ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page1.

Khuddakanikāya mahāniddesaṭṭhakathā ---------- namo tassa bhagavato arahato sammāsambuddhassa. Ganthārambhakathā 1- avijjālaṅgiṃ ghātento nandirāgañca mūlato bhāventaṭṭhaṅgikaṃ maggaṃ phusi yo amataṃ padaṃ. Pāpuṇitvā jino bodhiṃ migadāyaṃ vigāhiya dhammacakkaṃ pavattetvā theraṃ koṇḍaññamādito. Aṭṭhārasannaṃ koṭīnaṃ bodhesi tāpaso 2- tahiṃ vandehaṃ sirasā tañca sabbasattānamuttamaṃ. Tathā dhammuttamañceva saṃghañcāpi anuttaraṃ saṅkhittena hi yaṃ 3- vuttaṃ dhammacakkaṃ vibhāgaso. Sāriputto mahāpañño satthukappo jinatrajo dhammacakkaṃ vibhājetvā mahāniddesamabravi pāṭho visiṭṭho niddeso taṃ nāma visesito 4- ca. Taṃ sāriputtaṃ jinarājaputtaṃ theraṃ thirānekaguṇābhirāmaṃ 5- @Footnote: 1 ka. ārambhakathā 2 ka. tāmahe, Ma. tāvade 3 cha.Ma. yo @4 ka. visesato 5 cha.Ma. dhirānekaguṇādhivāsaṃ

--------------------------------------------------------------------------------------------- page2.

Paññāsabhāvuttamaguṇakittiṃ 1- sunīcavuttiñca atho namitvā. Khamādayādiyuttena yuttamuttādivādinā bahussutena therena devena abhiyācito. Mahāvihāravāsīnaṃ sajjhāyamhi patiṭṭhito gahetabbaṃ gahetvāna porāṇesu vinicchayaṃ. Avokkamanto 2- samayaṃ sakañca anāmasanto samayaṃ parañca pubbāparepaṭṭhakathānayañca 3- yathānurūpaṃ upasaṃharanto. Ñāṇappabhedāvahanassa tassa yogīhinekehi nisevitassa atthaṃ apubbaṃ anuvaṇṇayanto suttañca yuttiñca anukkamento. 4- Ārabhissaṃ samāsena mahāniddesavaṇṇanaṃ saddhammabahumānena nāttukkaṃsanakamyatā. Vakkhāmahaṃ aṭṭhakathaṃ janassa hitāya saddhammaciraṭṭhitatthaṃ sakkacca saddhammapajotikaṃ taṃ suṇātha dhāretha ca sādhu santoti. @Footnote: 1 Sī. paññāsabhāvuggatanāmakittiṃ, cha.Ma. paññāpabhāvuggatacārukittiṃ 2 cha.Ma. @avokkamento 3 cha.Ma. pubbopadesaṭṭhakathānayañca 4 Sī.,ka. avokkamanto

--------------------------------------------------------------------------------------------- page3.

Tattha "pāṭho visiṭṭho niddeso, taṃ nāma visesito cā"ti vuttattā duvidho pāṭho byañjanapāṭho atthapāṭho ca. Tesu byañjanapāṭho akkharapadabyañjanaākāra- niruttiniddesavasena chabbidho. Atthapāṭho saṅkāsanappakāsanavivaraṇavibhajanauttānīkaraṇa- paññattivasena chabbidho. Tattha tīsu dvāresu parisuddhappayogabhāvena visuddhakaruṇānaṃ cittena pavattitadesanā vācāhi akathitattā adesitattā 1- akkharamiti saññitā, taṃ pārāyanikabrāhmaṇānaṃ manasā pucchitapañhānaṃ vasena bhagavatā ratanaghare nisīditvā sammasitapaṭṭhānamahāpakaraṇavasena ca akkharaṃ nāmāti gahetabbaṃ. Atha vā aparipuṇṇapadaṃ akkharamiti gahetabbaṃ 2- "saṭṭhivassasahassānī"ti evamādīsu 3- viya. Ettha hi sakāranakārasokārādīni 4- akkharamiti, ekakkharaṃ vā padaṃ akkharamiti eke. "yāyaṃ taṇhā ponobbhavikā"ti 5- evamādīsu 6- vibhatyantaṃ atthajotakamakkharapiṇḍaṃ padaṃ. "nāmañca rūpañcā"ti evamādīsu 7- bahūhi akkharehi yuttaṃ padaṃ nāma. Saṅkhittena vuttaṃ padaṃ vibhāveti. Padena abhihitaṃ byañjiyati byattaṃ pākaṭaṃ karotīti byañjanaṃ, vākyameva. "cattāro iddhipādā"ti saṅkhepena kathitamatthaṃ "katame cattāro? idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīriyacittavīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī"tiādīsu 8- pākaṭakaraṇabhāvena byañjanaṃ nāma. Byañjanavibhāgapakāso ākāro. "tattha katamo chando? yo chando chandikatā kattukamyatā"ti evamādīsu 9- kathitabyañjanaṃ anekavidhena vibhāgakaraṇaṃ ākāro nāma. Ākārābhihitassa 10- nibbacanaṃ nirutti. "phasso vedanā"ti evamādīsu 11- ākārena kathitaṃ "phusatīti phasso. Vediyatīti vedanā"ti nīharitvā vacanaṃ nirutti @Footnote: 1 Sī. asevanattā, Ma. adesanattā, ka. asevantattā 2 ka. maññetabbaṃ @3 khu.peta.26/802/255, khu.jā. 27/54/103 4 ka. sakāradukārādīni 5 cha.Ma. ponobhavikā, @paṭisaṃ.A. 1/170 6 vi.mahā. 4/14/14, Ma.u. 14/374/319, khu.paṭi.31/34,30/41,359, @abhi.vi.35/203/120 7 khu.su. 25/879/505, khu.mahā. 29/491/331, khu.cūḷa. @30/88/22(syā), abhi.saṅ. 34/109/17 8 dī.pā. 11/306/198, saṃ.mahā. 19/813/221, @aṅ.catukka. 21/276/286, abhi.vi. 35/431/260 9 abhi.vi. 35/433/261 10 ka. @ākārasahitassa 11 abhi.saṅ. 34/1/21

--------------------------------------------------------------------------------------------- page4.

