijānāti. Yaṃ vijānātīti yaṃ saṅkhāragataṃ aniccantiādinā nayena vipassanāviññāṇaṃ vijānāti. Taṃ pajānātīti vipassanāpaññāpi tatheva taṃ pajānāti. Tasmā ime dhammāti tena kāraṇena ime dhammā. Saṃsaṭṭhāti ekuppādaekanirodhaekavatthukaekārammaṇatāya saṃsaṭṭhā. Paññā bhāvetabbāti idaṃ maggapaññaṃ sandhāya vuttaṃ, taṃsampayuttaṃ pana viññāṇaṃ tāya saddhiṃ bhāvetabbameva hoti. Viññāṇaṃ pariññeyyanti idaṃ vipassanāviññāṇaṃ sandhāya vuttaṃ, taṃsampayuttā pana paññā tena saddhiṃ parijānitabbāva hoti. [450] Vedanā vedanāti idaṃ kasmā pucchati? vedanālakkhaṇaṃ pucchissāmīti Pucchati. Evaṃ santepi tebhūmikasammasanavicāravedanāva 2- adhippetāti sallakkhetabbā. Sukhampi vedetīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. "rūpañca hidaṃ mahāli ekantadukkhaṃ abhavissa, dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṅkilissanti. Vedanā ca hidaṃ, .pe. Saññā .pe. Saṅkhārā .pe. Viññāṇañca hidaṃ mahāli ekantadukkhaṃ abhavissa .pe. Saṅkilissantī"ti 3- iminā hi 4- mahālisuttapariyāyena idha ārammaṇaṃ sukhaṃ dukkhamadukkhamasukhanti kathitaṃ. Apica purimasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā sukhā @Footnote: 1 cha.Ma. yaṃ hāvuso 2 Sī. tebhūmakasammasanavāre vedanā @3 saṃ. khandha. 17/10/57 mahālisutta 4 Sī.,i. imināpi

--------------------------------------------------------------------------------------------- page251.

Vedanā vedeti, purimaṃ dukkhaṃ vedanaṃ ārammaṇaṃ katvā aparā dukkhā vedanā vedeti, purimaṃ adukkhamasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā adukkhamasukhā vedanā vedetīti evaṃ cettha 1- attho daṭṭhabbo. Vedanāyeva hi vedeti, na añño koci veditā nāma atthīti vuttametaṃ. Saññā saññāti idha kiṃ pucchati? saññāya 2- lakkhaṇaṃ. Kiṃ sabbatthakasaññāyāti? Saññāya 2- lakkhaṇantipi sabbatthakasaññāya lakkhaṇantipi ekamevetaṃ, evaṃ santepi tebhūmikasammasanavicārasaññāva 3- adhippetāti sallakkhetabbā. Nīlakampi sañjānātīti nīlapupphe vā vatthe vā parikmamaṃ katvā upacāraṃ vā appanaṃ vā pāpento pajānāti. 4- Imasmiṃ hi atthe parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati, nīle nīlanti uppajjanasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo. Yā cāvuso vedanāti ettha vedanā saññā viññāṇanti imāni tīṇi gahetvā paññā kasmā na gahitāti? asabbasaṅgāhikattā. Paññāya hi gahitāya paññāsampayuttavedanādayo 5- labbhanti, no vippayuttā. Taṃ pana agahetvā imesu gahitesu paññāsampayuttā ca vippayuttā ca antamaso dve pañcaviññāṇa- dhammāpi labbhanti. Yathā hi tayo purisā suttaṃ suttanti vadeyyuṃ, catuttho ratanāvutasuttanti. Tesu purimā tayo takkagataṃpi paritakkādigataṃpi 6- yaṅkiñci bahusuttaṃ labhanti antamaso makkaṭasuttaṃpi. Ratanāvutasuttaṃpi pariyesanto mandaṃ labhati, evaṃ sampadamidaṃ veditabbaṃ. Heṭṭhato vā paññā viññāṇena saddhiṃ sampayogaṃ 7- labhitvā visaṭṭhāti visaṭṭhattā ca 7- idha na gahitāti vadanti. Yañcāvuso 8- vedetīti yaṃ ārammaṇaṃ vedanā vedeti, saññāpi tadeva sañjānāti. Yaṃ sañjānātīti yaṃ ārammaṇaṃ saññā sañjānāti, viññāṇaṃpi tadeva vijānātīti attho. Idāni sañjānāti vijānāti pajānātīti ettha visesāviseso 9- veditabbo. Tattha upasaggamattameva viseso, jānātīti padaṃ pana aviseso. Tassāpi jānanatthe @Footnote: 1 cha.Ma. evamettha 2 cha.Ma. sabbasaññāya 3 cha.Ma....cārasaññāva @4 cha.Ma. sañjānāti 5 cha.Ma. paññāya sampayuttāva vedanāyo 6 cha.Ma. paṭivaṭṭakādigatampi @7-7 cha.Ma. labhāpitā visaṭṭhattāva 8 cha.Ma. yaṃ hāvuso 9 cha.Ma. viseso

