ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page259.

7. Tissametteyyasuttaniddesavaṇṇanā [49] Sattame tissametteyyasutte methunamanuyuttassāti methunadhammasamāyuttassa. Itīti evamāha. Āyasmāti piyavacanametaṃ. Tissoti nāmaṃ tassa therassa. Sopi hi tissoti nāmena. Metteyyoti gottavaseneva 1- esa pākaṭo ahosi. Tasmā atthuppattiyaṃ 2- vuttaṃ "tissametteyyā nāma dve sahāyā"ti. Vighātanti upaghātaṃ. Brūhīti ācikkha. Mārisāti piyavacanametaṃ. Niddukkhāti vuttaṃ hoti. Sutvāna tava sāsananti tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha dhammadesanaṃ yācanto bhaṇati, so pana sikkhitasikkhoyeva. Methunadhammo nāmāti idaṃ niddisitabbassa methunadhammassa uddesapadaṃ. 3- Asaddhammoti asataṃ nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo. Vasaladhammoti vasalānaṃ dhammo, kilesavassanato vā vassameva 4- vasalo dhammoti vasaladhammo. Duṭṭhulloti duṭṭho ca kilesehi duṭṭhattā, thūlo ca anipuṇabhāvatoti duṭṭhullo. Yasmā ca tassa dhammassa parivārabhūtaṃ dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullaṃ, tamhāpi duṭṭhullo so methunadhammo. Odakantikoti udakaṃ assa ante suddhatthaṃ ādiyatīti udakanto, udakantoyeva odakantiko. Raho paṭicchanne okāse kattabbatāya rahasso. Vinaye 5- pana "duṭṭhullaṃ odakantikaṃ rahassan"ti pāṭho. Tattha tīsu padesu yo soti padaṃ parivattetvā yaṃ tanti katvā yojetabbaṃ "yantaṃ duṭṭhullaṃ, so methunadhammo, yantaṃ odakantikaṃ so methunadhammo, yantaṃ rahassaṃ, so methunadhammo"ti. Idha pana "yo so asaddhammo, so methunadhammo .pe. Yo so rahasso, so methunadhammo"ti evaṃ yojanā veditabbā. Dvayena dvayena samāpajjitabbato dvayaṃdvayasamāpatti. Tattha yojanā:- yā sā dvayaṃdvayasamāpatti, @Footnote: 1 cha.Ma. gottaṃ, gottavaseneva 2 su.A. 2/371 @3 cha.Ma. upadesapadaṃ 4 cha.Ma. sayameva 5 vi.mahā. 1/39/25

--------------------------------------------------------------------------------------------- page260.

So methunadhammo nāmāti. Kiṃkāraṇā vuccati methunadhammoti kena kāraṇena kena pariyāyena methunadhammoti kathiyati. Taṃ kāraṇaṃ dassento "ubhinnaṃ rattānan"tiādimāha. Tattha ubhinnaṃ rattānanti dvinnaṃ itthipurisānaṃ rāgena rañjitānaṃ. Sārattānanti visesena suṭṭhu rañjitānaṃ. Avassutānanti kilesena tintānaṃ. Pariyuṭṭhitānanti kusalācāraṃ pariyādiyitvā madditvā ca ṭhitānaṃ "magge corā pariyuṭṭhitā"tiādīsu viya. Pariyādinnacittānanti kusalacittaṃ pariyādiyitvā khepetvā ṭhitacittānaṃ. Ubhinnaṃ sadisānanti dvinnaṃ kilesena sadisānaṃ. Dhammoti sabhāvo. Taṃkāraṇāti tena kāraṇena. Taṃ upamāya sādhento "ubho kalahakārakā"tiādimāha. Tattha ubho kalahakārakāti pubbabhāge kalahakārakā dve. Methunakāti vuccantīti sadisāti vuccanti. Bhaṇḍanakārakāti tattha tattha gantvā bhaṇḍanaṃ karontā. Bhassakārakāti vācākalahaṃ karontā. Vivādakārakāti nānāvacanaṃ karontā. Adhikaraṇakārakāti vinicchayapāpuṇanavisesakāraṇaṃ karontā. Vādinoti vādapaṭivādino. Sallāpakāti vācaṃ kathentā evamevanti upamāsaṃsandanaṃ. Yuttassāti saññuttassa. Payuttassāti ādarena yuttassa. Āyuttassāti visesena yuttassa. Samāyuttassāti ekato yuttassa. Tañcaritassāti taṃ 1- karontassa. Tabbahulassāti taṃbahulaṃ karontassa. Taggarukassāti taṃgaruṃ karontassa. Tanninnassāti tasmiṃ natacittassa. Tappoṇassāti tasmiṃ natakāyassa. Tappabbhārassāti tasmiṃ abhimukhakāyassa. Tadadhimuttassāti tasmiṃ avasāritassa. 2- Tadadhipateyyassāti taṃ adhipatiṃ jeṭṭhakaṃ katvā pavattassa. Vighātanti niddesassa uddesapadaṃ. 3- Vighātanti pīḷanaṃ. Upaghātanti samīpaṃ katvā pīḷanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷanaṃ. Sabbaṃ aññamaññavevacanaṃ. Upaddavanti hiṃsanaṃ. Upasagganti tattha tattha upagantvā pīḷanākāraṃ. 4- Brūhīti kathehi. Ācikkhāti @Footnote: 1 cha.Ma. taccaritassāti taṃcaritaṃ 2 Sī.,cha.Ma. adhiharitassa 3 cha.Ma. uddesavacanaṃ @4 Sī.,Ma. līnākāraṃ

--------------------------------------------------------------------------------------------- page261.

