ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        1. Ekakaniddesavaṇṇanā
     [761] Idāni yathānikkhittāya mātikāya "pañcaviññāṇā na hetumevā"tiādinā
nayena āraddhe niddesavāre na hetumevāti sādhāraṇahetupaṭikkhepaniddeso.
Tattha "hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho hetū"tiādinā
nayena yaṃ vattabbaṃ siyā, taṃ sabbaṃ rūpakaṇḍe "sabbaṃ rūpaṃ nahetumevā"tiādīnaṃ
atthavaṇṇanāyaṃ 4- vuttameva. Ahetukamevātiādīsu byañjanasandhivasena makāro
veditabbo, ahetukāevāti attho. Sesapadesupi eseva nayo. Apica "hetū dhammā na
hetū dhammā"tiādīsu 5- dhammakoṭṭhāsesu pañcaviññāṇāni hetū dhammāti vā sahetukā
dhammāti vā na honti. Ekantena pana na hetuyeva, ahetukāevāti imināpi nayenettha
sabbapadesu attho veditabbo. Abyākatamevāti padaṃ vipākābyākatavasena vuttaṃ.
Sārammaṇamevāti olubbhārammaṇavasena. Paccayārammaṇaṃ olubbhārammaṇanti hi duvidhaṃ
ārammaṇaṃ. Imasmiṃ pana
@Footnote: 1 cha.Ma. jhānādipariññāṇena    2 cha.Ma. ayaṃ pāṭho na dissati    3 cha.Ma. pubbajātibhāvanaṃ
@4 saṅgaṇī.A. 1/594/362     5 abhi. 34/1/5

--------------------------------------------------------------------------------------------- page431.

Ṭhāne olubbhārammaṇameva dhuraṃ, paccayārammaṇampi labbhatiyeva. Acetasikamevāti padaṃ cittaṃ, rūpaṃ, nibbānanti tīsu acetasikesu cittameva sandhāya vuttaṃ. No apariyāpannamevāti gatipariyāpannacutipariyāpannasaṃsāravaṭṭabhavapariyāpannabhāvato pariyāpannāeva, no apariyāpannā. Lokato vaṭṭato na niyyantīti aniyyānikā. Uppannaṃ manoviññāṇaviññeyyamevāti rūpakaṇḍe cakkhuviññāṇādīnaṃ paccuppannāneva rūpādīni ārabbha pavattito atītādivisayaṃ manoviññāṇampi pañcaviññāṇasotapatitameva katvā "uppannaṃ chahi viññāṇehi viññeyyan"ti 1- vuttaṃ. Pañcaviññāṇā pana yasmā paccuppannāpi cakkhuviññāṇādīnaṃ ārammaṇā na honti, manoviññāṇasseva honti, tasmā "manoviññāṇaviññeyyamevā"ti vuttaṃ. Aniccamevāti hutvā abhāvaṭṭhena aniccāeva. Jarābhibhūtamevāti jarāya abhibhūtattā jarābhibhūtāeva. [762] Uppannavatthukā, uppannārammaṇāti anāgatapaṭikkhePo. Na hi te anāgatesu vatthārammaṇesu uppajjanti. Purejātavatthukā, purejātārammaṇāti sahuppattipaṭikkhePo. Na hi te sahuppannaṃ vatthuṃ vā ārammaṇaṃ vā paṭicca uppajjanti, sayaṃ pana pacchājātā hutvā purejātesu vatthārammaṇesu uppajjanti. Ajjhattikavatthukāti ajjhattajjhattavasena 2- vuttaṃ. Tāni hi ajjhattike pañca pasāde vatthuṃ katvā uppajjanti. Bāhirārammaṇāti bāhirarūpādiārammaṇā. Tattha catukkaṃ veditabbaṃ. Pañcaviññāṇā hi pasādavatthukattā ajjhattikā ajjhattikavatthukā. Manoviññāṇaṃ hadayarūpaṃ vatthuṃ katvā uppajjanakāle ajjhattikaṃ bāhiravatthukaṃ, pañcaviññāṇasampayuttā tayo khandhā bāhirā ajjhattikavatthukā, manoviññāṇasampayuttā tayo khandhā hadayarūpaṃ vatthuṃ katvā uppajjanakāle bāhirā bāhiravatthukā. Asambhinnavatthukāti aniruddhavatthukā. Na hi te niruddhaṃ atītaṃ vatthuṃ paṭicca uppajjanti. Asambhinnārammaṇatāyapi eseva nayo. @Footnote: 1 abhi. 34/584/168 2 Ma. ajjhattajjhattamattavasena

--------------------------------------------------------------------------------------------- page432.

Aññaṃ cakkhuviññāṇassa vatthu ca ārammaṇañcātiādīsu cakkhuviññāṇassa hi aññaṃ vatthu, aññaṃ ārammaṇaṃ. Aññaṃ sotaviññāṇādīnaṃ. Cakkhuviññāṇaṃ sotapasādādīsu aññataraṃ vatthuṃ saddādīsu vā aññataraṃ ārammaṇaṃ katvā kappato kappaṃ gantvāpi na uppajjati, cakkhupasādameva pana vatthuṃ katvā rūpañca ārammaṇaṃ katvā uppajjati. Evamassa vatthupi dvārampi ārammaṇampi nibaddhaṃ, aññaṃ vatthuṃ vā dvāraṃ vā ārammaṇaṃ vā na saṅkamati. Nibaddhavatthu nibaddhadvāraṃ nibaddhārammaṇameva hutvā uppajjati. Sotaviññāṇādīsupi eseva nayo. [763] Na aññamaññassa gocaravisayaṃ paccanubhontīti ettha aññamaññassa cakkhu sotassa sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhontīti attho. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya "iṅgha tāva naṃ vavatthāpehi vibhāvehi `kinnāmetaṃ ārammaṇan"ti, cakkhuviññāṇaṃ vināpi mukhena attano dhammatāya evaṃ vadeyya "are andhabāla vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, āhara naṃ cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi yadi vā nīlaṃ yadi vā pītakaṃ. Na hi eso aññassa visayo, mayhameveso visayo"ti. Sesaviññāṇesupi eseva nayo. Evamete aññamaññassa gocaravisayaṃ na paccanubhonti nāma. [764] Samannāharantassāti āvajjaneneva samannāharantassa. Manasikarontassāti āvajjaneneva manasikarontassa. Etāni hi cittāni āvajjanena samannāhatakāle manasikatakāleyeva ca uppajjanti. Na abbokiṇṇāti aññena viññāṇena abbokiṇṇā nirantarāva na uppajjanti. Etena tesaṃ anantaratā paṭikkhittā. [765] Na apubbaṃ acarimanti etena sabbesampi sahuppatti paṭikkhittā. Na aññamaññassa samanantarāti etena samanantaratā paṭikkhittā.