--------------------------------------------------------------------------------------------- page252.

Viseso veditabbo. Saññā hi nīlādivasena ārammaṇaṃ sañjānanamattameva, aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇaṃ ceva vijānāti, 1- aniccādilakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇaṃpi sañjānāti, aniccādivasena lakkhaṇapaṭivedhaṃpi pāpeti, ussakkitvā maggapātubhāvaṃ pāpetuṃpi sakkoti. Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalabhedameva 2- jānāti, idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammatanti na jānāti. Gāmikapuriso vicittādibhāvaṃ ca 3- jānāti manussānaṃ upabhogaparibhogaratanasammatabhāvaṃ ca. "ayaṃ kūṭo 4- ayaṃ accheko ayaṃ pharuso 4- ayaṃ saṇho"ti pana na jānāti. Mahāheraññiko cittādibhāvaṃpi ratanasammatabhāvaṃpi kūṭādibhāvaṃpi jānāti, jānanto ca pana naṃ rūpaṃ disvāpi jānāti, ākoṭitassa saddaṃ sutvāpi, gandhaṃ ghāyitvāpi, rasaṃ sāyitvāpi, hatthena garulahubhāvaṃ upadhāretvāpi asukagāme katotipi jānāti, asukanigame asukanagare asukajātassare 5- asukapabbatacchāyāya asukanadītīre katotipi, asukācariyena katotipi jānāti. Evameva saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva sañjānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇaṃpi sañjānāti, aniccādivasena lakkhaṇapaṭivedhaṃpi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇaṃpi sañjānāti, aniccādivasena lakkhaṇapaṭivedhaṃpi pāpeti, ussakkitvā maggapātubhāvaṃpi pāpeti, so pana nesaṃ viseso duppaṭivijjho. Tenāha āyasmā nāgaseno "dukkaraṃ mahārāja bhagavatā katanti, kiṃ bhante nāgasena bhagavatā dukkaraṃ katanti. Dukkaraṃ mahārāja bhagavatā kataṃ. Imesaṃ @Footnote: 1 cha.Ma. sañjānāti 2 cha.Ma....maṇḍalabhāvameva 3 cha.Ma. cittādibhāvaṃ ceva @4-4 cha.Ma. ayaṃ cheko ayaṃ karato 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page253.

Arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ, ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan"ti. 1- Yathā hi tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthehi manthetvā tato idaṃ tilatelaṃ, idaṃ sāsapatelanti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutañāṇassa supaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne "idaṃ gaṅgāya udakaṃ idaṃ yamunāyā"ti evaṃ pāṭiyekkaṃ udakauddharaṇenāpi ayamattho veditabbo. [451] Nissaṭṭhenāti nissaṭena pariccattena vā. Tattha nissaṭenāti atthe sati pañcahi indriyehīti nissakkavacanaṃ. Pariccattenāti atthe sati karaṇavacanaṃ veditabbaṃ. Idaṃ vuttaṃ hoti:- pañcahi indriyehi nissaritvā manodvāre pavattena pañcahi vā indriyehi tassa vatthubhāvaṃ anupagamanatāya pariccattenāti. Parisuddhenāti nirupakkilesena. Manoviññāṇenāti rūpāvacaracatutthajjhānacittena. Kiṃ neyyanti kiṃ jānitabbaṃ, "yaṅkiñci neyyaṃ nāma atthi dhamman"tiādīsu 2- hi jānitabbaṃ neyyanti vuttaṃ. Ākāsānañcāyatanaṃ neyyanti kathaṃ rūpāvacara- catutthajjhānacittena arūpāvacarasamāpatti neyyāti? rūpāvacaracatutthajjhāne ṭhitena arūpāvacarasamāpattiṃ nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhati, tasmā "ākāsānañcāyatanaṃ neyyan"tiādimāha. Atha nevasaññānāsaññāyatanaṃ kasmā na vuttanti? pāṭiyekkaṃ abhinivesābhāvato. Tattha hi kalāpato nayato sammasanaṃ labhati, 3- dhammasenāpatisadisassāpi hi bhikkhuno pāṭiekkaṃ 4- abhiniveso na jāyati, tasmā theropi "evaṃ kirīme 5- dhammā ahutvā sambhonti, hutvā paṭiventī"ti 6- kalāpato nayato sammasitvā vissajjesīti. Bhagavā pana sabbaññutañāṇassa hatthagatattā nevasaññānāsaññāyatanasamāpattiyaṃpi paropaṇṇāsadhamme @Footnote: 1 khu. milinda. 16/94 (bamḗā) 2 khu. mahā. 29/320/217 (syā) 3 cha.Ma. labbhati @4 cha.Ma. pāṭiyekkaṃ 5 cha.Ma. kirame 6 Ma. upari. 14/94/48 anupadasutta

--------------------------------------------------------------------------------------------- page254.

Pāṭiekkaṃ aṅguddhāreneva uddharitvā "yāvatā saññāsamāpattiyo, tāvatā aññāpaṭivedho"ti āha. Paññācakkhunā pajānātīti dassanaparināyakaṭṭhena cakkhubhūtāya paññāya pajānāti. Tattha dve paññā samādhipaññā vipassanāpaññā ca. Samādhipaññāya kiccato asammohato ca pajānāti. Vipassanāpaññāya lakkhaṇapaṭivedhena ārammaṇato jānanaṃ kathitaṃ. Kimatthiyāti ko etissā attho. Abhiññatthātiādīsu abhiññeyyadhamme abhijānātīti abhiññatthā. Pariññeyye dhamme parijānātīti pariññatthā. Pahātabbe dhamme pajahatīti pahānatthā. Sā panesā lokiyāpi abhiññatthā ca pariññatthā ca vikkhambhanato pahānatthā. Lokuttarāpi abhiññatthā ca pariññatthā ca samucchedato pahānatthā. Tattha lokiyā kiccato ca asammohato ca pajānāti, lokuttarā asammohato. [452] Sammādiṭṭhiyā upādāyāti vipassanāsammādiṭṭhiyā ca maggasammādiṭṭhiyā ca. Parato ca ghosoti sappāyadhammassavanaṃ. Yoniso ca manasikāroti attano upāyamanasikāro tattha sāvakesupi dhammasenāpatino dve paccayā laddhuṃ vaṭṭantiyeva. Thero hi kappasatasahassādhikaṃ ekaṃ asaṅkheyyaṃ pāramiyo pūretvāpi attano dhammatāya aṇumattampi kilesaṃ pajahituṃ nāsakkhi. "ye dhammā hetuppabhavā"ti 1- assajittherato imaṃ gāthaṃ sutvāvassa paṭivedho jāto. Paccekabuddhānampana sabbaññūbuddhānañca paratoghosakammaṃ natthi, yonisomanasikārasmiṃyeva ṭhatvā paccekabodhiñca sabbaññutañāṇañca nibbattenti. Anuggahitāti laddhūpakāRā. Sammādiṭaṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe nibbattā cetovimuttiphalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha ca catutthaphalaṃ 2- paññāvimutti nāma avasesā dhammā cetovimuttīti veditabbā. Sīlānuggahitātiādīsu sīlanti catuppārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ. Sākacchāti kammaṭṭhāne khalanapakkhalanacchedakathā. Samathoti vipassanāpādakā aṭṭhasamāpattiyo. @Footnote: 1 vinaYu. mahā. 4/60/52 2 cha.Ma. catutthaphalapaññā

--------------------------------------------------------------------------------------------- page255.