Vissajjehi. Desehīti dassehi. Paññapehīti ñāpehi. Paṭṭhapehīti ṭhapehi. Vivarāti pākaṭaṃ karohi. Vibhajāti bhājehi. Uttānīkarohīti tīraṃ pāpehi. Pakāsehīti pākaṭaṃ karohi. Tuyhaṃ vacananti tava vācaṃ. Byappathanti vacanaṃ. Desananti ācikkhanaṃ. Anusāsananti ovādaṃ. Anusiṭṭhanti anusāsanaṃ. Sutvāti sotena sutvā. Suṇitvāti tasseva vevacanaṃ. Uggahetvāti sammā gahetvā. Upadhārayitvāti anāsetvā. Upalakkhayitvāti sallakkhetvā. [50] Mussate vāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ nassati. Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anariyanti tasmiṃ puggale etaṃ anariyaṃ, yadidaṃ micchāpaṭipadā. Gāravādhivacananti guṇavisiṭṭhasattuttamagarūnaṃ garubhāvavācakavacanaṃ. 1- Tenāhu porāṇā:- "bhagavāti vacanaṃ seṭṭhaṃ bhagavāti vacanamuttamaṃ garugāravayutto so bhagavā tena vuccatī"ti. 2- Catubbidhaṃ hi 3- nāmaṃ āvatthikaṃ, liṅgikaṃ, nemittikaṃ, adhiccasamuppannanti. Adhiccasamuppannaṃ nāma lokiyavohārena "yadicchakan"ti vuttaṃ hoti. Tattha vaccho, damo, balibaddoti evamādi āvatthikaṃ, daṇḍī, chattī, sikhī, karīti evamādi liṅgikaṃ, tevijjo, chaḷabhiññoti evamādi nemittikaṃ, sirivaḍḍhako, dhanavaḍḍhakoti evamādi vacanatthaṃ anapekkhitvā pavattaṃ adhiccasamuppannaṃ. Idampana bhagavāti nāmaṃ nemittikaṃ, na mahāmāyāya, na suddhodanamahārājena, na asītiyā ñātisahassehi kataṃ, na sakkasantusitādīhi devatāvisesehi kataṃ. Vakkhati ca "bhagavāti netaṃ nāmaṃ mātarā kataṃ .pe. Paṭilābhā sacchikā paññatti yadidaṃ bhagavā"ti. 4- @Footnote: 1 cha.Ma. guṇavisiṭṭhasabbasattuttamagarugāravādhivacanaṃ 2 visuddhi. 1/268 @3 cha.Ma. catubbidhaṃ vā 4 khu.mahā. 29/379/257 (syā)

--------------------------------------------------------------------------------------------- page262.

"bhāgyavā bhaggavā yutto bhagehi ca vibhattavā bhattavā vantagamano bhavesu bhagavā tato"ti. 1- Tattha:- "vaṇṇāgamo vaṇṇavipariyāyo, dve cāpare vaṇṇavikāranāsā. Dhātūnamatthātisayena yogo, taṃ vuccate 2- pañcavidhaṃ niruttin"ti evaṃ vuttaṃ niruttilakkhaṇaṃ gahetvā padasiddhi veditabbā. Tattha "nakkhattarājāriva tārakānan"ti ettha rakārāgamo viya avijjamānassa akkharassa āgamo vaṇṇāgamo nāma. "hiṃsanā, hiṃso"ti vattabbe "sīho"ti viya vijjamānakkharānaṃ heṭṭhupariyavasena parivattanaṃ vaṇṇavipariyāyo nāma. "navicchandake dāne diyatīti 3- ettha akārassa ekārāpajjanatā viya akkharassa 4- aññakkharāpajjanatā vaṇṇavikāro nāma. "jīvanassa muto jīvanamuto"ti vattabbe "jīmuto"ti vanakārānaṃ vināso viya vijjamānakkharavināso vaṇṇavināso nāma. "pharusāhi vācāhi pakrubbamāno āsajja maṃ tvaṃ vadasi kumārā"ti ettha pakrubbamānoti padassa atibhavamānoti atthapaṭipādanaṃ viya tattha tattha yathāyogaṃ visesatthayogo dhātūnaṃ atthātisayena yogo nāma. Evaṃ niruttilakkhaṇaṃ gahetvā 5- saddanayena vā 5- pisodarādipakkhepalakkhaṇaṃ gahetvā yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādipārappattaṃ bhāgyamassa atthi, tasmā "bhāgyavā"ti vattabbe "bhagavā"ti vuccatīti ñātabbaṃ. Yasmā pana lobha dosa moha viparīta manasikāra ahirikānottappa kodhūpanāha makkha palāsa issā macchariya māyā sāṭheyya thambha sārambha mānātimāna madappamāda taṇhāvijjā tividhākusalamūla duccaritasaṅkilesamala visamasaññā vitakka papañca catubbidha vipariyesaāsava @Footnote: 1 visuddhi. 1/269 2 Sī.,cha.Ma. taduccate 3 Sī. navacchedake, cha.Ma. nave channake @dāni diyyati 4 cha.Ma. aññakkharassa 5-5 cha.Ma. saddanayena vā @pisodarādinissito patiṭṭhānīti

--------------------------------------------------------------------------------------------- page263.

Gantha ogha yogāgati taṇhūpādāna pañcacetokhīla vinibandha nīvaraṇābhinandana chavivādamūla taṇhākāya sattānusaya aṭṭhamicchatta navataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigata aṭṭhasatataṇhāviparītappabheda sabbadarathapariḷāha kilesasatasahassāni, saṅkhepato vā pañcakilesakkhandhaabhisaṅkhāramaccudevaputtamāre abhañji, tasmā bhaggattā etesaṃ parissayānaṃ "bhaggavā"ti vattabbe "bhagavā"ti vuccati. Āha cettha:- "bhaggarāgo bhaggadoso bhaggamoho anāsavo bhaggassa pāpakā dhammā bhagavā tena vuccatī"ti. 1- Bhāgyavatāya panassa satapuññalakkhaṇadharassa 2- rūpakāyasampatti dīpitā hoti. Bhaggadosatāya dhammakāyasampatti. Tathā lokiyaparikkhakānaṃ 3- bahumatabhāvo, gahaṭṭhapabbajitehi abhigamanīyatā, abhigatānañca nesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarasukhehi ca saññojanasamatthatā dīpitā hoti. Yasmā ca loke issariyadhammayasasirikāmappayattesu chasu dhammesu bhagasaddo pavattati, paramañcassa sakacitte issariyaṃ, aṇimālaṅghimādikaṃ vā lokiyasammataṃ sabbākāraparipūraṃ atthi, tathā lokuttaro dhammo, lokattayabyāpako yathābhuccaguṇādhigato ativiya parisuddho yaso, rūpakāyadassanabyāvaṭajananayanamanappasādajananasamatthā sabbākāraparipūrā sabbaṅgapaccaṅgasirī, yaṃ yaṃ etena icchitaṃ patthitaṃ attahitaṃ vā parahitaṃ vā, tassa tassa tatheva abhinipphannattā icchitatthanipphattisaññito 4- kāmo, sabbalokagarubhāvuppattihetubhūto sammāvāyāmasaṅkhāto payatto ca atthi, tasmā imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena "bhagavā"ti vuccati. Yasmā pana kusalādīhi bhedehi sabbadhamme, khandhāyatanadhātusaccaindriyapaṭicca- samuppādādīhi vā kusalādidhamme, pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhaṃ @Footnote: 1 samanta. 1/131, visuddhi. 1/271 2 cha.Ma. bhāgyavantatāya cassa satapuññajalakkhaṇavarassa @3 cha.Ma. lokiyasarikkhakānaṃ 4 cha.Ma. icchiticchitattha...

--------------------------------------------------------------------------------------------- page264.