--------------------------------------------------------------------------------------------- page433.

[766] Āvajjanā 1- vātiādīni cattāripi āvajjanasseva nāmāni. Tañhi bhavaṅgassa āvajjanato āvajjanāti, tasseva ābhujanato ābhogoti, 2- rūpādīnaṃ samannāharaṇato samannāhāroti, 3- tesaṃyeva manasikaraṇato manasikāroti vuccati. Evamettha saṅkhepato pañcannaṃ viññāṇānaṃ āvajjanaṭṭhāne ṭhatvā āvajjanādikiccaṃ kātuṃ samatthabhāvo paṭikkhitto. Na kañci dhammaṃ paṭivijānātīti "manopubbaṅgamā dhammā"ti 4- evaṃ vuttaṃ ekampi kusalaṃ vā akusalaṃ vā na paṭivijānāti. Aññatra abhinipātamattāti ṭhapetvā rūpādīnaṃ abhinipātamattaṃ. Idaṃ vuttaṃ hoti:- supaṇḍitopi puriso ṭhapetvā āpāthagatāni rūpādīni aññaṃ kusalākusalesu ekadhammampi pañcahi viññāṇehi na paṭivijānāti, cakkhuviññāṇaṃ panettha dassanamattameva hoti. Sotaviññāṇādīni savanaghāyanasāyanaphusanamattāneva. Dassanādimattato pana muttā aññā etesaṃ kusalādipaṭiviññatti nāma natthi. Manodhātuyāpīti sampaṭicchanamanodhātuyāpi. Sampiṇḍanattho cettha pikāro. Tasmā manodhātuyāpi tato parāhi manoviññāṇadhātūhipīti sabbehipi pañcadvārikaviññāṇehi na kañci kusalākusalaṃ dhammaṃ paṭivijānātīti evamettha attho daṭṭhabbo. Na kañci iriyāpathaṃ kappetītiādīsupi eseva nayo. Na hi pañcadvārikaviññāṇehi gamanādīsu kañci iriyāpathaṃ kappeti, na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, na kusalākusalaṃ dhammaṃ samādiyati, na samādhiṃ samāpajjati lokiyaṃ vā lokuttaraṃ vā, na samādhito vuṭṭhāti lokiyā vā lokuttarā vā, na bhavato cavati, na bhavantare upapajjati. Sabbampi hetaṃ kusalākusaladhammapaṭivijānanādi cavanapariyosānaṃ kiccaṃ manodvārikacitteneva hoti, na pañcadvārikenāti sabbassāpetassa kiccassa karaṇe sahajavanakāni vīthicittāni paṭikkhittāni. Yathā cetesaṃ @Footnote: 1 cha.Ma. āvaṭṭanā 2 cha.Ma. ābhogo 3 cha.Ma. samannāhāro @4 khu.dha. 25/1/15

--------------------------------------------------------------------------------------------- page434.

Etāni kiccāni natthi, evaṃ niyāmokkamanādīnipi. Na hi pañcadvārikajavanena micchattaniyāmaṃ okkamati, na sammattaniyāmaṃ. Na cetaṃ javanaṃ nāmagottamārabbha javati, na kasiṇādipaṇṇattiṃ. Na lakkhaṇārammaṇikavipassanāvasena pavattati, na vuṭṭhānagāminībalavavipassanāvasena. Na rūpārūpadhamme ārabbha javati, na nibbānaṃ. Na cetena saddhiṃ paṭisambhidāñāṇaṃ uppajjati, na abhiññāṇaṃ, na sāvakapāramīñāṇaṃ, na paccekabodhiñāṇaṃ, na sabbaññutaññāṇaṃ. Sabbopi panesa pabhedo manodvārikajavaneyeva labbhati. Na supati na paṭibujjhati na supinaṃ passatīti sabbenāpi ca pañcadvārikacittena neva niddaṃ okkamati, na niddāyati, na paṭibujjhati, na kiñci supinaṃ passatīti imesu tīsu ṭhānesu saha javanena vīthicittaṃ paṭikkhittaṃ. Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpe upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ āvaṭṭeti, tato cakkhuviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ñatvā "kiṃ ayaṃ imasmiṃ ṭhāne āloko"ti jānāti. Tathā niddāyantassa kaṇṇasamīpe turiyesu paggahitesu ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu mukhe sappimhi vā phāṇite vā pakkhitte piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti, tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati. Tena cittena ñatvā "kiṃ ayaṃ imasmiṃ ṭhāne saddo, saṅkhasaddo bherīsaddo"ti vā "kiṃ ayaṃ imasmiṃ ṭhāne gandho, mūlagandho sāragandho"ti vā

--------------------------------------------------------------------------------------------- page435.

