ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page367.

13. Mahāviyūhasuttaniddesavaṇṇanā 1- [130] Terasame mahāviyūhasuttaniddese ye kecime diṭṭhiparibbasānāti idampi "kiṃ nu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva labhanti, udāhu pasaṃsampī"ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti anu ānayanti punappunaṃ āharanti. Nindameva anventīti garahameva upagacchanti. [131] Idāni yasmā te "idameva saccan"ti vadantāpi diṭṭhigatikavādino kadāci katthaci pasaṃsampi labhanti, yaṃ etaṃ pasaṃsāsaṅkhātaṃ vādaphalaṃ, taṃ appaṃ, rāgādīnaṃ samāya samatthaṃ na hoti, ko pana vādo dutiye nindāphale, tasmā etamatthaṃ dassento imaṃ tāva vissajjanagāthaṃ āha "appaṃ hi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmī"ti. Tattha duve vivādassa phalānīti nindā ca pasaṃsā ca jayaparājayādīni vā taṃsabhāgāni. Etampi disvāti "nindā aniṭṭhā eva, pasaṃsā nālaṃ samāyā"ti etampi vivādaphale ādīnavaṃ disvā. Khemābhipassaṃ avivādabhūminti avivādabhūmiṃ nibbānaṃ khemanti passamāno. Appakanti mandaṃ. Parittakanti thokaṃ. Omakanti heṭṭhimakaṃ. Lāmakanti pāpakaṃ. Samāyāti rāgādīnaṃ samanatthāya. Upasamāyāti uparūpari samanatthāya. Vūpasamāyāti sannisīdāpanatthāya. Nibbānāyāti amatamahānibbānatthāya. Paṭinissaggāyāti maggena kilesānaṃ nissajjanatthāya. Paṭipassaddhiyāti phalena paṭipassaddhānaṃ anuppajjanatthāya nālaṃ. @Footnote: 1 cha.Ma. mahābyūha... evamuparipi

--------------------------------------------------------------------------------------------- page368.

[132] Evaṃ hi avivādamāno:- yā kācimāti gāthā. Tattha sammatiyoti 1- diṭṭhiyo. Puthujjāti puthujjanasambhavā. So upayaṃ kimeyyāti so upagantabbaṭṭhena upayaṃ rūpādīsu ekampi dhammaṃ kiṃ upeyya, kena vā kāraṇena upeyya. Diṭṭhe sute khantimakubbamānoti diṭṭhasutasuddhīsu khantiṃ 2- akaronto. Puthujjanehi janitā vāti puthujjanehi uppāditā vā. Tā sammutiyoti etā diṭṭhiyo. Puthu nānājanehi janitā vāti anekavidhehi diṭṭhigatikehi uppāditā vā. Netīti na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti nivattati. Nābhinivisatīti pavisitvā na patiṭṭhāti. 3- [133] Ito bāhirā pana:- sīluttamāti gāthā. Tassattho:- sīlameva "uttaman"ti maññamānā sīluttamāti eke bhonto saññamamattena suddhiṃ vadanti, hatthivatādivataṃ samādāya upaṭṭhitāse. Idheva diṭṭhiyaṃ assa satthuno suddhiṃ bhavūpanītā bhavajjhositā samānā vadanti, api ca te kusalāvadānā "kusalā mayan"ti evaṃvādā. [134] Evaṃ sīluttamesu ca tesu tathā paṭipanno yo koci:- sace cutoti gāthā. Tassattho:- sace tato sīlavatato paravicchindanena vā asambhuṇanto 4- vā cuto hoti, so taṃ sīlabbatakammaṃ puññābhisaṅkhārādikammaṃ vā virādhayitvā vedhatī. Na kevalañca vedhati, api ca kho taṃ sīlabbatasuddhiṃ pajappatī ca vippalapati ca patthayatī ca. Kimiva? satthāva hīno pavasaṃ gharamhāti, gharamhā pavasanto satthato hīno yathā taṃ gharaṃ vā satthaṃ vā patthayatīti. Paravicchindanāya vāti parena vāriyamāno vā. Anabhisambhuṇanto vāti taṃ paṭipattiṃ asampādento vā. @Footnote: 1 cha.Ma. sammutiyo. evamuparipi 2 cha.Ma. pemaṃ 3 cha.Ma. nappatiṭṭhati 4 cha.Ma. @anabhisambhuṇanto

--------------------------------------------------------------------------------------------- page369.