Ariyasaccaṃ, āyūhananidānasaṃyogapalibodhaṭṭhena samudayaṃ, nissaraṇavivekāsaṅkhatāmataṭṭhena nirodhaṃ, niyyānikahetudassanādhipateyyaṭṭhena maggaṃ vibhattavā, vibhajitvā vivaritvā desitavāti vuttaṃ hoti, tasmā "vibhattavā"ti vattabbe "bhagavā"ti vuccati. Yasmā ca esa dibbabrahmaariyavihāre kāyacittaupadhiviveke suññatappaṇihitā- nimittavimokkhe aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsi, tasmā "bhattavā"ti vattabbe "bhagavā"ti vuccati. Yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ, tasmā "bhavesu vantagamano"ti vattabbe bhavasaddato bhakāraṃ gamanasaddato gakāraṃ vantasaddato vakārañca dīghaṃ katvā ādāya "bhagavā"ti vuccati, yathā loke "mehanassa khassa mālā"ti vattabbe "mekhalā"ti vuccati. Puna aparampi pariyāyaṃ niddisanto "api ca bhaggarāgoti bhagavā"tiādimāha. Tattha bhaggo rāgo assāti bhaggarāgo. Bhaggadosādīsupi eseva nayo. Kaṇṭakoti 1- vinivijjhanaṭṭhena kilesā eva. Bhajīti uddesavasena vibhāgaṃ katvā bhājesi. Vibhajīti niddesavasena vividhā bhājesi. Pavibhajīti paṭiniddesavasena pakārena vibhaji. Uggha titaññūnaṃ vasena bhaji. Vipacitaññūnaṃ vasena vibhaji. Neyyānaṃ vasena pavibhaji. Dhammaratananti:- "cittīkataṃ mahagghañca atulaṃ dullabhadassanaṃ anomasattaparibhogaṃ ratanaṃ tena vuccatī"ti. 2- Evaṃ vaṇṇitadhammaratanaṃ tividhena bhājesi. Bhavānaṃ antakaroti kāmabhavādīnaṃ navannaṃ bhavānaṃ paricchedaṃ pariyantaṃ parivaṭumaṃ kārako. Bhāvitakāyoti vaḍḍhitakāyo. Tathā @Footnote: 1 cha.Ma. kaṇḍakoti 2 khu.A. 149, dī.A. 2/38

--------------------------------------------------------------------------------------------- page265.

Itaresupi. Bhajīti sevi. Araññavanapatthānīti gāmassa vā nagarassa vā indakhīlato bahi araññaṃ. Vanapatthāni manussūpacārātikkantāni vanasaṇḍāni. Pantānīti yattha manussā na kasanti na vapanti dūrāni senāsanāni. Keci pana "vanapattānīti yasmā yattha byagghādayo atthi, taṃ vanaṃ te pālayanti rakkhanti, tasmā tehi rakkhitattā vanapattānī"ti vadanti. Senāsanānīti seti ca āsati ceva etthāti senāsanāni. Appasaddānīti vacanasaddena appasaddāni. Appanigghosānīti gāmanagaranigghosādisaddena appanigghosāni. Vijanavātānīti antosañcaraṇakajanassa sarīravātena virahitāni. "vijanavādānī"tipi pāṭho, antojanavādena virahitānīti attho. "vijanapātānī"tipi pāṭho, janasañcāravirahitānīti attho. Manussarāhasseyyakānīti manussānaṃ rahassakaraṇaṭṭhānāni. Paṭisallānasāruppānīti vivekānurūpāni. Bhāgī vāti bhāgo cīvarādikoṭṭhāso assa atthīti bhāgī. Paṭilābhavasena attharasādibhāgo assa atthīti bhāgī. Attharasassāti hetuphalasampattisaṅkhātassa attharasassa. Dhammarasassāti hetusampattisaṅkhātassa dhammarasassa. Vuttañhetaṃ "hetuphale ñāṇaṃ atthapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā"ti. 1- Vimuttirasassāti phalasampattisaṅkhātassa vimuttirasassa. Vuttampi cetaṃ "kiccasampattiatthena, raso nāma pavuccatī"ti. 2- Catunnaṃ jhānānanti paṭhamajjhānādīnaṃ catunnaṃ jhānānaṃ. Catunnaṃ appamaññānanti mettādīnaṃ pharaṇappamāṇavirahitānaṃ catunnaṃ brahmavihārānaṃ. Catunnaṃ arūpasamāpattīnanti ākāsānañcāyatanādīnaṃ catunnaṃ arūpajjhānānaṃ. Aṭṭhannaṃ vimokkhānanti "rūpī rūpāni passatī"tiādinā 3- nayena vuttānaṃ ārammaṇavimuttānaṃ aṭṭhannaṃ vimokkhānaṃ. Abhibhāyatanānanti ettha abhibhūtāni āyatanāni etesaṃ jhānānanti abhibhāyatanāni, jhānāni. Āyatanānīti adhiṭṭhānaṭṭhena āyatanasaṅkhātāni kasiṇārammaṇāni. Ñāṇuttariko hi puggalo visadañāṇoti kiṃ ettha @Footnote: 1 abhi.vi. 35/720/360 2 paṭisaṃ.A. 1/18, visuddhi. 1/10 3 abhi.saṅ. 34/248/76

--------------------------------------------------------------------------------------------- page266.

Ārammaṇe samāpajjitabbaṃ, na mayi cittekaggatākaraṇe bhāro atthīti tāni ārammaṇāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ nibbattetīti attho. Evaṃ uppāditāni jhānāni abhibhāyatanānīti vuccanti, tesaṃ aṭṭhannaṃ abhibhāyatanānaṃ. Navannaṃ anupubbavihārasamāpattīnanti pubbaṃ pubbaṃ anu anupubbaṃ, anupubbaṃ viharitabbato samāpajjitabbato anupubbavihārasamāpatti, anupaṭipāṭiyā samāpajjitabbāti attho, tāsaṃ navannaṃ anupubbavihārasamāpattīnaṃ. Dasannaṃ saññābhāvanānanti girimānandasutte 1- āgatānaṃ aniccasaññādīnaṃ dasannaṃ saññābhāvanānaṃ. Dasannaṃ kasiṇasamāpattīnanti sakalaṭṭhena kasiṇasaṅkhātānaṃ paṭhavīkasiṇajjhānādīnaṃ dasannaṃ jhānānaṃ. Ānāpānassatisamādhissāti ānāpānassatisampayuttasamādhissa. Asubhasamāpattiyāti asubhajjhānasamāpattiyā. Dasannaṃ tathāgatabalānanti dasabalabalānaṃ dasannaṃ. Catunnaṃ vesārajjānanti visāradabhāvānaṃ catunnaṃ vesārajjānaṃ. Catunnaṃ paṭisambhidānanti paṭisambhidāñāṇānaṃ catunnaṃ. Channaṃ abhiññānanti iddhividhādīnaṃ channaṃ abhiññāṇānaṃ. Channaṃ buddhadhammānanti "sabbaṃ kāyakammaṃ ñāṇānuparivattī"tiādinā 2- nayena upari āgatānaṃ channaṃ buddhadhammānaṃ. Tattha cīvarādayo bhāgyasampattivasena vuttā. Attharasatiko paṭivedhavasena vutto. Adhisīlatiko paṭipattivasena. Jhānattiko rūpārūpajjhānavasena. Vimokkhattiko samāpattivasena. Saññācatukko upacārappanāvasena. Satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhammavasena. Tathāgatabalānantiādayo āveṇikadhammavasena vuttāti veditabbā. Ito paraṃ bhagavāti netaṃ nāmantiādi "atthamanugatā ayaṃ paññattī"ti upanayanatthaṃ 3- vuttaṃ. Tattha samaṇā pabbajjūpagatā. Brāhmaṇā bhovādino samitapāpā bāhitapāpā vā. 4- Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ @Footnote: 1 aṅ.dasaka. 24/60/86 2 khu.cūḷa. 30/492/239 3 Sī.,cha.Ma. ñāpanatthaṃ @4 cha.Ma. samitapāpabāhitapāpā vā