"kiṃ idaṃ mayhaṃ mukhe pakkhittarasaṃ, sappīti vā phāṇitan"ti vā "kenamhi piṭṭhiyaṃ pahato, atithaddho me pahāro"ti vā vattā hoti. 1- Evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena. Tañca panetaṃ supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti. Tattha pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko dhātukkhobhato supinaṃ passati, passanto ca nānāvidhaṃ supinaṃ passati, pabbatā patanto viya ākāsena gacchanto viya vāḷamigahatthicorādīhi anubaddho viya ca hoti. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti, so tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattamātā viya puttapaṭilābhanimittaṃ bodhisatto viya pañca mahāsupine, 2- kosalarājā viya ca soḷasa supineti. 3- Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Tatridaṃ vatthu:- rohaṇe kira nāgamahāvihāre mahāthero bhikkhusaṃghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ palobhetvā pacchā "ito te sattadivasassa matthake upaṭṭhāko rājā marissatī"ti supine ārocesi. Thero taṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekapapahāreneva @Footnote: 1 cha.Ma. vattāro honti 2 aṅ. pañcaka. 22/196/267 (syā) @3 khu.jā. 27/77/24 (syā)

--------------------------------------------------------------------------------------------- page436.

Mahāviravaṃ viraviṃsu. Rājā "kiṃ etan"ti pucchi. Tā "evaṃ therena vuttan"ti ārocayiṃsu. Rājā divase gaṇāpetvā sattāhe vītivatte kujajhitvā therassa hatthapāde chindāpesi. Yampana pubbanimittato passati, taṃ ekantasaccameva hoti. Etesañca catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Tañca panetaṃ catubbidhampi supinaṃ sekkhaputhujjanāva passanti appahīnavipallāsattā. Asekkhā na passanti pahīnavipallāsattā. Kiṃ panetaṃ 1- passanto sutto passati, paṭibuddho, udāhu neva sutto passati na paṭibuddhoti? kiñcettha, yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, tañca rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti, supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati, sabbohārikacittena ca kate vītikkame anāpatti nāma natthi, supinaṃ passantena pana kate vītikkame ekantaṃ anāpattieva. Atha neva sutto na paṭibuddho passati, na supinaṃ nāma passati. Evañhi sati supinassa abhāvova āpajjati. Na abhāvo. Kasmā? yasmā kapimiddhapareto passati. Vuttañhetaṃ "kapimiddhapareto kho mahārāja supinaṃ passatī"ti. Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi cittehi 2- mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Supineneva "diṭṭhaṃ viya me, sutaṃ viya me"ti kathanakālepi abyākatoyeva. @Footnote: 1 cha.Ma. pana taṃ 2 cha.Ma. antehi

--------------------------------------------------------------------------------------------- page437.

Kiṃ pana supine kataṃ kusalākusalakammaṃ savipākaṃ avipākanti. Savipākaṃ, dubbalattā pana paṭisandhiṃ ākaḍḍhituṃ na sakkoti. Dinnāya aññena kammena paṭisandhiyā pavatte vedanīyaṃ hoti. Evaṃ yāthāvakavatthuvibhāvanā paññāti pañcannaṃ viññāṇānaṃ na hetvaṭṭho yāthāvaṭṭho, taṃ yāthāvavatthuṃ 1- vibhāvetīti yāthāvakavatthuvibhāvanā. Tathā pañcannaṃ viññāṇānaṃ ahetukaṭṭho jarābhibhūtaṭṭho na supinaṃ passanaṭṭho yāthāvaṭṭho taṃ 2- yāthāvavatthuṃ vibhāvetīti yāthāvakavatthuvibhāvanā. Iti yā heṭṭhā "yāthāvakavatthuvibhāvanā paññā"ti mātikāya nikkhittā. Sā evaṃ yāthāvakavatthuvibhāvanā paññāti veditabbā. Tassāeva ca vasena evaṃ ekavidhena ñāṇavatthūti evaṃ ekekakoṭṭhāsena ñāṇagaṇanā ekena vā ākārena ñāṇaparicchedo hotīti. 3- Ekakaniddesavaṇṇanā niṭṭhitā. --------- 2. Dukaniddesavaṇṇanā [767] Duvidhena ñāṇavatthuniddese catūsu bhūmīsu kusaleti sekkhaputhujjanānaṃ catubhūmikakusalapaññā. Paṭisambhidāvibhaṅge vuttesu pañcasu atthesu attano attano bhūmipariyāpannaṃ vipākasaṅkhātaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā. Arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyābyākateti abhiññāya ceva samāpattiyā ca parikammasamaye kāmāvacarakiriyāpaññā. Sā hi abhiññāsamāpattippabhedaṃ kiriyāsaṅkhātaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā paññāti vuttā. Ayaṃ pana aparopi pālimuttako aṭṭhakathānayo:- yāpi hi purimā kāmāvacarakiriyā pacchimāya kāmāvacarakiriyāya anantarādivasena paccayo hoti, sāpi taṃ kiriyatthaṃ jāpetīti atthajāpikā paññā nāma. Rūpāvacarārūpāvacaresupi eseva nayo. @Footnote: 1 Ma. yathāvaṭṭhaṃ, cha. yāthāvaṭṭhaṃ vatthuṃ 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. hoti

--------------------------------------------------------------------------------------------- page438.