Aññāya aparaddhoti nibbānena parihīno maggato vā. Taṃ vā satthaṃ anubandhatīti taṃ vā satthaṃ sabbattha pacchato gacchati. [135] Evaṃ pana sīluttamānaṃ pavedhanakāraṇaṃ ariyasāvako sīlabbataṃ vāpi pahāya sabbanti gāthā. Tattha sāvajjānavajjanti sabbākusalaṃ lokiyakusalañca. Etaṃ suddhiṃ asuddhinti apatthayānoti pañcakāmaguṇādibhedaṃ suddhiṃ akusalādibhedaṃ asuddhiñca apatthayamāno. Virato careti suddhiyā asuddhiyā ca virato careyya. Santimanuggahāyāti diṭṭhiṃ aggahetvā. Kaṇhaṃ kaṇhavipākanti akusalakammaṃ akusalavipākadāyakaṃ. Sukkaṃ sukkavipākanti lokiyakusalaṃ attanā sadisaṃ sukkavipākadāyakaṃ. Niyāmāvakkantinti maggapavisanaṃ. Sekkhāti satta sekkhā. Aggadhammanti uttamadhammaṃ, arahattaphalaṃ. [136] Evaṃ ito bāhirake sīluttame saṃyamena visuddhivāde tesañca vighātaṃ 1- sīlabbatappahāyino arahato ca paṭipattiṃ dassetvā idāni aññathāpi suddhivāde bāhirake dassento "tamūpanissāyā"ti gāthamāha. Tassattho:- santaññepi samaṇabrāhmaṇā, te jigucchitaṃ amarantapaṃ vā diṭṭhasuddhiādīsu vā aññataraṃ 2- upanissāya akiriyadiṭṭhiyā vā uddhaṃsarā hutvā bhavābhavesu avītataṇhā suddhiṃ anutthunanti vadanti kathentīti. Tapojigucchavādāti kāyapīḷanāditapena pāpahirīyanavādā. Tapojigucchasārāti teneva tapena hirīyanasāravanto. Uddhaṃsarāvādāti saṃsārena suddhiṃ kathayantā. [137] Evaṃ tesaṃ avītataṇhānaṃ suddhiṃ anutthunantānaṃ yopi suddhippattameva @Footnote: 1 cha.Ma. vipākaṃ 2 cha.Ma. aññataraññataraṃ

--------------------------------------------------------------------------------------------- page370.

Attānaṃ maññeyya, tassāpi avītataṇhattā bhavābhavesu taṃ taṃ vatthuṃ patthayamānassa hi jappitāni punappunaṃ hontiyevāti adhippāyo. Taṇhā hi āsevitā taṇhaṃ vaḍḍhayateva, na kevalañca jappitāni, pavedhitaṃ vāpi pakappitesu, taṇhādiṭṭhīhi cassa pakappitesu vatthūsu paveditampi hotīti vuttaṃ hoti. Bhavābhavesu pana vītataṇhattā āyatiṃ cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃva jappeti ayametissā gāthāya sambandho. Āgamananti puna āgamanaṃ. Gamananti ito aññattha gamanaṃ. Gamanāgamananti ito gantvā puna nivattanaṃ. Kālanti maraṇaṃ. Gatīti gamanavasena gatiyā gantabbaṃ. [138] Yamāhu dhammanti pucchāgāthā. [139] Idāni yasmā ekopi ettha vādo sacco natthi, kevalaṃ diṭṭhimattakena hi te vadanti, tasmā tamatthaṃ dassento "sakaṃ hī"ti imaṃ tāva vissajjanagāthamāha. Tattha sammutinti diṭṭhiṃ. Anomanti anūnaṃ. [140] Evametesu sakaṃ dhammaṃ paripuṇṇaṃ brūvantesu aññassa dhammaṃ pana hīnanti vadantesu yassa kassaci:- parassa ce vambhayitena hīnoti gāthā. Tassattho:- yadi parassa ninditakāraṇā hīno bhaveyya, na koci dhammesu visesi aggo bhaveyya. Kiṃkāraṇā? puthū hi aññassa vadanti dhammaṃ nihīnato sabbeva te samhi daḷhaṃ vadānā sakadhamme daḷhavādā eva. Vambhayitakāraṇāti dhaṃsitakāraṇā. Garahitakāraṇāti lāmakakatakāraṇā. Upavaditakāraṇāti akkositakāraṇā. Sakāyananti sakamaggaṃ. [141] Kiñci bhiyyo:- saddhammapūjāti gāthā. Tassattho:- te ca titthiyā yathā pasaṃsanti sakāyanāni, saddhammapūjāpi tesaṃ tatheva vattati. Te hi ativiya

--------------------------------------------------------------------------------------------- page371.