Nāma. Nibbacanavitthāro nissesato desoti niddeso, vediyatīti vedanāti nibbacanaladdhapadaṃ "sukhā dukkhā adukkhamasukhā, sukhayatīti sukhā, dukkhayatīti dukkhā, neva dukkhayati na sukhayatīti adukkhamasukhā"ti atthavitthāro niravasesena 1- kathitattā niddeso nāma. Evaṃ chabbidhāni byañjanapadāni jānitvā ca chasu atthapadesu saṅkhepato kāsanā dīpanā saṅkāsanā, "maññamāno kho bhikkhu bandho mārassa amaññamāno mutto pāpimato"ti evamādīsu saṅkhepena atthadīpanā saṅkāsanā nāma. Eso pana thero "buddhena bhagavatā evaṃ saṅkhepaṃ katvā vuttamatthaṃ `aññātaṃ bhagavā, aññātaṃ sugatā'ti "kathetuṃ samattho paṭivijjhi. Upari vattabbamatthaṃ ādito kāsanā dīpanā pakāsanā, "sabbaṃ bhikkhave ādittan"ti evamādīsu 2- pacchā kathitabbamatthaṃ paṭhamavacanena dīpanā pakāsanā nāma. Evaṃ paṭhamaṃ dīpitaṃ atthaṃ puna pākaṭaṃ katvā dīpanena "kiñca bhikkhave sabbaṃ ādittaṃ? Cakkhuṃ bhikkhave ādittaṃ, rūpā ādittā"ti evamādīsu 3- kathitesu "tikkhindriyo saṅkhepena vuttaṃ paṭivijjhatī"ti kathitattā dve atthapadāni tikkhindriyassa upakāravasena vuttāni. Saṅkhittassa vitthārābhidhānaṃ sakiṃ vuttassa ca punapi abhidhānaṃ vivaraṇaṃ, "kusalā dhammā"ti 4- saṅkhepena nikkhittassa "katame dhammā kusalā? yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī"ti 5- niddesavasena vitthāraṇaṃ vitthāravasena puna kathanaṃ vivaraṇaṃ nāma. Taṃ vibhāgakaraṇaṃ vibhajanaṃ, "yasmiṃ samaye"ti vivarite kusale dhamme "tasmiṃ samaye phasso hoti, vedanā hotī"ti vibhāgakaraṇaṃ vibhajanaṃ nāma. Vivarassa vitthārābhidhānena @Footnote: 1 ka. atthavitthārādivasena 2 vi.mahā. 4/54/44, saṃ.saḷā. 18/31/23 (syā) @3 vi.mahā. 4/54/44, saṃ.saḷā. 18/31/23 (syā) 4 abhi.saṅ. 34/1/1 5 abhi.saṅ. @34/1/21

--------------------------------------------------------------------------------------------- page5.

Vibhattassa 1- ca upamābhidhānena sampaṭipādanaṃ 2- uttānīkaraṇaṃ, vivaraṇena vivaritatthassa "katamo tasmiṃ samaye phasso hoti? yo tasmiṃ samaye phasso phusanā samphusanā"ti 3- ativivaritvā kathanañca vibhajanena vibhattassa "seyyathāpi bhikkhave gāvī niccammā, evameva khvāhaṃ bhikkhave phassāhāro daṭṭhabboti vadāmī"ti 4- evamādi upamākathanañca uttānīkaraṇaṃ nāma. Dhammaṃ suṇantānaṃ dhammadesanena cittassa anekavidhena somanassauppādanañca atikhiṇabuddhīnaṃ anekavidhena ñāṇassa tikhiṇabhāvakaraṇañca paññatti nāma, tesaṃ suṇantānaṃ taṃcittatosanena taṃcittanisāmanena ca paññāyatīti paññatti. Tattha bhagavā akkharehi saṅkāsayati, padehi pakāsayati, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttānīkaroti, niddesehi paññāpayatīti. Kiṃ vuttaṃ hoti:- buddhā bhagavanato ekacce veneyye ekasmiṃ desane akkharehi atthasaṅkāsanaṃ karonti .pe. Niddesehi atthapaññāpanaṃ karontīti ayamettha adhippāyo. Atha vā akkharehi saṅkāsayitvā padehi pakāsayati, byañjanehi vivaritvā ākārehi vibhajati, niruttīhi uttānīkatvā niddesehi paññāpayati. Kiṃ vuttaṃ hoti:- evarūpena dhammadesanena ekaccesu ṭhānesu ekaccānaṃ veneyyānaṃ vinayatīti. Atha vā akkharehi ugghātayitvā padehi pakāsento vinayati ugghatitaññuṃ, byañjanehi vivaritvā ākārehi vibhajanto vinayati vipañcitaññuṃ, niruttīhi uttānīkatvā niddesehi paññāpento vinayati neyyaṃ. Iti veneyyavasenapi yojetabbameva. Atthato panettha katamo byañjanapāṭho, katamo atthapāṭhoti? buddhānaṃ Bhagavantānaṃ dhammaṃ desentānaṃ yo atthāvagamako saviññattikasaddo, so byañjanapāṭho. Yo tena abhisametabbo lakkhaṇarasādisahito dhammo, so atthapāṭhoti veditabbo. Punapi sandhāyabhāsito byañjanabhāsito sāvasesapāṭho anavasesapāṭho nīto neyyoti @Footnote: 1 Sī. vavaṭṭhitassa 2 cha.Ma. paṭipādanaṃ 3 abhi.saṅ. 34/2/22 4 saṃ.ni. 16/63/96

--------------------------------------------------------------------------------------------- page6.