Dutiyapadaniddese catūsu bhūmīsu vipāketi kāmāvacaravipāke paññā sahajātādipaccayavasena kāmāvacaravipākatthaṃ jāpetvā ṭhitāti jāpitatthā. Rūpāvacarādivipākapaññāsupi eseva nayo. Sabbāpi vā esā attano attano kāraṇehi jāpitā janitā pavattitā sayampi atthabhūtātipi jāpitatthā. Arahato uppannāya abhiññāya uppannāya samāpattiyāti vuttakiriyāpaññāyapi eseva nayo. Ayaṃ pana aparopi pālimuttako aṭṭhakathānayo:- kāmāvacarakiriyāpaññāpi hi sahajātādivasena kāmāvacarakiriyāsaṅkhātaṃ atthaṃ jāpetvā ṭhitāti jāpitatthā. Rūpāvacarārūpāvacarakiriyāpaññāsupi eseva nayo. Sabbāpi vāesā attano attano kāraṇehi jāpitā janitā pavattitā sayañca atthabhūtātipi jāpitatthā. Sesamettha sabbaṃ dhammasaṅgahaṭṭhakathāyaṃ 1- vuttanayattā pākaṭamevāti. Dukaniddesavaṇṇanā niṭṭhitā. ---------- 3. Tikaniddesavaṇṇanā [768] Tividhena ñāṇavatthuniddese yogavihitesūti yogoti 2- vuccati paññā, paññāvihitesu paññāpariṇāmitesūti attho. Kammāyatanesūti ettha kammameva kammāyatanaṃ. Athavā kammañca taṃ āyatanañca ājīvādīnantipi kammāyatanaṃ. Sippāyatanesupi eseva nayo. Tattha duvidhaṃ kammaṃ hīnañca ukkaṭṭhañca. Tattha hīnaṃ nāma vaḍḍhakīkammaṃ pupphachaḍḍakakammanti evamādi. Ukkaṭṭhaṃ nāma kasi vaṇijjā gorakkhanti evamādi. Sippampi duvidhaṃ hīnañca ukkaṭṭhañca. Tattha hīnaṃ sippaṃ nāma naḷakārasippaṃ pesakārasippaṃ kumbhakārasippaṃ cammakārasippaṃ nhāpitasippanti evamādi. Ukkaṭṭhaṃ nāma sippaṃ muddhā gaṇanā lekhañcāti evamādi. Vijjāva vijjāṭṭhānaṃ, taṃ dhammikameva gahitaṃ. Nāgamaṇḍalaparittasadisaṃ, phudhamanakamantasadisaṃ @Footnote: 1 saṅgaṇī.A. 1/1-6/94 2 cha.Ma. yogo

--------------------------------------------------------------------------------------------- page439.

Sālākiyaṃ sallakattiyantiādīni pana vejjasatthāni "icchāmahaṃ ācariya sippaṃ sikkhitun"ti 1- sippāyatanameva 2- paviṭṭhattā na gahitāni. Tattha eko paṇḍito manussānaṃ phāsuvihāratthāya attanova dhammatāya gehapāsādayānanāvādīni uppādeti. So hi "ime manussā vasanaṭṭhānena vinā dukkhitā"ti hitakiriyāya ṭhatvā dīghacaturassādibhedaṃ gehaṃ uppādeti. Sītuṇhapaṭighātatthāya ekabhūmikadvibhūmikādibhede pāsāde karoti. "yāne asati anusañcaraṇaṃ nāma dukkhana"ti jaṅghādikilamathapaṭivinodanatthāya vayhasakaṭasandamānikādīni uppādeti. "nāvāya asati samuddādīsu sañcāro 3- nāma natthī"ti nānappakāraṃ nāvaṃ uppādeti. So sabbampetaṃ neva aññehi kariyamānaṃ passati, na kataṃ uggaṇhāti, na kathentānaṃ suṇāti, attano pana dhammatāya cintāya karoti. Paññavatā hi attano dhammatāya katampi aññehi uggaṇhitvā karontehi katasadisameva hoti. Ayaṃ tāva hīnakamme nayo. Ukkaṭṭhakammepi "kasikamme asati manussānaṃ jīvitaṃ na pavattatī"ti eko paṇḍito manussānaṃ phāsuvihāratthāya yuganaṅgalādīni kasibhaṇḍāni uppādeti. Tathā nānappakāraṃ vāṇijjakammaṃ gorakkhañca uppādeti. So sabbampetaṃ neva aññehi kariyamānaṃ passati .pe. Katasadisameva hoti. Ayaṃ ukkaṭṭhakamme nayo. Duvidhepi pana sippāyatane eko paṇḍito manussānaṃ phāsuvihāratthāya naḷakārasippādīni hīnasippāni hatthamuddhāya 4- gaṇanasaṅkhātaṃ muddhaṃ acchinnakasaṅkhātaṃ gaṇanaṃ mātikāpabhedakādibhedañca 5- lekhaṃ uppādeti. So sabbampetaṃ neva aññehi kariyamānaṃ passati .pe. Katasadisameva hoti. Ayaṃ sippāyatane nayo. Ekacco pana paṇḍito amanussasiriṃsapādīhi 6- upaddutānaṃ manussānaṃ tikicchanatthāya dhammikāni nāgamaṇḍalamantādīni vijjāṭṭhānāni uppādeti. Tāni @Footnote: 1 vinaYu. 5/329/125 2 cha.Ma. sippāyatane 3 Ma. samuddādisañcāro @4 cha.Ma. hatthamuddāya 5 cha.Ma. mātikappabhedañca 6 cha.Ma. amanussasarīsapādīhi

--------------------------------------------------------------------------------------------- page440.

Neva aññehi kariyamānāni passati, na katāni uggaṇhāti, na kathentānaṃ suṇāti, attano pana dhammatāya cintāya karoti. Paññavatā hi attano dhammatāya katampi aññehi uggaṇhitvā karontehi katasadisameva hoti. Kammassakataṃ vāti "idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no sakan"ti evaṃ jānanañāṇaṃ. Saccānulomikaṃ vāti vipassanāñāṇaṃ. Tañhi catunnaṃ saccānaṃ anulomanato saccānulomikanti vuccati. Idānissa pavattanākāraṃ dassetuṃ rūpaṃ aniccanti vātiādi vuttaṃ. Ettha ca aniccalakkhaṇameva āgataṃ, na dukkhalakkhaṇaanattalakkhaṇāni, atthavasena pana āgatānevāti daṭṭhabbāni:- yañhi aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ anattāti. 1- Yaṃ evarūpinti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ anulomikaṃ. Khantintiādīni sabbāni paññāvevacanāneva. Sā hi heṭṭhā vuttānaṃ kammāyatanādīnaṃ pañcannaṃ kāraṇānaṃ apaccanīkadassanena anulometīti anulomikā. Tathā sattānaṃ hitacariyāya anulometīti, 2- maggasaccassa anulometīti, 2- paramatthasaccassa nibbānassa anulomanato anulometītipi anulomikā. Sabbānipi etāni kāraṇāni khamati sahati daṭṭhuṃ sakkotīti khanti. Passatīti diṭṭhi. Rocetīti ruci. Mucatīti muti. 3- Mudatīti mudītipi pāṭho. Pekkhatīti pekkhā. Sabbepissā te kammāyatanādayo dhammā nijjhānaṃ khamanti. Visesato ca pañcakkhandhasaṅkhātā dhammā punappunaṃ aniccadukkhānattavasena nijjhāyamānā taṃ nijjhānaṃ khamantīti dhammanijjhānakhanti. Parato assutvā paṭilabhatīti aññassa upadesavacanaṃ assutvā sayameva cintento paṭilabhati. Ayaṃ vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā panesā na yesaṃ kesañci uppajjati, abhiññātānaṃ pana mahāsattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ dvinnaṃyeva bodhisattānaṃ uppajjati. Sesapaññā sabbesampi pūritapāramīnaṃ mahāpaññānaṃ uppajjatīti veditabbā. @Footnote: 1 cha.Ma. tadanattāti 2 cha.Ma. iti-saddo na dissati 3 cha.Ma. mudatīti mudi