Satthārādīni sakkaronti. Tattha yadi te pamāṇā siyuṃ, evaṃ sante sabbeva vādā tathiyā 1- bhaveyyuṃ. Kiṃkāraṇā? suddhi hi tesaṃ paccattameva. Na sā aññattha sijjhati, nāpi paramatthato atthi. 2- Attani diṭṭhigāhamattameva hi taṃ tesaṃ paraneyyabuddhīnaṃ. 3- Paccattamevāti pāṭekkameva. [142] Yo pana viparītato bāhitapāpattā brāhmaṇo, tassa na brāhmaṇassa paraneyyamatthīti gāthā. Tassattho:- brāhmaṇassa hi "sabbe saṅkhārā aniccā"tiādinā 4- nayena sudiṭṭhattā parena netabbaṃ ñāṇaṃ natthi. Diṭṭhidhammesu "idameva saccan"ti nicchinitvā samuggahitampi natthi. Taṃkāraṇā so diṭṭhikalahāni atik kanto, na hi so seṭṭhato passati dhammamaññaṃ aññatra satipaṭṭhānādīhi. Na paraneyyoti parena netabbo jānāpetabbo na hoti. Na parapattiyo na parapaccayoti paresaṃ paccetabbo na hoti. Na parapaṭibaddhagūti paresaṃ paṭibaddhagamano na hoti. [143] Jānāmīti gāthāya sambandho attho ca:- evaṃ tāva paramatthabrāhmaṇo na hi seṭṭhato passati dhammamaññaṃ, aññe pana titthiyā paracittañāṇādīhi jānantāpi passantāpi "jānāmi passāmi tatheva etan"ti evaṃ vadantāpi ca diṭṭhiyā suddhiṃ paccenti. Kasmā? yasmā tesu ekopi addakkhi ce addasa cepi tena paracittañāṇādinā yathābhūtamatthaṃ, kiñhi tumassa tena tassa tena dassanena kiṃ kataṃ, kiṃ dukkhapariññā sādhitā, udāhu samudayappahānādīnaṃ aññataraṃ, yato sabbathāpi atikkamitvā ariyamaggaṃ te titthiyā aññeneva vadanti suddhiṃ, atikkamitvā vā te titthiye buddhādayo aññeneva vadanti suddhinti. @Footnote: 1 Ma. tathivā 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. parapaccayaneyyabuddhīnaṃ 4 dī.mahā. 10/272/171, saṃ.sa. 15/186/190, khu.thera. @26/1168/417

--------------------------------------------------------------------------------------------- page372.