--------------------------------------------------------------------------------------------- page267.

Nāmaṃ. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalādhigamena siddho hoti. Tasmā sabbaññubhāvo vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante bhavaṃ nāmaṃ hoti. Tena vuttaṃ "vimokkhantikametaṃ buddhānaṃ bhagavantānan"ti. Bodhiyā mūle saha sabbaññutañāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe sabbaññutañāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ bhagavāti yā ayaṃ bhagavāti paññatti. Dvīhi kāraṇehīti dvīhi koṭṭhāsehi. Pariyattisāsananti tepiṭakaṃ buddhavacanaṃ. Paṭipattīti paṭipajjati etāyāti paṭipatti. Yaṃ tassa pariyāpuṭanti tena puggalena yaṃ pariyāpuṭaṃ sajjhāyitaṃ, karaṇatthe sāmivacanaṃ. "pariyāpuṭṭan"tipi pāṭho. Suttanti ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasutta 1- ratanasutta 2- tuvaṭakasuttāni, 3- aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Geyyanti sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthavaggo. Veyyākaraṇanti sakalaṃ abhidhammapiṭakaṃ niggāthakasuttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ "veyyākaraṇan"ti veditabbaṃ. Gāthāti dhammapadatheragāthātherīgāthāsuttanipāte nosuttanāmikā suddhikagāthā ca "gāthā"ti veditabbā. Udānanti somanassañāṇamissakagāthāpaṭisaṃyuttā 4- dveasīti suttantā "udānan"ti veditabbaṃ. Itivuttakanti "vuttaṃ hetaṃ bhagavatā"tiādinayappavattā 5- dasuttarasatasuttantā "itivuttakan"ti veditabbaṃ. Jātakanti apaṇṇakajātakādīni 6- paṇṇāsādhikāni pañcajātakasatāni "jātakan"ti veditabbaṃ. Abbhutadhammanti "cattārome bhikkhave acchariyā abbhutadhammā ānande"tiādinayappavattā 7- sabbepi acchariyabbhutadhammapaṭisaṃyuttā suttantā @Footnote: 1 khu.su. 25/1,-/3384 2 khu.su. 25/1/56 3 khu.su. 25/922/514 @4 Sī.,cha.Ma....mayika... 5 khu.iti. 25/1/233 6 khu.jā. 27/1/1 @7 dī.mahā. 10/209/127, aṅ.catukka. 21/130/150

--------------------------------------------------------------------------------------------- page268.

"abbhutadhamman"ti veditabbaṃ. Vedallanti cūḷavedallamahāvedallasammādiṭṭhisakkapañha- saṅkhārabhājaniyamahāpuṇṇamasuttādayo 1- 3- 4- 5- sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā "vedallan"ti veditabbaṃ. Idaṃ pariyattisāsananti idaṃ vuttappakāraṃ tepiṭakaṃ buddhavacanaṃ pariyāpuṇitabbaṭṭhena pariyatti, anusāsanaṭṭhena sāsananti katvā pariyattisāsanaṃ. Tampi mussatīti tampi pariyattisāsanaṃ nassati. Parimussatīti 6- ādito nassati. Paribāhiro hotīti parammukho hoti. Katamaṃ paṭipattisāsananti lokuttaradhammato pubbabhāgo tadatthaṃ paṭipajjiyatīti paṭipatti. Sāsiyanti ettha veneyyāti sāsanaṃ. Sammāpaṭipadātiādayo vuttanayā eva. Pāṇampi hanatīti jīvitindriyampi ghāteti. Adinnampi ādiyatīti parapariggahitampi vatthuṃ gaṇhāti. Sandhimpi chindatīti gharasandhimpi chindati. Nillopampi haratīti gāme paharitvā mahāvilopampi karoti. Ekāgārikampi karotīti paṇṇāsamattehipi saṭṭhimattehipi parivāretvā jīvaggāhaṃ gahetvāpi dhanaṃ āharāpeti. Paripanthepi tiṭṭhatīti panthadūhanakammaṃ karoti. Paradārampi gacchatīti paradāresu cārittaṃ āpajjati. Musāpi bhaṇatīti atthabhañjanakaṃ musāpi vadati. Anariyadhammoti anariyasabhāvo. [51] Eko pubbe caritvānāti pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā pubbe loke vicaritvā. 7- Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjananti taṃ vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamampi ārohati, ārohanakampi bhañjati, papātepi papatati, evaṃ kāyaduccaritādivisamārohanena nirayādīsu, atthabhañjanena jātipapātādīsu papatanena ca yānaṃ bhantaṃva hīnaṃ puthujjanañca āhūti. Pabbajjāsaṅkhātena vāti pabbajjākoṭṭhāsena vā "pabbajito samaṇo"ti gaṇanāropanena vā. Gaṇāvavassaggaṭṭhena vāti gaṇasaṅgaṇikārāmataṃ vissajjetvā caraṇaṭṭhena 8- vā. @Footnote: 1 Ma.mū. 12/460/410 2 Ma.mū. 12/449/401 3 Ma.mū. 12/89/63 @4 dī.mahā. 10/344/226 5 Ma.u. 14/85/67 6 cha.Ma. sammussatīti @7 Sī.,cha.Ma. viharitvā 8 cha.Ma. vassaggaṭṭhena

--------------------------------------------------------------------------------------------- page269.