Vipassanāti sattavidhā anupassanā. Catuppārisuddhisīlaṃ hi pūrentassa, sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa, vipassanāpādakāsu aṭṭhasamāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo uppajjitvā phalaṃ deti, yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā udakakoṭṭhakaṃ thiraṃ katvā bandhati. Ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati. Udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti. Khaṇittiṃ gahetvā kālena kālaṃ mūlāni parikhanati. 1- Evamassa appamattassa imāni pañca kāraṇāni karoto so ambo vaḍḍhitvā phalaṃ deti. Evaṃ sampadamidaṃ veditabbaṃ. Rukkhassa samantato koṭṭhakabandhanaṃ viya hi catuppārisuddhisīlaṃ 2- daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādinīharaṇaṃ viya 3- kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhananaṃ 4- viya sattannaṃ anupassanānaṃ bhāvanā, tehi pañcahi kāraṇehi anuggahitassa ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabbaṃ. [453] Kati panāvuso bhavāti idha kiṃ pucchati? mūlameva gato anusandhi, Duppañño yehi bhavehi na uṭṭhāti, te pucchissāmīti pucchati. Tattha kāmabhavoti kāmabhavūpagaṃ kammaṃpi kammābhinibbattā upādinnakkhandhāpīti ubhayamekato katvā kāmabhavoti āha. Rūpārūpabhavesupi eseva nayo. Āyatinti anāgate. Punabbhavāya 5- abhinibbattīti punabbhavābhinibbatti. Idha vaṭṭaṃ pucchissāmīti pucchati. Tatra tatrābhinandanāti saddābhinandanāti evaṃ tahiṃ tahiṃ abhinandanā, karaṇavacane cetaṃ paccattaṃ. Tatra tatrābhinandanāya punabbhavābhinibbatti hotīti attho. Ettāvatā hi gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti @Footnote: 1 cha.Ma. parikhaṇati 2 cha.Ma. sīlaṃ 3 cha.Ma. valliādīnaṃ haraṇaṃ viya @4 cha.Ma. mūlakhaṇanaṃ 5 cha.Ma. punabbhavassa

--------------------------------------------------------------------------------------------- page256.

Vaṭṭaṃ matthakaṃ pāpetvā dassesi. Idāni vivaṭṭaṃ pucchanto "kathaṃ panāvuso"tiādimāha. Tassa vissajjane avijjāvirāgāti avijjāya khayanirodhena. Vijjuppādāti arahattamaggavijjāya uppādena. Kiṃ avijjā pubbe niruddhā, atha vijjā pubbe uppannāti? ubhayametaṃ na vattabbaṃ. Dīpujjalanena andhakāravigamo viya vijjuppādena avijjā niruddhāva hoti. Taṇhānirodhāti taṇhāya khayanirodhena. Punabbhavābhinibbatti na hotīti evaṃ āyatiṃ punabbhavassa abhinibbatti na hoti, gamanaṃ āgamanaṃ gamanāgamanaṃ na hoti, 1- vaṭṭaṃ na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassesi. [454] Katamaṃ panāvusoti idha kiṃ pucchati? ubhatobhāgavimutto bhikkhu Kālena kālaṃ nirodhaṃ samāpajjati, tassa nirodhapādakaṃ paṭhamajjhānaṃ pucchissāmīti pucchati. Paṭhamaṃ jhānanti idha kiṃ pucchati? nirodhasamāpajjanakena bhikkhunā aṅgavavatthānaṃ koṭṭhāsaparicchedo nāma jānitabbo, idaṃ jhānaṃ pañcaṅgikaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikanti aṅgavavatthānaṃ koṭṭhāsaparicchedaṃ pucchissāmīti pucchati. Vitakkotiādīsu pana abhiniropanalakkhaṇo vitakko, anumajjanalakkhaṇo vicāro, pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatāti ime pañca dhammā vattanti. Kataṅgavippahīnanti idha pana kiṃ pucchati? nirodhasamāpajjanakena bhikkhunā upakārānupakārāni aṅgāni jānitabbāni, tāni pucchissāmīti pucchati, vissajjanaṃ panettha pākaṭameva. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, upari tassa anantarapaccayaṃ nevasaññānāsaññāyatanasamāpattiṃ pucchissati, tassa 2- antarā pana cha samāpattiyo saṅkhittā, nayaṃ vā dassetvā vissaṭṭhāti veditabbā. [455] Idāni viññāṇanissaye pañcappasāde pucchanto pañcimāni āvusotiādimāha. Tattha gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhusotassa sotaṃ vā cakkhussāti evaṃ ekekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya "iṅgha tāva naṃ vavatthapehi vibhāvehi, kiṃ nāmetaṃ ārammaṇan"ti. Cakkhuviññāṇampi 3- vinā mukhena attano @Footnote: 1 cha.Ma. upacchijjati 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. cakkhuviññāṇaṃ hi