--------------------------------------------------------------------------------------------- page441.

Parato sutvā paṭilabhatīti ettha kammāyatanādīni parena kariyamānāni vā katāni vā disvāpi yassa kassaci kathayamānassa vacanaṃ sutvāpi ācariyasantike uggahetvāpi paṭiladdhā sabbā parato sutvāyeva paṭiladdhā nāmāti veditabbā. Samāpannassāti samāpattisamaṅgissa, antosamāpattiyaṃ pavattā paññā bhāvanāmayā nāmātyattho. [769] Dānaṃ ārabbhāti dānaṃ paṭicca, dānacetanāpaccayātyattho. Dānādhigacchāti dānaṃ adhigacchantassa, pāpuṇantassāti attho. Yā uppajjatīti yā evaṃ dānacetanāsampayuttā paññā uppajjati, ayaṃ dānamayā paññā nāma. Sā panesā "dānaṃ dassāmī"ti cintentassa, dānaṃ dadantassa, dānaṃ datvā taṃ paccavekkhantassa pubbacetanā muñcanacetanā aparacetanāti tividhena uppajjati. Sīlaṃ ārabbha sīlādhigacchāti idhāpi sīlacetanāsampayuttāva sīlamayā paññāti adhippetā. Ayampi "sīlaṃ pūressāmī"ti cintentassa sīlaṃ pūrentassa sīlaṃ pūretvā taṃ paccavekkhantassa pubbacetanā muñcanacetanā aparacetanāti tividheneva uppajjati. Bhāvanāmayā heṭṭhā vuttāyeva. [770] Adhisīlapaññādīsu sīlādīni dubbidhena 1- veditabbāni sīlaṃ adhisīlaṃ, cittaṃ adhicittaṃ, paññā adhipaññāti. Tattha "uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā"ti 2- imāya tantiyā saṅgahitavasena pañcapi sīlāni dasapi sīlāni sīlaṃ nāma. Tañhi tathāgate uppannepi anuppannepi hoti. Anuppanne ke paññāpentīti. Tāpasaparibbājakā sabbaññubodhisattā cakkavattirājāno ca paññāpenti. Uppanne sammāsambuddhe bhikkhusaṃgho bhikkhunīsaṃgho upāsakā upāsikāyo ca paññāpenti. Pāṭimokkhasaṃvarasīlaṃ pana sabbasīlehi adhikaṃ, uppanneyeva tathāgate uppajjati, no anuppanne. @Footnote: 1 cha.Ma. duvidhena 2 saṃ.ni. 16/20/25, aṅ.tika. 20/137/278

--------------------------------------------------------------------------------------------- page442.

Sabbaññubuddhāyeva ca naṃ paññāpenti. "imasmiṃ vatthusmiṃ vītikkame idaṃ nāma hotī"ti paññāpanañhi aññesaṃ avisayo, buddhānaṃyeva esa visayo, buddhānaṃ balaṃ. Iti yasmā pāṭimokkhasaṃvaro adhisīlaṃ, tasmā taṃ adhisīlapaññaṃ dassetuṃ pāṭimokkhasaṃvaraṃ saṃvarantassātiādi vuttaṃ. Heṭṭhā vuttāyaeva pana tantiyā saṅgahitavasena vaṭṭapādikā aṭṭha samāpattiyo cittaṃ nāma. Tañhi tathāgate uppannepi hoti anuppannepi. Anuppanne ke nibbattentīti. Tāpasaparibbājakā ceva sabbaññubodhisattā ca cakkavattirājāno ca. Uppanne bhagavati visesatthikā bhikkhuādayopi nibbattentiyeva. Vipassanāpādikā pana aṭṭha samāpattiyo sabbacittehi adhikā, uppanneyeva tathāgate uppajjanti, no anuppanne. Sabbaññubuddhāeva ca etā paññāpenti. Iti yasmā aṭṭha samāpattiyo adhicittaṃ, tasmā adhicittappattaṃ paññaṃ 1- dassetuṃ rūpāvacarārūpāvacarasamāpattiṃ samāpajjantassātiādi vuttaṃ. Heṭṭhā vuttāyaeva pana tantiyā saṅgahitavasena kammassakataññāṇaṃ paññā nāma. Tañhi tathāgate uppannepi hoti anuppannepi. Anuppanne velāmabrāhmaṇavessantaradānādivasena 2- uppajjati, uppanne tena ñāṇena mahādānaṃ pavattentānaṃ pamāṇaṃ natthi. Maggaphalapaññā pana sabbapaññāhi adhikā, uppanneyeva tathāgate vitthārikā hutvā pavattati, no anuppanne. Iti yasmā maggaphalapaññā adhipaññā, tasmā adhipaññāya 3- paññaṃ dassetuṃ catūsu maggesūtiādi vuttaṃ. Tattha siyā:- "sīlaṃ, adhisīlaṃ, cittaṃ, adhicittaṃ, paññā, adhipaññā"ti imesu chasu koṭṭhāsesu vipassanāpaññā katarasannissitāti. Adhipaññāsannissitā. Tasmā yathā omakatarappamāṇaṃ chattaṃ vā dhajaṃ vā upādāya atippamāṇaṃ 4- @Footnote: 1 cha.Ma. adhicittapaññaṃ 2 cha.Ma. velāmadāna..... @3 cha.Ma. atirekapaññāya 4 cha.Ma. atirekappamāṇaṃ

--------------------------------------------------------------------------------------------- page443.