Chabbidho pāṭho. Tattha anekatthavattā 1- sandhāyabhāsito "mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye"ti evamādi. 2- Ekatthavattā byañjanabhāsito "manopubbaṅgamā dhammā"ti evamādi. 3- Sāvaseso "sabbaṃ bhikkhave ādittan"ti evamādi. 4- Viparīto anavaseso "sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī"ti evamādi. 5- Yathā vacanaṃ, tathā avagantabbo nīto "aniccaṃ dukkhamanattā"ti evamādi. Yuttiyā anussaritabbo neyyo "ekapuggalo bhikkhave"ti evamādi. 6- Attho pana anekappakāro pāṭhattho sabhāvattho ñāyattho pāṭhānurūpo na pāṭhānurūpo sāvasesattho niravasesattho nītattho neyyattho iccādi. Tattha yo appassatthassa ñāpanatthamuccāriyate, so pāṭhattho "sātthaṃ sabyañjanan"tiādīsu 7- viya. Rūpārūpadhammānaṃ lakkhaṇarasādisabhāvattho "sammādiṭṭhiṃ bhāvetī"tiādīsu 8- viya. Yo ñāyamāno hitāya saṃvattati, so ñātuṃ arahatīti ñāyattho "atthavādī dhammavādī"tiādīsu 9- viya. Yathāpāṭhaṃ bhāsito 10- pāṭhānurūpo "cakkhu bhikkhave purāṇakamman"ti bhagavatā vuttaṃ. Tasmā cakkhupi kammanti. Byañjanacchāyāya atthaṃ paṭibāhayamānena vutto attho na pāṭhānurūpo, so pāṭhato ananuññāto akatapaṭikkhepo viyutto. So ca saṅgahetabbampi asaṅgahetvā, parivajjetabbampi vā kiñci aparivajjetvā parisesaṃ katvā 11- vutto sāvasesattho "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. 12- Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno"tiādīsu 13- viya. Viparīto niravasesattho "sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. 14- Tatra bhikkhave ko mantā ko saddhātā .pe. Aññatra diṭṭhapadehī"tiādīsu 15- viya. Saddavaseneva veditabbo @Footnote: 1 Sī. anekatthamatto 2 khu.dha. 25/294/67 @3 khu.dha. 25/1/15 4 vi.mahā. 4/54/44, saṃ.saḷā. 18/31/23 (syā) @5 khu.mahā. 29/727/432, khu.cūḷa. 30/492/238 (syā), khu.paṭi. 31/5/408 @6 aṅ.ekaka. 20/170/21 7 vi.mahāvi. 1/1/1, dī.Sī. 9/190/63, dī.pā. @11/107,358,360/65,263,276 8 abhi.vi. 35/489/285, saṃ.mahā. 19/3/3 9 dī.Sī. @9/9,194/5,63, dī.pā. 11/188,238/116,151, Ma.mū. 12/292,411/257,367 10 ka. @yathāpāṭhakappito 11 ka. paṭisesaṃ akatvā 12 saṃ.saḷā. 18/164/112, khu.mahā. @29/492/331 (syā) 13 khu.dha. 25/129/40 14 vi.mahā. 5/287/65, @dī.mahā. 10/155/82 15 aṅ.sattaka. 23/66/85

--------------------------------------------------------------------------------------------- page7.

Nītattho "rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā"tiādīsu 1- viya. Sammutivasena veditabbo neyyattho "cattārome bhikkhave valāhakūpamā puggalā"tiādīsu 2- viya. Evamidha pāṭhañca atthañca vivaritvā ṭhito asaṃhīro bhavati paravādīhi dīgharattaṃ titthavāsena. Iti asaṃhīravasena 3- yāva āgamādhigamasampadaṃ, tāva vattuṃ sakkoti. Saṅkhepavitthāranayena hetudāharaṇādīhi avabodhayituṃ samattho. Evaṃ vidho 4- attānañca parañca sodhetuṃ samatthabhāvena dussīlyadiṭṭhimalavirahitattā suci. Dussīlo hi attānaṃ upahanati, tena nādeyyavāco ca bhavati asamatthāhārāhāro 5- idha niccāturo vejjova. 6- Duddiṭṭhi paraṃ upahanati, 7- nāvassayo ca bhavati vāḷagahākulo 8- iva kamalasaṇḍo. Ubhayavipanno pana sabbathāpi anupāsanīyo bhavati gūthagatamiva chavālātaṃ gūthagato viya ca kaṇhasapPo. Ubhayasampanno pana sabbathāpi upāsanīyo sevitabbo ca viññūhi, nirupaddavo iva ratanākaro, evaṃbhūto evaṃamaccharo ahīnācariyamuṭṭhi. Suttasuttānulomaācariyavāda- attanomatisaṅkhātānañca catunnaṃ apariccāgī, tesaṃ vasena byākhyāto. 9- "ekaṃsavacanaṃ ekaṃ vibhajjavacanaṃ padaṃ tatiyaṃ paṭipuccheyya catutthaṃ pana ṭhāpaye"ti. Etesaṃ vā apariccāgī, tato eva sotūnaṃ hite niyuttattā nesaṃ avabodhanaṃ paṭiakilāsu bhajatīti. Āha cettha:- "pāṭhatthavidasaṃhīro vattā suci amaccharo catunnaṃ apariccāgī desakassa hitānvito"ti. @Footnote: 1 vi.mahā. 4/33/28, saṃ.sa. 15/151/135 2 aṅ.catukka. 21/101/116 3 cha.Ma. @asaṃhīrabhāvena 4 ka. evaṃ vidite 5 Ma. apattāhāracāro, cha. sabyohāramāno 6 cha.Ma. @vacchova 7 Sī.,Ma. duddiṭṭhi panattānaṃ upahanati 8 Ma. bāḷhagahākulo 9 Ma. @byākhyātā

--------------------------------------------------------------------------------------------- page8.