--------------------------------------------------------------------------------------------- page257.

Dhammatāya evaṃ vadeyya "are andhabāla vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, āhara naṃ cakkhuppasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi yadi vā nīlaṃ yadi vā pītakaṃ, na hi eso aññassa visayo, mayhameveso visayo"ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaravisayaṃ na paccanubhonti nāma. Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Manopaṭisaraṇanti javanamanopaṭisaraṇaṃ. Mano ca nesanti manodvārikajavanamano vā pañcadvārikajavanamano vā etesaṃ gocaravisayaṃ rajjanādivasena anubhoti, cakkhuviññāṇaṃ hi rūpadassanamattameva, ettha gocaravisayaṃ rajjanādivasena anubhoti, cakkhuviññāṇaṃ hi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi, etasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo. Tatrāyaṃ upamā:- pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu, tesaṃ tattha macchabhāgo maṃsabhāgo 1- yottakahāpaṇo andukahāpaṇo māsakakahāpaṇo 1- aṭṭhakahāpaṇo vā soḷasakahāpaṇo vā dvattiṃsakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti ettakamattameva pāpuṇāti, sattavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti. Tattha pañcakulikagāmo viya pañca pasādā daṭṭhabbā, pañca dubbalabhojakā viya pañca viññāṇāni, rājā viya javanaṃ, dubbalabhojakānaṃ parittakaṃ āyapāpuṇanaṃ viya 2- cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādīni pana etesu natthi, rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjānādīni veditabbāni. [456] Pañcimāni āvusoti idha kiṃ pucchati? antonirodhasmiṃ pañcappasāde. Kiriyamayappavattasmiṃ hi vattamāne arūpadhammā pasādānaṃ balavapaccayā honti. Yo pana taṃ pavattaṃ nirodhetvā nirodhasamāpattiṃ samāpanno. Tassa antonirodhe pañcappasādā kiṃ paṭicca tiṭṭhantīti idaṃ pucchissāmīti pucchati. Āyuṃ paṭiccāti jīvitindriyaṃ paṭicca tiṭṭhanti. Usmaṃ paṭiccāti jīvitindriyaṃ kammajatejaṃ paṭicca @Footnote: 1-1 cha.Ma. yuttikahāpaṇo vā bandhakahāpaṇo vā māpahārakahāpaṇo vā 2 Ma. āyaggahaṇaṃ viya

--------------------------------------------------------------------------------------------- page258.