Atichattaṃ atidhajoti vuccati, evamidampi pañcasīlaṃ dasasīlamupādāya pāṭimokkhasaṃvarasīlaṃ adhisīlaṃ nāma. Vaṭṭapādikā aṭṭha samāpattiyo upādāya vipassanāpādikā aṭṭha samāpattiyo adhicittaṃ nāma. Kammassakatapaññaṃ upādāya vipassanāpaññā ca maggaphalapaññā ca 1- adhipaññā nāmāti veditabbā. [771] Āyakosallādiniddese yasmā āyoti vuḍḍhi, sā anatthahānito atthuppattito ca duvidhā. Apāyoti avuḍḍhi, sāpi atthahānito ca anatthuppattito ca duvidhā. Tasmā taṃ dassetuṃ ime dhamme manasikarototiādi vuttaṃ. Idaṃ vuccatīti yā imesaṃ akusalānaṃ dhammānaṃ anuppattippahānesu kusaladhammānañca uppattiṭṭhitīsu paññā, idaṃ āyakosallaṃ nāma vuccati. Yā ca 2- panesā kusaladhammānaṃ anuppajjananirujjhanesu akusaladhammānañca uppattiṭṭhitīsu paññā, idaṃ apāyakosallaṃ nāmāti attho. Āyakosallaṃ tāva paññā hotu, apāyakosallaṃ kathaṃ paññā nāma jātāti? paññavāyeva hi "mayhaṃ evaṃ manasikaroto anuppannā kusalā dhammā nuppajjanti, uppannā ca nirujjhanti. Anuppannā akusalā dhammā uppajjanti, uppannā ca vaḍḍhantī"ti pajānāti. So evaṃ ñatvā anuppannānaṃ akusalānaṃ dhammānaṃ uppajjituṃ na deti, uppanne pajahati. Anuppanne kusale uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi paññāevāti veditabbaṃ. Sabbāpi tatrupāyā paññā upāyakosallanti idampana accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyakāraṇajānanavaseneva veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti. Tikaniddesavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. maggapaññā ca phalapaññā ca 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page444.

4. Catukkaniddesavaṇṇanā [793] Catubbidhena ñāṇavatthuniddese atthi dinnantiādīsu dinnapaccayā phalaṃ atthīti iminā upāyena attho veditabbo. Idaṃ vuccatīti yaṃ ñāṇaṃ "idaṃ kammaṃ sakaṃ, idaṃ no sakan"ti jānāti, idaṃ kammassakataññāṇaṃ nāma vuccatīti attho. Tattha tividhaṃ kāyaduccaritaṃ catubbidhaṃ vacīduccaritaṃ tividhaṃ manoduccaritanti idaṃ na sakakammaṃ nāma, tīsu dvāresu dasavidhampi sucaritaṃ sakakammaṃ nāma. Attano vāpi hotu parassa vā, sabbampi akusalaṃ na sakakammaṃ nāma. Kasmā? atthabhañjanato ca anatthajananato ca. Attano vā hotu parassa vā, sabbampi kusalaṃ sakakammaṃ nāma. Kasmā? anatthabhañjanato ca atthajananato ca. Evaṃ jānanasamatthe imasmiṃ kammassakataññāṇe ṭhatvā bahuṃ dānaṃ datvā sīlaṃ pūretvā uposathaṃ samādiyitvā sukhena sukhaṃ sampattiyā sampattiṃ anubhavitvā nibbānaṃ pattānaṃ gaṇanaparicchedo natthi. Yathā hi sadhano puriso pañcasu sakaṭasatesu sappimadhuphāṇitādīni ceva loṇatilataṇḍulādīni ca āropetvā kantāramaggaṃ paṭipanno kenacideva karaṇīyena atthe uppanne sabbesaṃ upakaraṇānaṃ gahitattā na cinteti, na paritassati, sukheneva khemantaṃ pāpuṇāti, evameva imasmimpi kammassakataññāṇe ṭhatvā bahuṃ dānaṃ datvā .pe. Nibbānaṃ pattānaṃ gaṇanapatho natthi. Ṭhapetvā saccānulomikaṃ ñāṇanti maggasaccassa ca paramatthasaccassa ca anulomanato saccānulomikanti laddhanāmaṃ vipassanāñāṇaṃ ṭhapetvā avasesā sabbāpi sāsavā kusalā paññā kammassakataññāṇamevāti attho. [794] Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇanti ettha ekameva maggañāṇaṃ catūsu saccesu ekapaṭivedhavasena catūsu ṭhānesu gahitaṃ. 1- [796] Dhamme ñāṇanti ettha maggapaññā tāva catunnaṃ saccānaṃ ekapaṭivedhavasena dhamme ñāṇaṃ nāma hotu, phalapaññā kathaṃ dhamme ñāṇaṃ nāmāti? @Footnote: 1 cha.Ma. saṅgahitaṃ

--------------------------------------------------------------------------------------------- page445.