Ettha desakassāti desako assa, bhaveyyāti atatho. Hitānvitoti hite anugato hitacitto, so eso sucittā piyo, catunnaṃ aparicacāgittā garu, asaṃhīrattā bhāvanīyo, desakattā vattā, hitānvitattā vacanakkhamo, pāṭhatthavidattā gambhīrakathaṃ kattā, amaccharattā na cāṭṭhāne niyojako iti:- "piyo garu bhāvanīyo vattā ca vacanakkhamo gambhīrañca kathaṃ kattā no cāṭṭhāne niyojako"ti 1- abhihito desako so tāva idāni abhidhīyate. Tattha dhammagaruttā 2- kathaṃ na paribhavati, ācariyagaruttā kathikaṃ na paribhavati, saddhāpaññādiguṇapaṭimaṇḍitattā attānaṃ na paribhavati, asaṭhāmāyāvittā 3- amatābhimukhattā ca avikkhittacitto bhavati, sumedhattā yoniso manasi karotīti. Vuttañhetaṃ:- "pañcahi bhikkhave dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi, na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso manasi karotī"ti. 4- Taṃlakkhaṇappattattā bhāvanaṃ 5- bhavatīti. Āha cettha:- "dhammācariyagaru saddhā- paññādiguṇamaṇḍito asaṭhāmāyāvikassa sumedho amatābhimukho " iti vattā ca sotā ca. @Footnote: 1 aṅ.sattaka. 23/37/29 2 Sī.,ka. catudhammagaruttā 3 Ma. asaṭhāmāyācittattā @4 aṅ.pañcaka. 22/151/195 (syā) 5 Ma. bhājanaṃ

--------------------------------------------------------------------------------------------- page9.

Evaṃ vuttappakāraṃ byañjanañca atthañca dassetvā idāni yo atiaggaṃ katvā kathitattā mahāsamuddamahāpaṭhavī viya mahā ca so niddeso cāti mahāniddeso, taṃ mahāniddesaṃ vaṇṇayissāmi. Tadetaṃ mahāniddesaṃ atthasampannaṃ byañjanasampannaṃ gambhīraṃ gambhīratthaṃ lokuttarappakāsakaṃ suññatappaṭisaṃyuttakaṃ paṭipattimaggaphalavisesasādhanaṃ paṭipattipaṭipakkhapaṭisedhanaṃ yogāvacarānaṃ ñāṇavararatanākarabhūtaṃ dhammakathikānaṃ dhammakathāvilāsavisesahetubhūtaṃ saṃsārabhīrukānaṃ dukkhanissaraṇaṃ tadupāyadassanena assāsajananatthaṃ tappaṭipakkhanāsanatthaṃ gambhīratthānañca anekesaṃ suttapadānaṃ atthavivaraṇena sujanahadayaparitosajananatthaṃ tathāgatena arahatā sammāsambuddhena sabbattha appaṭihatasabbaññutaññāṇamahādīpobhāsena 1- sakalajanavitthaṭamahākaruṇāsinehena veneyyajanahadayagatakilesandhakāravidhamanatthaṃ samujjalitassa saddhammamahāpadīpassa tadadhippāyavikāsanasinehaparisekena pañcavassasahassamaticirasamujjalanamicchatā lokānukampakena satthukappena dhammarājassa dhammasenāpatinā āyasmatā sāriputtattherena bhāsitaṃ sutvā āyasmā ānando paṭhamamahāsaṅgītikāle yathāsutameva saṅgahaṃ āropesi. So panesa vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpanno, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu mahānikāyesu khuddakamahānikāyapariyāpanno, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu satthusāsanaṅgesu yathāsambhavaṃ gāthaṅgaveyyākaraṇaṅgadvayasaṅgahito. "dvāsīti buddhato gaṇhiṃ dve sahassāni bhikkhuto caturāsītisahassāni ye me dhammā pavattino"ti 2- @Footnote: 1 Ma....ñāṇobhāsena 2 khu.thera. 26/1027/399

--------------------------------------------------------------------------------------------- page10.

Dhammabhaṇḍāgārikattherena pañcasu ṭhānesu etadaggaṃ āropitena paṭiññātānaṃ caturāsītiyā dhammakkhandhasahassānaṃ bhikkhuto gahitesu dvīsu dhammakkhandhasahassesu anekasatadhammakkhandhasaṅgahito. Tassa dve vaggā aṭṭhakavaggo pārāyanavaggo khaggavisāṇasuttañca, ekekasmiṃ vagge soḷasa soḷasa katvā khaggavisāṇasuttañcāti tettiṃsa suttāni kāmasuttādikhaggavisāṇasuttapariyosānāni. Evaṃ anekadhā vavatthāpitassa imassa mahāniddesassa anupubbapadatthavaṇṇanaṃ karissāmi. Ayañhi mahāniddeso pāṭhato atthato ca uddisantena niddisantena ca sakkaccaṃ uddisitabbo niddisitabbo ca, uggaṇhantenāpi sakkaccaṃ uggaṇhitabbo dhāretabbo ca, taṃ kissa hetu? gambhīrattā imassa mahāniddesassa lokahitāya loke ciraṭṭhitatthaṃ. 1- 2- Tattha kāmasuttaṃ ādi. Tasmimpi kāmaṃ kāmayamānassāti gāthā ādi. Sā uddesaniddesapaṭiniddesavasena tidhā ṭhitā. 2- ------------------ @Footnote: 1 cha.Ma. ciraṭṭhitatthanti 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page11.