Tiṭṭhati. Yasmā pana kammajatejopi jīvitindriyena vinā na tiṭṭhati, tasmā "usmā āyuṃ paṭicca tiṭṭhatī"ti āha. Jhāyatoti jalato. Acciṃ paṭiccāti jālasikhaṃ paṭicca. Ābhā paññāyatīti āloko nāma paññāyati. Ābhaṃ paṭicca accīti taṃ ālokaṃ paṭicca jālasikhā paññāyati. Evameva kho āvuso āyu usmaṃ paṭicca tiṭṭhatīti ettha jālasikhā viya kammajatejo, āloko viya jīvitindriyaṃ jālasikhā hi uppajjamānā ālokaṃ gahetvāva uppajjati, sā tena attanā janitaālokeneva sayampi aṇuṃthūlā dīgharassāti pākaṭā hoti, tattha jālappavattiyā janitaālokena tassāyeva jālappavattiyā pākaṭabhāvo viya usmaṃ paṭicca nibbattena kammajamahābhūtasambhavena jīvitindriyena usmāya anupālanaṃ. Jīvitindriyañhi dasapi vassāni vīsatipi vassāni .pe. Vassasatampi kammajatejappavattaṃ pāleti, iti mahābhūtāni upādārūpānaṃ nissayapaccayādivasena paccayā 1- hontīti āyu usmaṃ paṭicca tiṭṭhati, jīvitindriyaṃ mahābhūtāni pāletīti usmā āyuṃ paṭicca tiṭṭhatīti veditabbā. [457] Āyusaṅkhārāti āyumeva. Vedaniyā dhammāti vedanādhammāva. Vuṭṭhānaṃ paññāyatīti samāpattito vuṭṭhānaṃ paññāyati. Yo hi bhikkhu arūpappavatte ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhaṃ samāpanno, tassa yathāparicchinnakālavasena rūpajīvitindriyapaccayā arūpadhammā uppajjanti, evaṃ pana rūpārūpappavattaṃ pavattati. Yathā kiṃ? yathā eko puriso jālāpavatte ukkaṇṭhito udakena paharitvā jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhī nisīdati, yadā panassa puna jālāya attho hoti, chārikaṃ apanetvā aṅgāre parivattetvā upādānaṃ datvā mukhavātaṃ vā tālavaṇṭavātaṃ vā dadāti, atha jālāpavattaṃ puna pavattati, evameva jālāpavattaṃ viya arūpadhammā, purisassa jālāpavatte ukkaṇṭhitvā udakappahārena jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhībhūtassa nisajjā viya bhikkhuno arūpappavatte ukkaṇṭhitvā @Footnote: 1 cha.Ma. paccayāni

--------------------------------------------------------------------------------------------- page259.

Saññañca vedanañca nirodhetvā nirodhasamāpajjanaṃ, chārikāya pihitaaṅgārā viya 1- rūpajīvitindriyaṃ kammajatejodhātu vattati, 1- purisassa puna jālāya atthe sati chārikāpanayanādīni viya bhikkhuno yathāparicchinnakālāgamanaṃ, aggijālāya pavatti viya puna arūpadhammesu uppannesu rūpārūpappavatti veditabbā. Āyu usmā ca viññāṇanti rūpajīvitindriyaṃ, kammajatejodhātu, cittanti ime tayo dhammā yadā imaṃ rūpakāyaṃ jahanti, athāyaṃ acetanaṃ kaṭṭhaṃ viya paṭhaviyaṃ chaḍḍito setīti attho. Vuttaṃ cetaṃ:- "āyu usmā ca viññāṇaṃ yadā kāyaṃ jahantimaṃ apaviddho tadā seti parabhattaṃ acetanan"ti. 2- Kāyasaṅkhārāti assāsapassāsā. Vacīsaṅkhārāti vitakkavicāRā. Cittasaṅkhārāti saññāvedanā. Āyūti rūpajīvitindriyaṃ. Paribhinnānīti upahatāni, vinaṭṭhānīti attho. Tattha keci "nirodhasamāpannassa cittasaṅkhārāva niruddhā"ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakā ayaṃ samāpattīti vadanti. Te vattabbā vacīsaṅkhārāpissa niruddhāti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena dhammaṃpi kathentena sajjhāyaṃpi karontena nisīditabbaṃ siyā. "yo cāyaṃ mato kālakatopi, 3- tassāpi cittasaṅkhārā niruddhā"ti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālakate mātāpitaro vā arahante vā jhāpayantena anantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ. Indriyāni vippasannānīti kiriyamayappavattasmiṃ hi vattamāne bahiddhā ārammaṇesu pasāde ghaṭentesu indriyāni kilamantāni upahatāni makkhitāni viya honti vātādīhi uṭṭhitena rajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāyaṃ pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ @Footnote: 1 cha.Ma. ime pāṭhā na dissanti Ma. rūpajīvitindriyaṃ kammajatejodhātu cāti @2 saṃ. khandha. 17/95/113 pheṇapiṇḍūpamasutta 3 cha.Ma. kālaṅkato

--------------------------------------------------------------------------------------------- page260.

Nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti. Tena vuttaṃ "indriyāni vippasannānī"ti. [458] Kati panāvuso paccayāti idha kiṃ pucchati? nirodhassa anantarapaccayaṃ Nevasaññānāsaññāyatanaṃ pucchissāmīti pucchati. Vissajjane panassa sukhassa ca pahānāti cattāro apagamanapaccayā kathitā. Animittāyāti idha kiṃ pucchati? nirodhato vuṭṭhānakaphalasamāpattiṃ pucchissāmīti pucchati. Avasesasamāpattivuṭṭhānaṃ hi bhavaṅgena hoti, nirodhavuṭṭhānaṃ pana vipassanānissandāya phalasamāpattiyāti tameva pucchati. Sabbanimittānanti rūpādīnaṃ sabbārammaṇānaṃ. Animittāya ca dhātuyā manasikāroti sabbanimittāpagatāya nibbānadhātuyā manasikāro, phalasamāpatti- sahajātamanasikāraṃ sandhāyāha. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ gahitaṃ, idha nirodhato vuṭṭhānakaphalasamāpatti gahitāti. Imasmiṃ ṭhāne nirodhakathā kathetabbā hoti. Sā "dvīhi phalehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇan"ti evaṃ paṭisambhidāmagge 1- āgatā. Visuddhimagge panassā sabbākārena vinicchayakathā kathitā. Idāni valañjanasamāpattiṃ pucchanto kati panāvuso paccayātiādimāha. Nirodhato hi vuṭṭhānakaphalasamāpattiṭhiti nāma na hoti, ekadvecittavārameva 2- pavattitvā bhavaṅgaṃ otarati. Ayañhi bhikkhu sattadivase arūpappavattaṃ nirodhetvā nisinno nirodhā vuṭṭhānakaphalasamāpattiyaṃ na ciraṃ tiṭṭhati. Valañjanasamāpattiyaṃ pana addhānaparicchedova pamāṇaṃ. Tasmā sā ṭhitā nāma hoti. Tenāha "animittāya cetovimuttiyā ṭhitiyā"ti. Tassā ciraṭṭhitatthaṃ kati paccayāti attho. Vissajjane panassā pubbe ca abhisaṅkhāroti addhānaparicchedo vutto. Vuṭṭhānāyāti idha bhavaṅgavuṭṭhānaṃ pucchati. Vissajjanepissā sabbanimittānañca manasikāroti rūpādinimittavasena bhavaṅgasahajātamanasikāro vutto. @Footnote: 1 khu. paṭi. 31/217/143 ñāṇakathā (syā) 2 cha.Ma. ekaṃ dve cittavārameva

--------------------------------------------------------------------------------------------- page261.

[459] Yā cāyaṃ āvusoti idha kiṃ pucchati? idha aññaṃ abhinavaṃ nāma natthi. Heṭṭhā kathitadhammeyeva ekato samodhānetvā pucchāmīti pucchati. Kattha panete kathitā "nīlaṃpi sañjānāti pītakaṃpi, lohitakaṃpi, odātaṃpi sañjānātī"ti 1- etasmiṃ hi ṭhāne appamāṇā cetovimutti kathitā. "natthi kiñcīti ākiñcaññāyatanaṃ neyyan"ti 2- ettha ākiñcaññaṃ. "paññācakkhunā pajānātī"ti 2- ettha suññatā kathitā. "kati panāvuso paccayā animittāya cetovimuttiyā ṭhitiyā vuṭṭhānāyā"ti ettha animittā. Evaṃ heṭṭhā kathitāva imasmiṃ ṭhāne ekato samodhānetvā pucchati. Taṃ pana paṭikkhipitvā etā tasmiṃ tasmiṃ ṭhāne niddiṭṭhā vāti vatvā aññe cattāro dhammā ekanāmakā atthi, eko dhammo catunāmako atthi, ekaṃ 3- pākaṭaṃ katvā kathāpetuṃ idha pucchatīti aṭṭhakathāyaṃ sanniṭṭhānaṃ kataṃ. Tassa 4- vissajjane ayaṃ vuccatāvuso appamāṇā cetovimuttīti ayaṃ pharaṇaappamāṇatāya appamāṇā nāma, ayañhi appamāṇe vā satte pharati, ekasmiṃpi vā satte asesetvā pharati. Ayaṃ vuccatāvuso ākiñcaññāti ārammaṇakiñcanassa abhāvato ākiñcaññā. Attena vāti attabhāvaposapuggalādisaṅkhātena attaniyāmena 5- suññaṃ. Attaniyena vāti cīvarādiparikkhārasaṅkhātena attaniyena suññaṃ, animittāti rāganimittādīnaṃ abhāveneva animittā, arahattaphalasamāpattiṃ sandhāyāha. Nānatthā ceva nānābyañjanā cāti byañjanaṃpi nesaṃ nānā atthopi. Tattha byañjanassa nānatā pākaṭāva. Attho pana appamāṇā cetovimutti bhummantarato 6- mahaggatāeva hoti, rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhummantarato mahaggatā arūpāvacarā, ārammaṇato na vattabbārammaṇā. Suññatā bhummantarato kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhummantarato lokuttarā, ārammaṇato nibbānārammaṇā. @Footnote: 1 Ma.mū. 12/450/402 2 Ma.mū. 12/451/403 3 cha.Ma. etaṃ @4 cha.Ma. tassā 5 cha.Ma. attena 6 cha.Ma. bhūmantarato