Eko paṭikkamatīti ekakova gāmato nivattati. Yo nisevatīti niddesassa uddesapadaṃ. Aparena samayenāti aññasmiṃ kāle aparabhāge. Buddhanti sabbaññubuddhaṃ. Dhammanti svākkhātatādiguṇayuttaṃ dhammaṃ. Saṃghanti suppaṭipannatādiguṇayuttaṃ saṃghaṃ. Sikkhanti adhisīlādisikkhitabbaṃ sikkhaṃ. Paccakkhāyāti buddhādiṃ paṭikkhipitvā. Hīnāyāti hīnatthāya gihibhāvāya. Āvattitvāti nivattitvā. Sevatīti ekavāraṃ sevati. Nisevatīti anekavidhena sevati. Saṃsevatīti allīyitvā sevati. Paṭisevatīti punappunaṃ sevati. Bhantanti vibbhantaṃ. Adantanti dantabhāvaṃ anupanītaṃ. Akāritanti susikkhitakiriyaṃ asikkhāpitaṃ. Avinītanti ācārasampattiyā 1- asikkhitaṃ. Uppathaṃ gaṇhātīti vuttappakāraṃ yānaṃ adantatādiyuttaṃ 2- bhantaṃ visamamaggaṃ upeti. Visamaṃ khāṇumpi pāsāṇampi abhiruhatīti visamaṃ hutvā ṭhitaṃ khadirādikhāṇumpi 3- tathā pabbatapāsāṇampi ārohati. Yānampi ārohanakampi bhañjatīti vayhādiyānaṃ ārohantassa pājentassa hatthapādādimpi bhindati. Papātepi papatatīti ekato chinnapabbhārapapātepi pāteti. So vibbhantakoti so paṭikkantako. Bhantayānapaṭibhāgoti anavaṭṭhitayānasadiso. Uppathaṃ gaṇhātīti kusalakammapathato paṭikkamitvā apāyapathabhūtaṃ uppathaṃ micchāmaggaṃ upeti. Visamaṃ kāyakammaṃ abhiruhatīti samassa paṭipakkhaṃ kāyaduccaritasaṅkhātaṃ visamaṃ kāyakammaṃ ārohati. Sesesupi eseva nayo. Niraye attānaṃ bhañjatīti nirassādasaṅkhāte niraye attabhāvaṃ cuṇṇavicuṇṇaṃ karoti. Manussaloke attānaṃ bhañjatīti vividhakammakaraṇavasena bhañjati. Devaloke attānaṃ bhañjatīti piyavippayogādidukkhavasena. Jātipapātampi papatatīti jātipapātepi pāteti. Jarāpapātādīsupi eseva nayo. Manussaloketi idha adhippetalokameva dasseti. Puthujjanāti niddesassa uddesapadaṃ. Tattha puthujjanāti:- puthūnaṃ jananādīhi kāraṇehi puthujjano puthujjanantogadhattā puthuvāyaṃ jano iti. @Footnote: 1 cha.Ma. na vinītaṃ ācārasampattiyā 2 cha.Ma. adantātiyuttaṃ 3 cha.Ma. kharakhāṇumpi

--------------------------------------------------------------------------------------------- page270.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano. Taṃ vibhāgato dassetuṃ "puthu kilese janentī"tiādimāha. Tattha bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhīnaṃ avihatattā tā janenti, tāhi janitāti vā puthujjanā. Avihatameva vā 1- janasaddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthu janā 2- satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu sabbagatīhi avuṭṭhitāti ettha janetabbā jāyanti 3- vā etthāti janā, gatiyo. Puthu janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva janasaddo daṭṭhabbo. Nānāsantāpehi santappantīti rāgaggiādayo santāpā. Te eva vā sabbepi vā kilesapariḷāhā. Puthu pañcasu kāmaguṇesūti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthu jātā rattāti evaṃ rāgādiatthe 4- eva vā janasaddo daṭṭhabbo. Palibuddhāti sambaddhā. 5- Āvutāti āvunitā. 6- Nivutāti vāritā. Ophuṭāti 7- uparibhāgena 8- pihitā. Pihitāti heṭṭhābhāgena pihitā. Paṭicchannāti apākaṭā. Paṭikujjitāti adhomukhā katā. 9- Atha vā puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ visuṃyeva saṅkhyaṅgato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evaṃ ye te:- "duve puthujjanā vuttā buddhenādiccabandhunā andho puthujjano eko kalyāṇeko puthujjano"ti dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo. @Footnote: 1 cha.Ma. avihatamevatthaṃ 2 cha.Ma. puthū nānā janā 3 cha.Ma. janayanti 4 cha.Ma. rāgādiattho @5 Sī. paripannā 6 cha.Ma. āvaritā 7 cha.Ma. ovutāti 8 cha.Ma. uparito @9 cha.Ma. adhomukhagatā

--------------------------------------------------------------------------------------------- page271.

[52] Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti pabbajitabhāve. Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso sā ca kitti hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ lābhaṃ pacchā ca hāniṃ disvā. Sikkhetha methunaṃ vippahātaveti tisso sikkhāyo sikkhetha. Kiṃkāraṇā? methunaṃ Vippahātave, methunappahānatthāyāti vuttaṃ hoti. Kittivaṇṇabhatoti 1- bhatakittivaṇṇo, 2- kittisaddañceva guṇavaṇṇañca 3- ukkhipitvā vadanto hotīti attho. Cittaṃ nānānayena kathanaṃ assa atthīti cittakathī. Kalyāṇapaṭibhānoti sundarapañño. Hāyatīti niddesassa uddesapadaṃ. Parihāyatīti samantato hāyati. Paridhaṃsatīti adho 4- patati. Paripatatīti samantato apagacchati. Antaradhāyatīti adassanaṃ yāti. Vippalujjatīti ucchijjati. Khuddako sīlakkhandhoti thullaccayādīni. 5- Mahanto sīlakkhandhoti pārājikasaṃghādisesā. Methunadhammassa pahānāyāti tadaṅgādippahānena pajahanatthāya. Vūpasamāyāti malānaṃ vūpasamanatthāya. Paṭinissaggāyāti pakkhandanapariccāgapaṭinissaggatthāya. Paṭipassaddhiyāti paṭipassaddhisaṅkhātassa phalassa atthāya. [53] Yo hi methunaṃ na vippajahāti saṅkappehi .pe. Tathāvidhoti. 6- Tattha paretoti samannāgato. Paresaṃ nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti dummano hoti. @Footnote: 1 cha.Ma. kittivaṇṇagatoti 2 cha.Ma. bhagavā kittivaṇṇo 3 cha.Ma. guṇñca @4 cha.Ma. adhopathaviṃ 5 cha.Ma. thullaccayādi 6 cha.Ma. itisaddo na dissati

--------------------------------------------------------------------------------------------- page272.