Aṭṭhakavagga 1. Kāmasuttaniddesavaṇṇanā tattha kāmasuttaṃ ādi. Tasmimpi "kāmaṃ kāmayamānassā"ti gāthā ādi. Sā uddesaniddesapaṭiniddesavasena tidhā ṭhitā. "kāmaṃ kāmayamānassā"ti evamādi uddeso. "kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā cā"ti niddeso. "katame vatthukāmā, manāpikā rūpā"ti evamādi paṭiniddeso. [1] Tattha kāmanti manāpiyarūpāditebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti icchamānassa. Tassa cetaṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā pītimano hotīti ekaṃsaṃ tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati. Idaṃ pana saṅkhepato padatthasambandhamattameva, vitthāro pana upari pāḷiyaṃ āgatanayeneva veditabbo. Yathā ca imasmiṃ, evaṃ ito paraṃ sabbesupīti. Kāmāti uddisitabbapadaṃ. Uddānatoti niddisitabbapadaṃ. Uddānatoti vaggavasena "macchuddānaṃ kineyyā"tiādīsu 1- viya. Atha vā uparūpari dānato uddānaṃ, uddhaṃ uddhaṃsodhanato byavadānaṭṭhena vodānaṃ viya. Vitthārakaraṇabhāvena vā. Kāmāiti pāṭhasesaṃ katvā vattabbaṃ. Dveti gaṇanaparicchedo, na ekaṃ, na tayo. Vatthukāmā cāti manāpiyarūpādivatthukāmā ca. Upatāpanaṭṭhena vibādhanaṭṭhena ca kilesakāmā ca. Tesu vatthukāmo pariññeyyo, kilesakāmo pahātabbo. Tattha vatthukāmo kilesakāmena patthayitabboti kāmīyatīti kāmo. Kilesakāmo vatthukāmānaṃ paccāsiṃsanassa kāraṇabhāvena kāmīyate anenāti kāmo. Tattha rūpādikkhandhe saṅgahito vatthukāmo, saṅkhārakkhandhe saṅgahito kilesakāmo. Chahi viññāṇehi vijānitabbo vatthukāmo, @Footnote: 1 Sī. "paccādānaṃ kiṇeyyā"ti

--------------------------------------------------------------------------------------------- page12.

Manoviññāṇena jānitabbo kilesakāmo. Kilesānaṃ patiṭṭhaṭṭhena kāraṇaṭṭhena ārammaṇaṭṭhena ca vatthukāmo. "nete kāmā yāni citrāni loke saṅkapparāgo purisassa kāmo tiṭṭhanti citrāni tatheva loke athettha dhīrā vinayanti chandan"ti. 1- Nandamāṇavakasoreyyaseṭṭhiputtādīnaṃ 3- vatthūni cettha nidassanaṃ. Kilesakāmo tāpanaṭṭhena bādhanaṭṭhena ca sayaṃ kāmetīti kāmo. Vuttampi cetaṃ "ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi cetetī"ti 4- ca "ratto kho brāhmaṇa pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇatī"ti ca evamādi nidassanaṃ. Tameva paṭiniddesavasena vitthāretvā vattukāmo "katame vatthukāmā"tiādimāha. Tattha katameti kathetukamyatāpucchā. Pañcavidhā hi pucchā, tāsaṃ vibhāgo upari pāḷiyaṃyeva āvibhavissati. Tāsu ayaṃ kathetukamyatāpucchā. Tattha manāpikāti manaṃ appāyanti vaḍḍhentīti manāpā, manāpā eva manāpikā. Rūpāti kammacittautuāhārasamuṭṭhānavasena catusamuṭṭhānikā rūpārammaṇā rūpayantīti rūpā, vaṇṇavikāraṃ āpajjamānā hadayaṅgatabhāvaṃ pakāsentīti attho. Tattha kenaṭṭhena rūpanti? ruppanaṭṭhena. Vuttañhetaṃ bhagavatā:- "kiñca bhikkhave rūpaṃ vadetha? ruppatīti kho bhikkhave tasmā `rūpan'ti Vuccati. Kena ruppati? sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi @Footnote: 1 aṅ.chakka. 22/334/460 (syā) 2 khu.dha. 25/31/17, dha.A. 1/105 (syā) @3 khu.dha. 25/43/24 4 aṅ.tika. 20/54/152

--------------------------------------------------------------------------------------------- page13.

Ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi ruppati. Ruppatīti kho bhikkhave tasmā `rūpan'ti vuccatī"ti. 1- Tattha ruppatīti kuppati ghaṭṭīyati pīḷīyati, bhijjatīti attho. Sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnachinnasarīrā jīvitakkhayampi pāpuṇanti. Uṇhena ruppanaṃ avīcimahāniraye 2- pākaṭaṃ. Tattha hi tattāya lohapaṭhaviyā nipajjāpetvā pañcavidhabandhanādikaraṇakāle sattā mahādukkhaṃ anubhavanti. Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pettivisayasmiṃ hi sattā dve tīṇi buddhantarāni kiñcideva āmisaṃ hatthena gahetvā mukhe pakkhipantā nāma na honti, antoudaraṃ ādittasusirarukkho viya hoti. Dubbhikkhe kañjikamattampi alabhitvā maraṇasattānaṃ pamāṇaṃ natthi. Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Tattha hi sattā dve tīṇi buddhantarāni hadayatemanamattaṃ vā jivhātemanamattaṃ vā udakabindumpi laddhuṃ na sakkonti. "pānīyaṃ pivissāmā"ti nadiṃ gatānaṃ jalaṃ vālikātalaṃ sampajjati. Mahāsamuddaṃ pakkhantānampi 3- samuddo piṭṭhipāsāṇoyeva hoti. Te sussantā balavadukkhapīḷitā viravanti. 4- Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Taṃ pana "katamantaṃ rūpaṃ? sanidassanaṃ sappaṭighan"tiādinā nayena abhidhamme 5- vitthāritameva. Sappantīti saddā, 6- udāharīyantīti attho. Utucittavasena dvisamuṭṭhānikā saddā. Gandhayantīti gandhā, attano vatthūni sūcayantīti attho. Rasanti te sattāti rasā, assādentīti attho. Phusīyantīti phoṭṭhabbā, ete gandhādayo catusamuṭṭhānikāva. Tesaṃ vibhāgo abhidhamme 7- vitthāritoyeva. @Footnote: 1 saṃ.kha. 17/79/71 2 ka. lokantaniraye 3 Ma. pakkhandānampi 4 Ma. vicaranti @5 abhi.saṅ. 34/586/176-7 6 Sī.,ka. saddīyantīti saddā 7 abhi.saṅ. 34/621-3/191

--------------------------------------------------------------------------------------------- page14.