[144] Passaṃ naroti gāthāya sambandho attho ca:- kiñci bhiyyo? yvāyaṃ paracittañāṇādīhi addakkhi. So passaṃ naro dakkhati nāmarūpaṃ, na tato paraṃ, disvāna vā ñassati tānimeva nāmarūpāni niccato sukhato vā, na aññathā, so evaṃ passanto kāmaṃ bahuṃ passatu appakaṃ vā nāmarūpaṃ niccato sukhato ca athassa evarūpena dassanena na hi tena suddhiṃ kusalā vadanti. [145] Nivissavādīti gāthāya sambandho attho ca:- tena ca dassanena suddhiyā asatiyāpi yo "jānāmi passāmi tatheva etan"ti evaṃ nivissavādī, etaṃ vā dassanaṃ paṭicca diṭṭhiyā suddhiṃ paccento "idameva saccan"ti evaṃ nivissavādī, so subbinayo na hoti taṃ tathā pakappitaṃ abhisaṅkhataṃ diṭṭhiṃ purakkharāno. 1- So hi yaṃ satthārādiṃ nissito, tattheva subhaṃ vadāno suddhiṃ vado, 2- "parisuddhivādo parisuddhidassano vā ahan"ti attānaṃ maññamāno tattha tathaddasā so, tattha sakāya diṭṭhiyā aviparītameva so addasa. Yathā sā diṭṭhi pavattati, tatheva taṃ addasa, na aññathā passituṃ icchatīti adhippāyo. Nivissavādīti patiṭṭhahitvā kathento. Dubbinayoti vinetuṃ dukkho. Duppaññāpayoti ñāpetuṃ cittena labbhāpetuṃ dukkho. Dunnijjhāpayoti cittena vīmaṃsitvā gahaṇatthaṃ punappunaṃ nijjhāpayituṃ dukkho. Duppekkhāpayoti ikkhāpayituṃ dukkho. Duppasādayoti citte pasādaṃ uppādetuṃ dukkho. Apassīti ñāṇena paṭivedhaṃ pāpuṇi. Paṭivijjhīti cittena avabodhaṃ pāpuṇi. [146] Evaṃ pakappitaṃ diṭṭhiṃ purakkharānesu titthiyesu:- na brāhmaṇo kappamupeti saṅkhāti gāthā. Tattha saṅkhāti saṅkhāya, jānitvāti attho. Napi ñāṇabandhūti samāpattiñāṇādinā akatataṇhādiṭṭhibandhu. Tattha viggaho:- nāpi @Footnote: 1 ka. diṭṭhipurekkharāno 2 ka. suddhaṃ vadāno suddhivādo

--------------------------------------------------------------------------------------------- page373.

Assa ñāṇena kato bandhu atthīti napi ñāṇabandhu. Sammutiyoti diṭṭhisammutiyo. Puthujjāti puthujjanasambhavā. Uggahaṇanti maññeti uggahaṇanti aññe, aññe tā sammutiyo uggaṇhantīti vuttaṃ hoti. Upekkhatīti upapattito apakkhapatito hutvā passati. [147] Kiñci bhiyyo:- vissajja ganthānīti gāthā. Tattha anuggahoti uggahaṇavirahito, sopi nāssa uggahoti anuggaho. Na vā uggaṇhātīti anuggaho. Ganthe vossajjitvā vāti abhijjhādike ganthe cajitvā. Vissajjāti puna anādiyanavasena jahitvā. Gadhiteti ghaṭite. Ganthiteti suttena saṅgahite viya ganthite. Bandheti suṭṭhu bandhe. Vibandheti vividhā bandhe. Palibundheti samantato bandhanena bandhe. Bandhaneti kilesabandhane. Phoṭayitvāti papphoṭetvā. Saccaṃ vissajjaṃ 1- karontīti visaṅkharitvā aparibhogaṃ karonti. Vikopentīti cuṇṇavicuṇṇaṃ karonti. [148] Kiñci bhiyyo:- so evarūpo:- pubbāsaveti gāthā. Tattha pubbāsaveti atītarūpādīni ārabbha uppajjanadhammakilese. Naveti paccuppannarūpādīni ārabbha uppajjanadhamme. Na chandagūti chandādivasena na gacchati. Anattagarahīti katākatavasena attānaṃ agarahanto. [149] Evaṃ anattagarahī ca:- sa sabbadhammesūti gāthā. Tattha sabbadhammesūti dvāsaṭṭhidiṭṭhidhammesu "yaṃ kiñci diṭṭhaṃ vā"ti evaṃ pabhedesu. Pannabhāroti patitabhāro. Na kappetīti na kappiyo, duvidhampi kappaṃ na karotīti attho. Nūparatoti puthujjanakalyāṇakasekkhā viya uparatisamaṅgīpi no hoti. Na patthiyoti nittaṇho. Taṇhā hi patthayatīti patthiyā, nāssa patthiyāti na patthiyo. Ito parañca @Footnote: 1 ka. sajjaṃ visajjaṃ

--------------------------------------------------------------------------------------------- page374.

Heṭṭhā ca tattha tattha vuttanayattā uttānatthameva. Evaṃ arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte 1- vuttasadiso evābhisamayo ahosīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya mahāviyūhasuttaniddesavaṇṇanā niṭṭhitā. ------------------- @Footnote: 1 khu.mahā. 29/274/251 (syā)


             The Pali Atthakatha in Roman Book 45 page 367-374. http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=8477&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8477&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=600              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=6833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=7358              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=7358              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]