Nirodhasaccavasena. Dubbidhāpi hesā paññā aparappaccaye attapaccakkhe ariyasaccadhamme kiccato ca ārammaṇato ca pavattattā dhamme ñāṇanti veditabbā. So iminā dhammenāti ettha maggañāṇaṃ dhammagocarattā gocaravohārena dhammoti vuttaṃ, upayogatthe vā karaṇavacanaṃ, imaṃ dhammaṃ ñātenāti attho, catusaccadhammaṃ jānitvā ṭhitena maggañāṇenāti vuttaṃ hoti. Diṭṭhenāti dassanena, dhammaṃ passitvā ṭhitenāti attho. Pattenāti cattāri ariyasaccāni patvā ṭhitattā dhammaṃ pattena. Viditenāti maggañāṇena cattāri ariyasaccāni viditāni pākaṭāni katāni, tasmā taṃ dhammaṃ viditaṃ nāma hoti, tena viditadhammena. Pariyogāḷhenāti catusaccadhammaṃ pariyogāhetvā ṭhitena. Nayaṃ netīti atīte ca anāgate ca nayaṃ neti harati peseti. Idampana na maggañāṇassa kiccaṃ, paccavekkhaṇañāṇassa kiccaṃ. Satthārā pana maggañāṇaṃ atītānāgate nayaṃ nayanasadisaṃ kataṃ. Kasmā? maggamūlakattā. Bhāvitamaggassa hi paccavekkhaṇā nāma hoti. Tasmā satthā maggañāṇameva nayaṃ nayanasadisaṃ akāsi. Apica evamettha attho daṭṭhabbo:- yadetaṃ iminā catusaccagocaraṃ maggañāṇaṃ adhigataṃ, tena ñāṇena kāraṇabhūtena atītānāgate paccavekkhaṇañāṇasaṅkhātaṃ nayaṃ neti. Idāni yathā tena nayaṃ neti, taṃ ākāraṃ dassetuṃ ye hi keci atītamaddhānanti- ādimāha. Tattha abbhaññiṃsūti 1- jāniṃsu paṭivijjhiṃsu. Imaññevāti yaṃ dukkhaṃ atīte abbhaññiṃsu, yañca anāgate abhijānissanti, na taññeva imaṃ, sarikkhaṭṭhena pana evaṃ vuttaṃ. Atītepi hi ṭhapetvā taṇhaṃ tebhūmikakhandheyeva dukkhasaccanti paṭivijjhiṃsu, taṇhaṃyeva samudayasaccanti, nibbānameva nirodhasaccanti, ariyamaggameva maggasaccanti paṭivijjhiṃsu, anāgatepi evameva paṭivijjhissanti, etarahipi evameva paṭivijjhantīti sarikkhaṭṭhena "imaññevā"ti vuttaṃ. Idaṃ vuccati anvaye ñāṇanti idaṃ anugamanañāṇaṃ nayanañāṇaṃ kāraṇañāṇanti vuccati. @Footnote: 1 cha.Ma. abbhaññaṃsūti

--------------------------------------------------------------------------------------------- page446.

Paricce 1- ñāṇanti cittaparicchedañāṇaṃ. Parasattānanti ṭhapetvā attānaṃ sesasattānaṃ. Itaraṃ tasseva vevacanaṃ. Cetasā ceto paricca pajānātīti attano cittena tesaṃ cittaṃ sarāgādivasena paricchinditvā nānappakārato jānāti. Sarāgaṃ vātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā satipaṭṭhānavibhaṅge vuttameva. Ayaṃ pana viseso:- idha "anuttaraṃ vā cittaṃ, vimuttaṃ vā cittan"ti ettha lokuttarampi labbhati. Avipassanūpagampi hi paracittañāṇassa visayo hotiyeva. Avasesā paññāti dhamme ñāṇādikā tisso paññā ṭhapetvā sesā sabbāpi paññā ñāṇanti sammatattā sammatiñāṇaṃ nāma hoti. Vacanattho panettha sammatimhi ñāṇanti sammatiñāṇaṃ. [797] Kāmāvacarakusaleti paññāti ayañhi ekantena vaṭṭasmiṃ cutipaṭisandhiṃ ācinateva, tasmā "ācayāya no apacayāyā"ti vuttā. Lokuttaramaggapaññā pana yasmā cutipaṭisandhiṃ apacinateva, tasmā "apacayāya no ācayāyā"ti vuttā. Rūpāvacarārūpāvacarapaññā cutipaṭisandhimpi ācinati, vikkhambhanavasena kilese ceva kilesamūlake ca dhamme apacinati, tasmā "ācayāya ceva apacayāya cā"ti vuttā. Sesā neva cutipaṭisandhiṃ ācinati na apacinati, tasmā "neva ācayāya no apacayāyā"ti vuttā. [798] Na ca abhiññāyo paṭivijjhatīti idaṃ paṭhamajjhānapaññaṃ sandhāya vuttaṃ. Sā hissa kāmavivekena pattabbattā kilesanibbidāya saṃvattati, tāya cesa kāmesu vītarāgo hoti, abhiññāpādakabhāvaṃ pana appattatāya neva pañca abhiññāyo paṭivijjhati, nimittārammaṇattā na saccāni paṭivijjhati, evamayaṃ paññā nibbidāya hoti no paṭivedhāya. Svevāti paṭhamajjhānaṃ patvā ṭhito. Kāmesu vītarāgo samānoti tathā vikkhambhitānaṃyeva kāmānaṃ vasena vītarāgo. @Footnote: 1 cha.Ma. pariye

--------------------------------------------------------------------------------------------- page447.