Tamevatthaṃ vitthāravasena dassento "attharaṇā pāvuraṇā"tiādimāha. Tattha attharitvā nipajjīyantīti attharaṇā. Sarīraṃ veṭhetvā pārupīyantīti pāvuraṇā. Antojātādayo cattāro dāsī ca dāsā ca dāsīdāsā. Khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya katabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpītaḷākādīnipi saṅgahitāni. Hiraññanti kahāpaṇo. Suvaṇṇanti jātarūpaṃ. Tesaṃ gahaṇena lohamāsako jatumāsako dārumāsakoti sabbepi saṅgahaṃ gacchanti. Gāmanigamarājadhāniyoti ekakuṭikādi gāmo. Āpaṇayutto nigamo. Ekassa rañño āṇāpavattiṭṭhānaṃ rājadhānī. Raṭṭhanti janapadekadesaṃ. Janapadoti kāsīkosalādi janapado. Kosoti catubbidho koso hatthī asso ratho patti. Koṭṭhāgāranti tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāraṃ. Yaṃ kiñcīti anavasesapariyādānavacanaṃ. Rajanīyanti rañjetuṃ yuttaṭṭhena. Ito paraṃ tikavasena dassetuṃ atītattikaajjhattattikahīnattikaokāsattikapayogattika- kāmāvacarattikavasena 1- chattike āha. Tattha atītattike tāva attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā. Idaṃ bhavena paricchannaṃ. Paṭisandhito hi paṭṭhāya atītabhavesu nibbattā anantarabhave vā nibbattā hontu kappakoṭisatasahassamatthake vā, sabbe atītāyeva nāma. Cutito paṭṭhāya anāgatabhavesu nibbattanakā kāmā anantarabhave vā nibbattantu kappakoṭisatasahassamatthake vā, sabbe anāgatāyeva nāma. Cutipaṭisandhiantare pavattā kāmā paccuppannā nāma. Ajjhattattike "evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā"ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattā attano santāne pavattā @Footnote: 1 cha.Ma....saṃyogattika...

--------------------------------------------------------------------------------------------- page15.

Pāṭipuggalikā kāmā ajjhattā kāmā nāma. Tato bahibhūtā pana indriyabaddhā vā anindriyabaddhā vā bahiddhā nāma. Tatiyapadaṃ tadubhayavasena vuttaṃ. Hīnattike hīnāti lāmakā. Majjhimāti hīnapaṇītānaṃ majjhe bhavāti majjhimā. Avasesā uttamaṭṭhena paṇītā. Api ca upādāyupādāya hīnamajjhimapaṇītatā veditabbā. Nerayikānaṃ hi kāmā koṭippattā hīnā nāma. Te upādāya tiracchānesu nāgasupaṇṇānaṃ kāmā paṇītā nāma. Sesatiracchānagatānaṃ kāmā majjhimā nāma. Tesampi kāmā hīnā. Te upādāya mahesakkhapetānaṃ kāmā paṇītā nāma. Avasesānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya jānapadānaṃ kāmā paṇītā nāma. Paccantavāsīnaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya gāmabhojakānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya janapadasāmikānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya padesarājūnaṃ kāmā paṇītā nāma. Tesaṃ amaccānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya cakkavattirañño kāmā paṇītā nāma. Tassa amaccānaṃ kāmā majjhimā nāma. Tassapi hīnā. Te upādāya bhummadevānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ devānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya cātumahārājikadevānaṃ kāmā paṇītātiādinā nayena yāva akaniṭṭhadevānaṃ kāmā matthakappattā paṇītā nāma. Evaṃ upādāyupādāya hīnamajjhimapaṇītatā veditabbā. Okāsattike āpāyikā kāmāti avuḍḍhisaṅkhātesu 1- apagataayesu catūsu apāyesu nibbattakāmā āpāyikā. Manussesu nibbattakāmā mānusikā. Devesu nibbattakāmā dibbā. @Footnote: 1 cha.Ma. avaḍḍhisaṅkhātesu

--------------------------------------------------------------------------------------------- page16.

Payogattike 1- paccupaṭṭhitānaṃ kāmānaṃ paribhuñjanato ṭhapetvā nerayike sesaapāyasattānaṃ manussānaṃ cātumahārājike deve upādāya yāva tusitakāyikānañca devānaṃ kāmā paccupaṭṭhitā kāmā nāma. Pakatipaṭiyattārammaṇato atirekena ramitukāmatākāle yathārucitaṃ ārammaṇaṃ nimminitvā nimminitvā ramantīti nimmānaratīnaṃ devānaṃ kāmā nimmitā kāmā nāma. Attano ajjhāsayaṃ ñatvā parehi nimmite ārammaṇe sevantīti paranimmitavasavattīnaṃ kāmā paranimmitā kāmā nāma. Pariggahitāti "mayhaṃ etan"ti gahitā kāmā. Apariggahitāti tathā apariggahitā uttarakurukānaṃ kāmā. Mamāyitāti taṇhāvasena "mama etan"ti gahitā. Amamāyitāti vuttapaṭipakkhā. Sabbepi kāmāvacarā dhammāti "heṭṭhato avīcinirayaṃ pariyantaṃ karitvā"tiādinā 2- nayena vuttesu kāmāvacaradhammesu pariyāpannā. Tatrāyaṃ vacanattho:- uddānato dve kāmā vatthukāmo ca kilesakāmo cāti. Tattha kilesakāmo atthato chandarāgo. Vatthukāmo tebhūmakavaṭṭaṃ. Kilesakāmo cettha kāmetīti kāmo. Itaro kāmīyatīti. Yasmiṃ pana padese duvidhopeso kāmo pavattivasena avacarati, so ca catunnaṃ apāyānaṃ manussānaṃ channañca devalokānaṃ vasena ekādasavidho padeso kāmo ettha avacaratīti kāmāvacaro. Tattha pariyāpannadhamme sandhāya "sabbepi kāmāvacarā dhammā"ti vuttaṃ. Attano sabhāvaṃ dhārentīti dhammā. Rūpāvacarā dhammāti "heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā"tiādinā 3- nayena vuttānaṃ rūpāvacaradhammānaṃ vasena sabbepi dhammā rūpāvacaRā. Arūpāvacarā dhammāti "heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve antokaritvā"tiādinā 4- nayena vuttā sabbepi arūpāvacarā dhammā. Tattha rūpe avacarantīti rūpāvacaRā. Arūpe avacarantīti arūpāvacaRā. Taṇhāvatthukāti patiṭṭhaṭṭhena ca kāraṇaṭṭhena ca taṇhāya vatthubhūtā. Taṇhārammaṇāti te ālambitvāva 5- @Footnote: 1 cha.Ma. saṃyogattike 2 abhi.saṅ. 34/1287/294 3 abhi.saṅ. 34/1289/294 @4 abhi.saṅ. 34/1291/294

--------------------------------------------------------------------------------------------- page17.

