ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       13. Sumedhabuddhavaṃsavaṇṇanā
     padumuttare pana sammāsambuddhe parinibbute sāsanepissa antarahite
sattatikappasahassāni 1- buddhā nuppajjiṃsu, buddhasuññāni ahesuṃ. Ito paṭṭhāya
tiṃsakappasahassānaṃ matthake ekasmiṃ kappe sumedho sujāto cāti dve
sammāsambuddhā nibbattiṃsu. Tattha  adhigatamedho sumedho nāma bodhisatto pāramiyo
pūretvā tusitapure nibbattitvā tato cavitvā sudassananagare sudattassa nāma
rañño aggamahesiyā sudattāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā
dasannaṃ māsānaṃ accayena sudassanuyyāne taruṇadivasakaro viya saliladharavivaragato
mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira
sucandanakañcanasirivaḍḍhananāmakā tayo pāsādā ahesuṃ. Sumanamahādevippamukhāni
aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā sumanadeviyā punabbasumitte nāma putte jāte
hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Manussānañca koṭisatamanupabbaji.
So tehi parivuto aḍḍhamāsaṃ 2- padhānacariyaṃ caritvā visākhapuṇṇamāya nakulanigame
nakulaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā
@Footnote: 1 Sī.,i. sattatikappasatasahassāni         2 Sī.,i. aṭṭhamāse

--------------------------------------------------------------------------------------------- page287.

Sirivaḍḍhājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā nīpabodhimūle vīsatihatthavitthataṃ tiṇasantharaṃ santharitvā samāraṃ mārabalaṃ vidhamitvā abhisambodhiṃ pāpuṇitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā aṭṭhame sattāhe brahmuno dhammadesanāyācanaṃ sampaṭicchitvā bhabbapuggale olokento attano kaniṭṭhabhātikaṃ saraṇakumārañca sabbakāmikumārañca attanā saddhiṃ pabbajitānaṃ bhikkhūnañca koṭisataṃ catusaccadhamma- paṭivedhasamatthe disvā ākāsena gantvā sudassananagarasamīpe sudassanuyyāne otaritvā uyyānapālena attano bhātike pakkosāpetvā tesaṃ parivārānaṃ majjhe dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ dhammābhisamayo ahosi, ayaṃ paṭhamo abhisamayo. Tena vuttaṃ:- [1] "padumuttarassa aparena sumedho nāma nāyako durāsado uggatejo sabbalokuttamo jino [2] Pasannanetto sumukho brahā uju patāpavā hitesī sabbasattānaṃ bahū mocesi bandhanā. [3] Yadā buddho pāpuṇitvā kevalaṃ bodhimuttamaṃ sudassanamhi nagare dhammacakkaṃ pavattayi. [4] Tassābhisamayā 1- tīṇi ahesuṃ dhammadesane koṭisatasahassānaṃ paṭhamābhisamayo ahū"ti. Tattha uggatejoti uggatatejo. Pasannanettoti suṭṭhu pasannanayano, dhovitvā majjitvā ṭhapitamaṇiguḷikā viya pasannāni nettāni honti. Tasmā so "pasannanetto"ti vutto. Mudusiniddhanīlavimalasukhumapamukhācitasuppasannanayanoti attho. @Footnote: 1 Ma.,ka. tassāpi abhisamayā

--------------------------------------------------------------------------------------------- page288.