Abhiññāyo paṭivijjhatīti pañca abhiññāyo paṭivijjhatīti. 1- Idaṃ catutthajjhānapaññaṃ sandhāya vuttaṃ. Catutthajjhānapaññā hi abhiññāpādakabhāvenāpi pañca abhiññāyo paṭivijjhati, abhiññābhāvappattiyāpi paṭivijjhatieva, tasmā sā paṭīvedhāya hoti, paṭhamajjhānapaññāyaeva pana kilesesupi nibbindattā no nibbidāya. Yā panāyaṃ dutiyatatiyajjhānapaññā, sā kataraṃ koṭṭhāsaṃ bhajatīti? somanassavasena paṭhamajjhānampi bhajati, avitakkavasena catutthajjhānampi. Evamesā paṭhamajjhānasannissitā vā catutthajjhānasannissitā vā kātabbā. Nibbidāya ceva paṭivedhāya cāti maggapaññā sabbasmimpi vaṭṭe nibbindanato nibbidāya chaṭṭhaṃ abhiññaṃ paṭivijjhanato paṭivedhāya ca hoti. [799] Paṭhamassa jhānassa lābhintiādīsu 2- yvāyaṃ appaguṇassa paṭhamajjhānassa lābhiṃ, taṃ tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti tudanti codenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā hāyati parihāyati, tasmā hānabhāginīti vuttā. Tadanudhammatāti tadanurūpasabhāvā. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ, na sammāsatiṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā abhinandamānā nikanti uppajjati, tassa nikantivasena sā paṭhamajjhānapaññā neva hāyati, na vaḍḍhati, ṭhitikoṭṭhāsikā hoti. Tena vuttaṃ ṭhitibhāginī paññāti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto ārammaṇavasena avitakkasahagatā. Samudācarantīti paguṇato paṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamanatthāya tudanti codenti, tassa upari dutiyajjhānānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā visesabhūtassa dutiyajjhānassa uppattiṭṭhānatāya visesabhāginīti vuttā. Nibbidāsahagatāti tameva paṭhamajjhānalābhiṃ @Footnote: 1 cha.Ma. iti-saddo na dissati 2 cha.Ma. lābhīti.....

--------------------------------------------------------------------------------------------- page448.

Jhānato 1- vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgabhede vattante nibbindati ukkaṇṭhati. Tasmā nibbidāti vuccati. Samudācarantīti nibbānasacchikiriyatthāya tudanti codenti. Virāgūpasañhītāti virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇañhi sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātunti pavattito "virāgūpasañhitan"ti vuccati. Taṃsampayuttā saññāmanasikārāpi virāgūpasañhitāeva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā ariyamaggapaṭivedhassa padaṭṭhānatāya nibbedhabhāginīti vuttā. Evaṃ catūsu ṭhānesu paṭhamajjhānapaññāva kathitā. Dutiyajjhānapaññādīsupi imināva nayena attho veditabbo. [801] Kicchena kasirena samādhiṃ uppādentassāti lokuttarasamādhiṃ uppādentassa pubbabhāge āgamanakāle kicchena kasirena dukkhena sasaṅkhārena sappayogena kilamantassa kilese vikkhambhetvā āgatassa. Dandhaṃ taṇṭhānaṃ abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa, pāpuṇantassātyattho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ kilesavikkhambhanapaṭipadāya dukkhattā vipassanāparivāsapaññāya ca dandhattā maggakāle ekacittakkhaṇe uppannāpi paññā āgamanavasena dukkhāpaṭipadā dandhābhiññā nāmāti vuccati. Upari tīsu padesupi imināva nayena attho veditabbo. [802] Samādhissa na nikāmalābhissāti yo samādhissa na nikāmalābhī hoti, so tassa na nikāmalābhī nāma. Yassa samādhi uparūpari samāpajjanatthāya ussakkituṃ paccayo na hoti, tassa appaguṇajjhānalābhissāti attho. Ārammaṇaṃ thokaṃ pharantassāti paritte suppamatte vā sarāvamatte vā ārammaṇe parikammaṃ @Footnote: 1 cha.Ma. paṭhamajjhānato

--------------------------------------------------------------------------------------------- page449.

Katvā tattheva appanaṃ patvā taṃ avaḍḍhitaṃ thokameva ārammaṇaṃ pharantassāti attho. Sesapadesupi eseva nayo. Nanikāmalābhīpaṭipakkhato hi paguṇajjhānalābhī ettha nikāmalābhīti vutto, avaḍḍhitārammaṇapaṭipakkhato ca vaḍḍhitārammaṇaṃ vipulanti vuttaṃ. Sesaṃ tādisameva. Jarāmaraṇepetaṃ ñāṇanti nibbānameva ārammaṇaṃ katvā catunnaṃ saccānaṃ ekapaṭivedhavasena etaṃ vuttaṃ. Jarāmaraṇaṃ ārabbhātiādīni pana ekekaṃ vatthuṃ ārabbha pavattikāle pubbabhāge saccavavatthāpanavasena vuttāni. Sesaṃ sabbattha uttānatthamevāti. Catukkaniddesavaṇṇanā niṭṭhitā. -------------- 5. Pañcakaniddesavaṇṇanā [804] Pañcavidhena ñāṇavatthuniddese pītipharaṇatādīsu pīti pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokaṃ pharamānā uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇānimittaṃ nāma. Teneva vuttaṃ "dvīsu jhānesu paññā pītipharaṇatā"tiādi. Tattha ca pītipharaṇatā sukhapharaṇatā dve pādā viya, cetopharaṇatā ālokapharaṇatā dve hatvā viya, abhiññāpādakajjhānaṃ majjhimakāyo viya, paccavekkhaṇānimittaṃ sīsaṃ viya, iti bhagavā pañcaṅgikaṃ sammāsamādhīti ayaṃ hatthapādasīsasadisehi pañcahi aṅgehi yutto sammāsamādhīti pādakajjhānasamādhiṃ kathesi. @Footnote: 1 cha.Ma. dasseti

--------------------------------------------------------------------------------------------- page450.

Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Santaṃ sukhumaṃ phalacittaṃ paṇītaṃ madhurarūpaṃ samuṭṭhāpeti. Phalasamāpattiyā vuṭṭhitassa hi sabbakāyānugataṃ sukhasamphassaṃ phoṭṭhabbaṃ paṭicca sukhasahagataṃ kāyaviññāṇaṃ uppajjati. Imināpi pariyāyena āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvassa vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhaladdho. Ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Tañca samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha "ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayaṃ ñāṇaṃ uppajjati, taṃ ekamaṅgaṃ. Esa nayo sesesupi. Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi pañcañāṇiko sammāsamādhi nāma vuttoti. Pañcakaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 54 page 430-450. http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=10166&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=801              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10829              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8672              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8672              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]