Kāmasaṅkappenāti kāmapaṭisaṃyuttena vitakkena. Upariṭṭhepi eseva nayo. Phuṭṭhoti vitakkehi phusito. Paretoti aparihīno. Samohitoti sammā ohito anto paviṭṭho. Kapaṇo viyāti duggatamanusso viya. Mando viyāti aññāṇī viya. Momūho viyāti sammohabhūto viya. Jhāyatīti cinteti. Pajjhāyatīti bhusaṃ cinteti. Nijjhāyatīti anekavidhena cinteti. Apajjhāyatīti tato apagantvā cinteti. Ulūkoti ulūkasakuṇo. Rukkha- sākhāyanti rukkhe uṭṭhitasākhāyaṃ, viṭape vā. Mūsikaṃ magayamānoti mūsikaṃ gavesamāno, "maggayamāno"tipi paṭhanti. Kotthūti sigālo. Biḷāroti babbu. Sandhisamalasapaṅkatīre- ti 1- dvinnaṃ gharānaṃ antare ca udakaniddhamanacikkhallakacavaranikkhipanaṭṭhāne ca thaṇḍile ca. Vahacchinnoti piṭṭhigīvamaṃsacchinno. Ito parā gāthā pākaṭasambandhā eva. [54] Tāsu satthānīti kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena "satthānī"ti vuccanti. Tesu cāyaṃ 2- visesena tāva ādito musāvacanasatthāneva karoti, "iminā kāraṇenāhaṃ vibbhanto"ti bhaṇanto. Tenevāha "esa khvassa mahāgedho, mosavajjaṃ pagāhatī"ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ. Katamoti ce? yadidaṃ mosavajjaṃ pagāhati, svāssa 3- musāvādajjhogāho "mahāgedho"ti veditabbo. Tīṇi satthānīti tayo chedakā. Kāyaduccaritaṃ kāyasatthaṃ. Vacīsatthādīsupi eseva nayo. Taṃ vibhāgato dassetuṃ "tividhaṃ kāyaduccaritaṃ kāyasatthan"ti āha. Sampajānamusā bhāsatīti jānanto tucchaṃ vācaṃ bhāsati. Abhirato ahaṃ bhante ahosiṃ pabbajjāyāti sāsane pabbajjāya anabhirativirahito ahaṃ āsiṃ. Mātā me posetabbāti mātā mayā positabbā. Tenamhi vibbhantoti bhaṇatīti tena kāraṇena paṭikkanto asmīti katheti. Pitā mayā posetabbotiādīsupi eseva nayo. @Footnote: 1 cha.Ma. sandhisamalasaṅkaṭireti 2 cha.Ma. vāyaṃ 3 cha.Ma. svāyaṃ

--------------------------------------------------------------------------------------------- page273.

Eso tassa mahāgedhoti tassa puggalassa eso mahābandho. Mahāvananti mahantaṃ vanaṃ. 1- Gahananti duratikkamaṃ. Kantāroti corakantārādisadiso. Visamoti kaṇṭakavisamo. Kuṭiloti vaṅkasadiso. 2- Paṅkoti pallalasadiso. Palipoti kaddamasadiso. Palibodhoti mahāduggo. 3- Mahābandhananti mahantaṃ dummocayabandhanaṃ. Yadidaṃ sampajānamusāvādoti yo ayaṃ sampajānamusāvādo. Sabhaggato vāti sabhāyaṃ ṭhito vā. Parisaggato vāti gāmaparisāya ṭhito vā. Ñātimajjhagato vāti dāyādānaṃ majjhe ṭhito vā. Pūgamajjhagato vāti senīnaṃ majjhe ṭhito vā. Rājakulamajjhagato vāti rājakulassa majjhe mahāvinicchaye ṭhito vā. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehi bho purisāti 4- ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ, antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi 5- kassaci 6- lābhassa hetūti attho. Sampajānamusā bhāsatīti jānantoyeva musāvādaṃ karoti. Puna aññaṃ pariyāyaṃ dassento "api ca tīhākārehi musāvādo hoti, pubbevassa hotī"tiādimāha. Tattha tīhākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi. Pubbevassa hotīti pubbabhāgeyeva assa puggalassa evaṃ hoti "musā bhaṇissan"ti. Bhaṇantassa hotīti bhaṇamānassa hoti. Bhaṇitassa hotīti bhaṇite assa hoti. Yaṃ vattabbaṃ tasmiṃ vutte hotīti attho. Atha vā bhaṇitassāti vuttavato niṭṭhitavacanassa hotīti. Evaṃ yo pubbabhāgepi jānāti, bhaṇantopi jānāti, pacchāpi jānāti "musā mayā bhaṇitan"ti, so evaṃ vadanto musāvādakammunā bajjhatīti ayamettha attho dassito. Kiñcāpi dassito, atha kho ayamettha viseso:- pucchā @Footnote: 1 cha.Ma. duṭṭhavanaṃ 2 cha.Ma. vaṅkakaṭakasadiso 3 cha.Ma. mahādukkho @4 cha.Ma. ehambho purisāti 5 ka....mattaṃ 6 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page274.

Tāva hoti, "musā bhaṇissan"ti pubbabhāgo atthi, "musā mayā bhaṇitan"ti pacchābhāgo natthi. Vuttamattameva hi koci pamussati kiṃ tassa musāvādo hoti, na hotīti? sā evaṃ aṭṭhakathāsu vissajjitā:- pubbabhāge "musā bhaṇissan"ti ca, bhaṇantassa "musā bhaṇāmī"ti ca jānato pacchābhāge "musā mayā bhaṇitan"ti na sakkā na bhavituṃ, sacepi na hoti, musāvādoyeva. Purimameva hi aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge "musā bhaṇissan"ti ābhogo natthi, bhaṇanto pana "musā bhaṇāmī"ti jānāti. Bhaṇitepi "musā mayā bhaṇitan"ti jānāti. So musāvādena na kāretabbo. Pubbabhāgo hi pamāṇataro. Tasmiṃ asati davā bhaṇitaṃ vā, ravā bhaṇitaṃ vā hotīti. Ettha ca taññāṇatā ca ñāṇasamodhānañca pariccajitabbaṃ. Taññāṇatā pariccajitabbāti yena cittena "musā bhaṇissan"ti jānāti, teneva "musā bhaṇāmī"ti ca, "musā mayā bhaṇitan"ti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti ayaṃ taññāṇatā pariccajitabbā. Na hi sakkā teneva cittena taṃ cittaṃ jānituṃ, yathā na sakkā teneva asinā so asi chinditunti. Purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa yathāuppattipaccayo 1- hutvā nirujjhati. Tenetaṃ vuccati:- "pamāṇaṃ pubbabhāgo ca tasmiṃ sati na hessati sesadvayanti nattheta- miti vācā tivaṅgikā"ti. 2- Ñāṇasamodhānaṃ pariccajitabbanti etāni tīṇi cittāni ekakkhaṇe uppajjantīti na gahetabbāni. Idaṃ hi cittaṃ nāma:- "aniruddhamhi paṭhame na uppajjati pacchimaṃ nirantaruppajjanato ekaṃ viya pakāsatī"ti. 2- @Footnote: 1 cha.Ma. tathā uppattiyā paccayo 2 samanta. 1/610

--------------------------------------------------------------------------------------------- page275.