"suppasannapañcanayano"tipi vattuṃ vaṭṭati. Sumukhoti paripuṇṇasaradasamayacandasadisavadano. Brahāti aṭṭhāsītihatthappamāṇasarīrattā brahā mahanto. Aññehi asādhāraṇa- sarīrappamāṇoti attho. Ujūti brahmujugato ujumeva uggatasarīro devanagare samussitasuvaṇṇatoraṇasadisavarasarīroti attho. Patāpavāti vijjotamānasarīro. Hitesīti hitagaveSī. Abhisamayā tīṇīti abhisamayā tayo, liṅgavipallāso katoti. Yadā pana bhagavā kumbhakaṇṇasadisānubhāvaṃ kumbhakaṇṇaṃ nāma manussabhakkhaṃ yakkhaṃ mahāaṭavimukhe sandissamānaghorasarīraṃ vattaniaṭavisañcāraṃ pacchinditvā pavattamānaṃ paccūsasamaye mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya lokaṃ olokento disvā ekakova asahāyo tassa yakkhassa bhavanaṃ gantvā anto pavisitvā paññatte sirisayane nisīdi. Atha kho so yakkho makkhaṃ asahamāno daṇḍāhato ghoraviso āsiviso viya saṅkuddho dasabalaṃ bhiṃsāpetukāmo attano attabhāvaṃ ghorataraṃ katvā pabbatasadisaṃ sīlaṃ katvā sūriyamaṇḍalasadisāni akkhīni nimminitvā naṅgalasīsasadisātidīghavipulatikhiṇadāṭhāyo katvā olambanīlavipulavisamodaro tālakkhandha- sadisabāhucipiṭakavirūpavaṅkanāso pabbatabilasadisavipularattamukho thūlapiṅgalakharapharusakeso atibhayānakadassano hutvā āgantvā sumedhassa bhagavato purato ṭhatvā padhūpāyanto pajjalanto pāsāṇapabbataggijālasalilakaddamachārikāyudhaṅgāravālukappakārā navavidhā vassavuṭṭhiyo vassetvāpi bhagavato lomaggamattampi cāletuṃ asakkonto "bhagavantaṃ pañhaṃ pucchitvā māressāmī"ti āḷavako viya pañhaṃ pucchi. Atha bhagavā pañhābyākaraṇena taṃ yakkhaṃ vinayamupanesi. Tato dutiyadivase kirassa raṭṭhavāsino manussā sakaṭabharitena 1- bhattena saha rājakumāraṃ āharitvā yakkhassa adaṃsu. Atha yakkho rājakumāraṃ buddhassa adāsi. Aṭavidvāre ṭhitamanussā bhagavantaṃ upasaṅkamiṃsu. @Footnote: 1 Sī.,i.,Ma. haritena

--------------------------------------------------------------------------------------------- page289.

Tadā tasmiṃ samāgame dasabalo yakkhassa manonukūlaṃ dhammaṃ desento navutikoṭisahassānaṃ pāṇīnaṃ dhammacakkhuṃ uppādesi, so dutiyo dhammābhisamayo ahosi. Tena vuttaṃ:- [5] "punāparaṃ kumbhakaṇṇaṃ yakkhaṃ so 1- damayī jino navutikoṭisahassānaṃ dutiyābhisamayo ahū"ti. Yadā pana upakārinagare sirinandanuyyāne cattāri saccāni pakāsayi, tadā asītikoṭisatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ:- [6] "punāparaṃ amitayaso catusaccaṃ pakāsayi asītikoṭisahassānaṃ tatiyābhisamayo ahū"ti. Sumedhassāpi bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte sudassananagare koṭisatakhīṇāsavā ahesuṃ. Puna devakūṭe pabbate kathinatthate dutiye navutikoṭiyo. Puna tatiye bhagavati cārikaṃ caramāne asītikoṭiyo ahesuṃ. Tena vuttaṃ:- [7] "sannipātā tayo āsuṃ sumedhassa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [8] Sudassanaṃ nāma nagaraṃ 2- upagañchi jino yadā tadā khīṇāsavā bhikkhū samiṃsu satakoṭiyo. [9] Punāparaṃ devakūṭe bhikkhūnaṃ kathinatthate tadā navutikoṭīnaṃ dutiyo āsi samāgamo. [10] Punāparaṃ dasabalo yadā carati cārikaṃ tadā asītikoṭīnaṃ tatiyo āsi samāgamo"ti. @Footnote: 1 pāḷi. yakkhañca 2 pāḷi. sudassanamhi nagare

--------------------------------------------------------------------------------------------- page290.

Tadā amhākaṃ bodhisatto uttaro nāma sabbajanuttaro māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa saṃghassa mahādānaṃ datvā tadā dasabalassa dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ satthā bhojanānumodanaṃ karonto "anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [11] "ahantena samayena uttaro nāma māṇavo asītikoṭiyo mayhaṃ ghare sannicitaṃ dhanaṃ. [12] Kevalaṃ sabbaṃ datvāna sasaṃghe lokanāyake saraṇaṃ tassūpagañchiṃ pabbajjaṃ abhirocayiṃ. [13] Sopi maṃ buddho byākāsi karonto anumodanaṃ tiṃsakappasahassamhi ayaṃ buddho bhavissati 1- ahu kapilavhayā rammā nikkhamitvā tathāgato. 1- [14] Padhānaṃ padahitvāna .pe. hessāma sammukhā imaṃ. Byākaraṇagāthā vitthāretabbā. [15] "tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā. [16] Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. [17] Tatthappamatto viharanto nisajjaṭṭhānacaṅkame abhiññāpāramiṃ gantvā 2- brahmalokamagañchahan"ti. Tattha sannicitanti nidahitaṃ nidhānavasena. Kevalanti sakalanti attho. Sabbanti asesato datvā. Sasaṃgheti sasaṃghassa. Tassūpagañchinti taṃ upagañchiṃ, @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 Sī.,i.,ka. patvā

--------------------------------------------------------------------------------------------- page291.