Taṇhāpavattivasena taṇhāya ārammaṇabhūtā. Kāmanīyaṭṭhenāti paccāsiṃsitabbaṭṭhena. Rajanīyaṭṭhenāti rañjetuṃ yuttaṭṭhena. Madanīyaṭṭhenāti kulamadādimadaṃ uppādanīyaṭṭhena. Tattha "katame vatthukāmā manāpikā rūpā"tiādiṃ katvā "yaṃ kiñci rajanīyaṃ vatthun"ti pariyosānaṃ saviññāṇakaaviññāṇakavasena vuttaṃ. Avasesaṃ ekacatukkādhikachattikanti veditabbaṃ. Evaṃ vatthukāmaṃ dassetvā kilesakāmaṃ dassetuṃ "katame kilesakāmā"tiādimāha. Tattha chandoti dubbalarāgo. Rāgoti tato balavataro. Upari tayopi rāgā imehi balavataRā. Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattakamyatāchando, na dhammacchando. Kāmanavasena rajjanavasena ca kāmoyeva rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmoyeva nandī kāmanandī. Evaṃ sabbattha kāmatthaṃ viditvā taṇhāyanaṭṭhena kāmataṇhā. Sinehanaṭṭhena kāmasneho. Pariḍayhanaṭṭhena kāmapariḷāho. Mucchanaṭṭhena kāmamucchā. Gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānaṃ. Vaṭṭasmiṃ oghehi 1- osīdāpetīti kāmogho. Vaṭṭasmiṃ yojetīti kāmayogo. Daḷhavasena taṇhādiṭṭhiggahaṇaṃ upādānaṃ. Cittaṃ nīvarati pariyonandhatīti nīvaraṇaṃ. Addasanti addakkhiṃ. Kāmāti ālapanaṃ. Teti tava. Mūlanti patiṭṭhaṃ. Saṅkappāti parikappena. Na taṃ saṅkappayissāmīti taṃ parikappanaṃ na karissāmi. Na hehisīti 2- na bhavissasi. Icchamānassāti paccāsiṃsantassa. Sādiyamānassāti assādiyamānassa. Patthayamānassāti patthanaṃ uppādentassa. Pihayamānassāti pāpuṇituṃ icchaṃ uppādentassa. Abhijappamānassāti taṇhāvasena tittiṃ uppādentassa. 3- Atha vā abhivadantassa. @Footnote: 1 Sī.,ka. ogheti 2 cha.Ma. hohisīti 3 Ma.,ka. na uppādentassa

--------------------------------------------------------------------------------------------- page18.

Khattiyassa vātiādi catujjātivasena vuttaṃ. Gahaṭṭhassa vā pabbajitassa vāti liṅgavasena vuttaṃ. Devassa vā manussassa vāti upapattivasena vuttaṃ. Ijjhatīti nipphajjati. Samijjhatīti sammā nipphajjati, ijjhati visesarūpapaṭilābhavasena. Labhati dassanīyarūpapaṭilābhavasena. Paṭilabhati pasādanīyarūpapaṭilābhavasena. Adhigacchati saṇṭhānarūpapaṭilābhavasena. Vindati chavippasādarūpapaṭilābhavasena. Atha vā puññamahattena 1- ijjhati. Jātimahattena labhati. Issariyamahattena paṭilabhati. Sukhamahattena adhigacchati. Sampattimahattena vindatīti. Ekaṃsavacananti ekakoṭṭhāsavacanaṃ. "ekaṃsaṃ cīvaraṃ katvā, 2- ekaṃsabyākaraṇīyo pañho"tiādīsu 3- viya anekaṃsagahaṇapaṭikkhePo. Nissaṃsayavacananti saṃsayavirahitavacanaṃ, sandehapaṭikkhepavacananti attho. Nikkaṅkhāvacananti "kathamidaṃ kathamidan"ti kaṅkhā paṭikkhepavacanaṃ. Advejjhavacananti dvidhābhāvaṃ dvejjhaṃ, tadabhāvena 4- advejjhavacanaṃ. Dvidhābhāvavirahitaṃ "advejjhavacanā buddhā"tiādīsu 5- viya vimatipaṭikkhePo. Adveḷhakavacananti dvihadayābhāvena adveḷhakaṃ. "itihāsā"ti 6- dveḷhakapaṭikkhepavacanaṃ. Niyogavacananti ekasmiṃ atthe dve na yujjantīti niyogavacanaṃ dvidhāpathapaṭikkhePo. Aññattha pana "niyogā anāgatārammaṇā natthī"ti āgataṃ. Apaṇṇakavacananti sallāparahitaṃ 7- sāravacanaṃ aviraddhakāraṇaṃ "apaṇṇakaṃ ṭhānameke"tiādīsu 8- viya, apaṇṇakamaṇi 9- viya sappatiṭṭhavacanaṃ. Avatthāpanavacanametanti etaṃ vacanaṃ otaritvā patiṭṭhitaṃ santiṭṭhāpanaṃ ṭhapanaṃ. Yāni imasmiṃ mahāniddese vibhattiṃ āropitāni padāni, tāni vibhattiṃ gacchantāni tīhi kāraṇehi vibhattiṃ gacchanti, nānā hontāni catūhi kāraṇehi nānā bhavanti. Aparadīpanā panettha dve ṭhānāni gacchanti. Kathaṃ? tāni hi @Footnote: 1 ka. subhaggamahattena 2 vi.mahāvi. 1/349,367/264,278, vi.mahāvi. 2/463/3 @3 dī.pā. 11/312/204, aṅ.catukka. 21/42/51 4 cha.Ma. taṃabhāvena 5 khu.buddha. @33/109/458 6 cha.Ma. itihāsa, itihāsāti 7 cha.Ma. palāsarahitaṃ 8 khu.jā. 27/1/1 @9 ka. apaṇṇakakammakaraṇī

--------------------------------------------------------------------------------------------- page19.