--------------------------------------------------------------------------------------------- page262.

Rāgo kho āvuso pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇarasaudakaṃ nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattaṃpi na hoti, evameva yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, 1- sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho muḷhoti paññāyati. Iti ete "ettako ayan"ti puggalassa pamāṇaṃ dassento viya uppajjantīti pamāṇakaraṇā nāma vuttā. Yāvatā kho āvuso appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? cattāro brahmavihārā, cattāro maggā, cattāri ca phalānīti dvādasa. Tattha brahmavihārā pharaṇaappamāṇatāya appamāṇā. Sesā pamāṇakaraṇakilesānaṃ abhāvena appamāṇā, nibbānaṃpi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti, sā hi tāsaṃ sabbajeṭṭhakā, 2- tasmā aggamakkhāyatīti vuttā, rāgo kho āvuso kiñcanoti rāgo uppajjitvāpi puggalaṃ kiñcati maddati palibuddhati. 3- Tasmā kiñcanoti vutto. Manussā kira goṇehi khalaṃ maddāpentā kiñcehi kapilakiñcehi kāḷakāti vadanti, evaṃ maddanattho kiñcanatthoti veditabbo. Dosamohesupi eseva nayo. Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanañca maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ, maggaphalāni kiñcanānaṃ maddanapalibuddhanakilesānaṃ natthitāya ākiñcaññāni, nibbānaṃpi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ. Rāgo kho āvuso nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva "ayaṃ asukakulassa vacchako, ayaṃ asukakulassā"ti na sakkā honti jānituṃ. Yadā pana tesaṃ sattisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā honti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ariyo @Footnote: 1 cha.Ma. honti 2 cha.Ma. sabbajeṭṭhikā 3 cha.Ma. palibundhati

--------------------------------------------------------------------------------------------- page263.

Vā puthujjano vāti. Rāgo panassa uppajjamānova sarāgo nāma ayaṃ puggaloti sañjānananimittaṃ karonto viya uppajjati, tasmā "nimittakaraṇo"ti vutto. Dosamohesupi eseva nayo. Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā, cattāro maggā, cattāri ca phalānīti. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvena animittā nāma. Maggaphalāni nimittakaraṇānaṃ kilesānaṃ abhāvena animittāni. Nibbānaṃpi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti sā "suññā rāgenā"tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitā. Ekatthāti ārammaṇavasena ekatthā, appamāṇaṃ ākiñcaññaṃ suññataṃ animittanti hi sabbānetāni nibbānasseva nāmāni, iti iminā pariyāyena ekatthā. Aññasmiṃ panaṭṭhāne appamāṇā honti, aññasmiṃ ākiñcaññā aññasmiṃ suññatā aññasmiṃ animittāti. Iminā pariyāyena nānābyañjanā. Iti thero yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāvedallasuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 8 page 242-263. http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=6197&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6197&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10857              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10857              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]