Ito paraṃ pana yvāyaṃ ajānaṃyeva "jānāmī"tiādinā nayena sampajānamusā bhaṇati, yasmā so "idaṃ abhūtan"ti evaṃdiṭṭhiko hoti, tassa hi attheva ayaṃ laddhi. Tathā "idaṃ abhūtan"ti evamassa khamati ceva ruccati ca. Evamassa saññā, evaṃ sabhāvameva cassa cittaṃ "idaṃ abhūtan"ti. Yadā pana musā vattukāmo hoti, tadā taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā diṭṭhikhantirucīhi saddhiṃ saññaṃ vā diṭṭhikhantirucisaññāhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā avibhūtaṃ 1- katvā bhaṇati. Tasmā tesampi vasena aṅgabhedaṃ dassetuṃ "api ca catūhākārehī"tiādi vuttaṃ. Ettha ca vinidhāya diṭṭhinti balavadhammavinidhānavasenetaṃ vuttaṃ. Vinidhāya khantintiādīni tato dubbalānaṃ vinidhānavasena vinidhāya saññanti idampanettha sabbadubbaladhammavinidhānavasena. Saññāmattampi nāma avinidhāya sampajānamusā bhāsissatīti netaṃ ṭhānaṃ vijjatīti. [55] Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca dukkhamanubhonto bhogapariyesanārakkhaṇāni ca karonto momūho viya parikilissati. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārentīti na rājāno karonti, rājavidhānapurisā 2- nānāvidhāni kammakāraṇāni karonti. Kasāhipi tāḷentīti kusadaṇḍakehipi tajjenti. 3- Vettehīti vettalatāhi. Aḍḍhadaṇḍakehīti muggarehi, pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvidhā chinditvā 4- gahitadaṇḍakehi. Bilaṅgathālikanti kañjikaukkhalikakammakāraṇaṃ. Taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuṭṭhitvā upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena @Footnote: 1 cha.Ma. abhūtaṃ 2 cha.Ma. rājādhinapurisā 3 cha.Ma. kasādaṇḍakehipi vitajjenti @4 cha.Ma. dvedhā chetvā

--------------------------------------------------------------------------------------------- page276.

Veṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khananti, lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe 1- kantitvā 2- gopphake pātenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammavaṭṭe akkamitvā akkamitvā patati. Cirakavāsikanti cirakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cirakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kappuresu jaṇṇukesu ca ayovalayāni datvā ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. "eṇeyyako jotipariggaho yathā"ti āgataṭṭhānepi idameva vuttaṃ. Taṃ sandhito 3- sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kāraṇā 4- nāma natthi. Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ 5- pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsenti, cammamaṃsanhārūni paggharitvā savanti, aṭṭhikasaṅkhalikā va tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā paṭhaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āvijjhanti. 6- Palālapīṭhakanti @Footnote: 1 Ma. cammabandhe 2 Sī. akkamitvā akkamitvā 3 cha.Ma. sandhito sandhito @4 cha.Ma. kammakāraṇā 5 cha.Ma. kahāpaṇamattaṃ kahāpaṇamattaṃ 6 cha.Ma. āviñchanti

--------------------------------------------------------------------------------------------- page277.

Chekā kāraṇikā chavicammaṃ acchinditvā nisadapotakāhi aṭṭhīni bhinditvā 1- kesesu gahetvā ukkhipanti, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti, palālapīṭhaṃ viya katvā paliveṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātasunakhehi khādāpenti. Te muhuttena aṭṭhisaṅkhalikameva karonti. Evampi kissatīti evampi vighātaṃ pāpuṇāti. Parikissatīti sabbabhāgena vighātaṃ pāpuṇāti. Parikilissatīti utrāsaṃ 2- pāpuṇāti. Puna aññaṃ kāraṇaṃ dassento "atha vā kāmataṇhāya abhibhūto"tiādimāha. Tattha kāmataṇhāyāti pañcakāmaguṇikalobhena. Abhibhūtoti maddito. 3- Pariyādinnacittoti kusalācāraṃ khepetvā gahitacitto. Bhoge pariyesantoti dhanaṃ gavesamāno. Nāvāya mahāsamuddaṃ pakkhandatīti taraṇīsaṅkhātāya nāvāya mahantaṃ loṇasāgaraṃ pavisati. Sītassa purakkhatoti sītaṃ purato katvā. Uṇhassa purakkhatoti uṇhaṃ purato katvā. Ḍaṃsāti piṅgalamakkhikā. Makasāti makasā eva. Rissamānoti 4- ḍaṃsādisamphassehi hesiyamāno. 5- Khuppipāsāya pīḷiyamānoti 6- khuddāpipāsāya maddiyamāno. 7- Gumbaṃ 8- gacchatītiādīni mūlapadaṃ gacchatītipariyosānāni catuvīsati padāni raṭṭhanāmena vuttāni. Marukantāraṃ gacchatīti vālikakantāraṃ 9- tārakasaññāya gacchati. Jaṇṇupathanti jāṇūhi gantabbamaggaṃ. Ajapathanti ajehi gantabbamaggaṃ. Meṇḍapathepi eseva nayo. Saṅkupathanti khāṇuke koṭṭetvā tehi okkamitabbaṃ khāṇumaggaṃ, taṃ gacchamāno pabbatapāde ṭhatvā ayasiṅghāṭakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ koṭṭetvā tattha ṭhatvā siṅghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā @Footnote: 1 cha.Ma. chinditvā 2 cha.Ma. upatāpaṃ 3 cha.Ma. tena maddito 4 cha.Ma. pīḷiyamānoti @5 cha.Ma. vihesiyamāno 6 cha.Ma. miyyamānoti 7 cha.Ma. maramāno 8 cha.Ma. tigumbaṃ @9 cha.Ma. vālukakantāraṃ

--------------------------------------------------------------------------------------------- page278.