Upayogatthe sāmivacanaṃ. Abhirocayinti pabbajiṃ. Tiṃsakappasahassamhīti tiṃsakappasahassesu atikkantesūti attho. Tassa pana sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi. Sudatto nāma rājā pitā, mātā sudattā nāma, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navutivassasahassāni, navavassasahassāni agāraṃ ajjhāvasi, sumanā nāmassa aggamahesī, punabbasumitto nāma putto, hatthiyānena nikkhami. Sesaṃ gāthāsu dissati. Tena vuttaṃ:- [18] "sudassanaṃ nāma nagaraṃ sudatto nāma khattiyo sudattā nāma janikā sumedhassa mahesino. [19] 1- Navavassasahassāni agāraṃ ajjhāvasi so sucando kañcano sirivaḍḍho tayo pāsādamuttamā. [20] Tisoḷasasahassāni nāriyo samalaṅkatā sumanā nāma nārī punabbaso nāma atrajo. [21] Nimitte caturo disvā hatthiyānena nikkhami anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino. [22] Brahmunā yācito santo sumedho lokanāyako vattacakko mahāvīro sudassanuyyānamuttame. 1- [23] Saraṇo sabbakāmo ca ahesuṃ aggasāvakā sāgaro nāmupaṭṭhāko sumedhassa mahesino. @Footnote: 1-1 cha.Ma. imā gāthāyo na dissanti

--------------------------------------------------------------------------------------------- page292.

[24] Rāmā ceva surāmā ca ahesuṃ aggasāvikā bodhi tassa bhagavato mahānīpoti 1- vuccati. [25] 2- Uruvelā ceva yasavā ca ahesuṃ aggupaṭṭhakā yasodharā nāma sirimā ca ahesuṃ aggupaṭṭhikā. 2- [26] Aṭṭhāsītiratanāni accuggato mahāmuni obhāseti disā sabbā cando tāragaṇe yathā. [27] Cakkavattimaṇī nāma yathā tapati yojanaṃ tatheva tassa ratanaṃ samantā pharati yojanaṃ. [28] Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [29] Tevijjachaḷabhiññehi balappattehi tādihi samākulamidaṃ āsi arahantehi sādhuhi. [30] Tepi sabbe amitayasā vippamuttā nirūpadhī ñāṇālokaṃ dassayitvā nibbutā te mahāyasā"ti. Tattha canno tāragaṇe yathāti yathā nāma gagane paripuṇṇacando tārāgaṇe obhāseti pakāseti, evameva sabbāpi disā obhāsetīti attho. Keci "cando paṇṇaraso yathā"ti paṭhanti, so uttānatthova. Cakkavattimaṇī nāmāti yathā nāma cakkavattirañño maṇiratanaṃ catuhatthāyāmaṃ sakaṭanābhisamapariṇāhaṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa saradasamaya- paripuṇṇarajanikarassa sirisamudayasobhaṃ avhayantamiva vepullapabbatato 4- paramaramaṇīyadassanaṃ @Footnote: 1 cha.Ma. ka. nimbarukkhoti 2-2 cha.Ma. ime pāṭhā na dissanti @3 pāḷi. sāsanaṃ 4 Ma. vipulapabbatato

--------------------------------------------------------------------------------------------- page293.

Maṇiratanamāgacchati, tassevaṃ āgacchantassa samantato yojanappamāṇaṃ okāsaṃ ābhā pharati, evameva tassa sumedhassāpi bhagavato sarīrato ābhāratanaṃ samantato yojanaṃ pharatīti attho. Tevijjachaḷabhiññehīti tevijjehi chaḷabhiññehi cāti attho. Balappattehīti iddhibalappattehi. Tādihīti tādibhāvappattehi. Samākulanti saṅkiṇṇaṃ ekakāsāvapajjotaṃ. Idanti sāsanaṃ sandhāyāha, mahītalaṃ vā. Amitayasāti amitaparivārā, atulakittighoso vā. Nirūpadhīti caturupadhivirahitā. Sesamettha gāthāsu sabbattha pākaṭamevāti. Sumedhabuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito ekādasamo buddhavaṃso. -------------


             The Pali Atthakatha in Roman Book 51 page 286-293. http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=6364&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6364&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9892              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9892              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]