Khāṇukaṃ nīharitvā puna abhiruhati. Etenupāyena pabbatamatthakaṃ abhiruyha parato otaranto purimanayeneva paṭhamaṃ pabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ suttavissajjanākārena yottaṃ viniveṭhetvā otarati. Tena vuttaṃ "khāṇuke koṭṭetvā tehi okkamitabbaṃ maggan"ti. 1- Chattapathanti cammachattena vātaṃ gahetvā 2- sakuṇehi viya otaritabbaṃ maggaṃ. Vaṃsapathanti veṇugumbaṃ chedanasatthena chinditvā rukkhe pharasunā koṭṭetvā maggaṃ karonto veḷuvane nisseṇiṃ katvā veḷugumbe āruyha veḷuṃ chinditvā aparassa veḷugumbassa upari pātetvā veḷugumbamatthakeneva gantabbaṃ maggaṃ sandhāya "vaṃsapathaṃ gacchatī"ti vuttanti veditabbaṃ. Gavesanto na vindati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedetīti avindanamūlakampi kāyikacetasikaṃ dukkhaṃ paṭilabhati. Laddhāti labhitvā. Ārakkhamūlakanti rakkhanamūlakampi. Kinti me bhogeti kena upāyena mama bhoge. Neva rājāno hareyyuṃ .pe. Na appiyā dāyādā hareyyunti. Gopayatoti mañjusādīhi gopayantassa. Vippalujjantīti vinassanti. [56] Etamādīnavaṃ ñatvā, muni pubbāpare idhāti etaṃ "yaso kittī ca yā pubbe, hāyate vāpi tassa sā"ti ito pabhūti vuttaṃ pubbāparaṃ 3- imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni ñatvā. Daḷhaṃ kareyyāti niddesapadassa uddesapadaṃ. Thiraṃ kareyyāti asithilaṃ kareyya. Daḷhaṃ samādāno assāti thirapaṭiñño bhaveyya. Avaṭṭhitasamādānoti sanniṭṭhānapaṭiñño. [57] Etaṃ ariyānamuttamanti yadidaṃ vivekacariyā, etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ. Tasmā vivekaṃyeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti @Footnote: 1 cha.Ma. khāṇumagganti 2 cha.Ma. gāhāpetvā 3 cha.Ma. vutte pubbāpare idha

--------------------------------------------------------------------------------------------- page279.

Tena ca pavivekena attānaṃ "seṭṭho ahan"ti na maññeyya, tena mānatthaddho na bhaveyyāti vuttaṃ hoti. Uṇṇatinti ussāpanaṃ. Uṇṇamanti uggantvā paṭṭhapanaṃ. Mānanti ahaṅkāraṃ. 1- Thambhanti balakkāraṃ. Bandhanti bandhakāraṇaṃ. 1- Thaddhoti amaddavo. 2- Patthaddhoti visesena amaddavo. Paggahitasiroti uṭṭhitasīso. Samantāti na ārakā. Āsanneti na dūre. Avidūreti samīpe. Upakaṭṭheti santike. [58] Rittassāti vivittassa, kāyaduccaritādīhi virahitassa. Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa caturoghatiṇṇassa pihayanti iṇāyikā viya anaṇassāti 3- arahattanikūṭena desanaṃ niṭṭhāpesi. Rittassāti sabbakilesehi tucchassa. Vivittassāti suññassa. Pavivittassāti ekakassa. Idāni yehi ritto hoti, te dassento "kāyaduccaritena rittassā"tiādimāha. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā rittatā veditabbā. Kilesapaṭipāṭiyā tāva rāgo moho thambho sārambho māno madoti imehi chahi kilesehi arahattamaggena ritto hoti, doso kodho upanāho pamādoti imehi catūhi kilesehi anāgāmimaggena ritto hoti, atimāno makkho palāso issā macchariyaṃ māyā sāṭheyyanti imehi sattahi sotāpattimaggena ritto hoti. Maggapaṭipāṭiyā pana sotāpattimaggena atimāno makkho palāso issā macchariyaṃ māyā sāṭheyyanti imehi sattahi ritto hoti, anāgāmimaggena doso kodho upanāho pamādoti imehi catūhi, arahattamaggena rāgo moho thambho sārambho māno madoti imehi chahi ritto hoti. Tīṇi duccaritāni sabbakilesehītiādinā nayena avasesāpi yathāyogaṃ yojetabbā. @Footnote: 1-1 Sī.,cha.Ma. thāmanti balakkāraṃ. thambhanti thaddhakaraṇaṃ 2 Sī.abandhuro @3 cha.Ma. āṇaṇyassāti

--------------------------------------------------------------------------------------------- page280.

Vatthukāme parijānitvāti tebhūmake vatthukāme ñātatīraṇapariññāhi samāpanavasena jānitvā. Kilesakāme pahāyāti chandādayo kilesakāme pahānapariññāya jahitvā. Byantīkaritvāti vigatantaṃ vigatakoṭiṃ karitvā. Kāmoghaṃ tiṇṇassāti anāgāmimaggena āvaṭṭanasaṅkhātaṃ 1- kāmoghaṃ taritvā ṭhitassa. Bhavoghanti arahattamaggena. Diṭṭhoghanti sotāpattimaggena. Avijjoghanti arahattamaggena. Sabbasaṅkhārapathanti 2- sabbakhandhadhātuāyatanapaṭipāṭisaṅkhātaṃ pathaṃ arahattamaggeneva taritvā ṭhitassa. Sotāpattimaggena uttiṇṇassa. Sakadāgāmimaggena nittiṇṇassa. Anāgāmimaggena kāmadhātuṃ atikkantassa. Arahattamaggena sabbabhavaṃ samatikkantassa. Phalasamāpattivasena vītivattassa. Pāraṃ gatassātiādīni nibbānavasena vuttāni. Yathā iṇāyikā ānaṇyanti saṃvaḍḍhikaiṇaṃ 3- ādāya vicarantā ānaṇyaṃ. Patthentīti patthanaṃ uppādenti. Ābādhikā ārogyanti pittādirogāturā 4- bhesajjakiriyāya rogavūpasamanaṃ 5- ārogyaṃ. Yathā bandhanabandhāti nakkhattadivase bandhanāgāre bandhapurisā. 6- Yathā dāsā bhujissanti yasmā bhujissā purisā yaṃ icchanti, taṃ karonti, na naṃ koci balakkārena tato nivatteti, tasmā dāsā bhujissabhāvaṃ patthenti. Yathā kantāraddhānaṃ pakkhannāti 7- yasmā balavanto purisā hatthabhāraṃ gahetvā sajjitāvudhā 8- saparivārā kantāraṃ paṭipajjanti, te corā dūratova disvā palāyanti. Te sotthinā kantāraṃ nittharitvā khemantaṃ patvā haṭṭhatuṭṭhā honti. Tasmā 9- kantārapakkhannā purisā 9- khemantabhūmiṃ patthenti. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsīti. 10- Saddhammapajjotikāya mahāniddesaṭṭhakathāya tissametteyyasuttaniddesavaṇṇanā niṭṭhitā. Sattamaṃ. @Footnote: 1 cha.Ma. avasānasaṅkhātaṃ 2 cha.Ma. sabbaṃ saṃsārapathanti 3 cha.Ma. saṃvaḍḍhikaiṇaṃ @4 cha.Ma. pittādirogāturo 5 cha.Ma. taṃ rogavūpasamanatthaṃ 6 cha.Ma. baddhapurisā @7 cha.Ma. pakkhandāti 8 cha.Ma. sajjāvudhā 9-9 cha.Ma. kantārapakkhandā @10 cha.Ma. itisaddo na dissati


             The Pali Atthakatha in Roman Book 45 page 259-280. http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=5998&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5998&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=3084              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=3333              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=3333              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]