Byañjanavasena upasaggavasena atthavasena cāti imehi tīhi kāraṇehi vibhattiṃ gacchanti. Tattha "kodho kujjhanā kujjhitattaṃ, doso dūsanā dūsitattan"ti 1- evaṃ byañjanavasena vibhattigamanaṃ veditabbaṃ. Ettha 2- hi ekova kodho byañjanavasena evaṃ vibhattiṃ labhati. 3- "ijjhati samijjhati labhati paṭilabhati gacchati adhigacchatī"ti evaṃ pana upasaggavasena vibhattigamanaṃ veditabbaṃ. "paṇḍiccaṃ kosallaṃ nepuññaṃ 4- vebhabyā cintā upaparikkhā"ti 5- evaṃ atthavasena vibhattigamanaṃ veditabbaṃ. Tesu pītipadaniddese tāva imā tisso vibhattiyo labbhanti. Pīti pāmojjanti hi byañjanavasena vibhattigamanaṃ hoti. Āmodanā pamodanā hāso pahāsoti upasaggavasena. Vitti tuṭṭhi odagyaṃ attamanatāti atthavasena. Iminā nayena sabbapadaniddesesu vibhattigamanaṃ veditabbaṃ. Nānā hontānipi nāmanānattena lakkhaṇanānattena kiccanānattena paṭikkhepanānattenāti imehi catūhi kāraṇehi nānā honti. Tattha "katamo tasmiṃ samaye byāpādo hoti? yo tasmiṃ samaye doso dūsanā"ti 6- ettha byāpādoti vā dosoti vā dvepi ete kodho eva, nāmena pana nānattaṃ gatāti evaṃ nāmanānattena nānattaṃ veditabbaṃ. Rāsaṭṭhena ca pañcapi khandhā ekova khandho hoti. Ettha pana rūpaṃ ruppanalakkhaṇaṃ, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇanti iminā lakkhaṇanānattena pañcakkhandhā honti. Evaṃ lakkhaṇanānattena nānattaṃ veditabbaṃ. "cattāro sammappadhānā:- idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya .pe. Cittaṃ paggaṇhāti padahatī"ti 7- ekameva vīriyaṃ kiccanānattena catūsu ṭhānesu āgataṃ. Evaṃ kiccanānattena nānattaṃ veditabbaṃ. @Footnote: 1 abhi.saṅ. 34/1237/284 2 cha.Ma. tattha 3 ka. gato 4 ka. nepaññaṃ 5 abhi.saṅ. @34/79/34 6 abhi.saṅ. 34/1237/284 7 dī.mahā. 10/402/267, abhi.vi. 35/390/249

--------------------------------------------------------------------------------------------- page20.

"cattāro asaddhammā kodhagarutā, na saddhammagarutā, makkhagarutā, na saddhammagarutā, lābhagarutā, na saddhammagarutā, sakkāragarutā, na saddhammagarutā"ti evamādīsu 1- pana paṭikkhepanānattena nānattaṃ veditabbaṃ. Imāni pana cattāri nānattāni na pītiyāyeva labbhanti, sabbesupi yathālābhavasena labbhanti. Pītiyā hi pītīti nāmaṃ, cittassa cittanti nāmaṃ. Pīti ca pharaṇalakkhaṇā, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇaṃ. Tathā pīti pharaṇakiccā, vedanā anubhavanakiccā, saññā sañjānanakiccā, cetanā cetayitakiccā, viññāṇaṃ vijānanakiccanti evaṃ kiccanānattena nānattaṃ veditabbaṃ. Paṭikkhepanānattaṃ pītipade natthi. Alobhādiniddese pana "alobho alubbhanā alubbhitattan"tiādinā 2- nayena labbhatīti evaṃ paṭikkhepanānattena nānattaṃ veditabbaṃ. Evaṃ sabbapadaniddesesu labbhamānavasena catubbidhampi nānattaṃ veditabbaṃ. Aparadīpanā pana padatthuti vā hoti daḷhīkammaṃ vāti evaṃ dve ṭhānāni gacchati. Yaṭṭhikoṭiyā uppīḷentena viya hi sakimeva "pītī"ti vutte etaṃ padaṃ phullitamaṇḍitavibhūsitaṃ nāma na hoti, punappunaṃ byañjanavasena, upasaggavasena, atthavasena "pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vittī"ti 3- vutte phullitamaṇḍitavibhūsitaṃ nāma hoti. Yathā hi daharakumāraṃ nhāpetvā manoramaṃ vatthaṃ paridahāpetvā pupphāni piḷandhāpetvā akkhīni añjetvā athassa nalāṭe ekameva manosilābinduṃ kareyya, na tassa ettāvatā cittatilako nāma hoti, nānāvaṇṇehi pana parivāretvā bindūsu katesu cittatilako nāma hoti. Evaṃ sampadamidaṃ veditabbaṃ. Ayaṃ padatthuti nāma. @Footnote: 1 aṅ.catukka. 21/43-4/52-3 2 abhi.saṅ. 34/104/38 3 abhi.saṅ. 34/9/22-3

--------------------------------------------------------------------------------------------- page21.

Byañjanavasena pana upasaggavasena atthavasena ca punappunaṃ bhaṇanameva daḷhīkammaṃ nāma. Yathā hi "āvuso"ti vā "bhante"ti vā "yakkho"ti vā "sappo"ti vā vutte daḷhīkammaṃ nāma na hoti, "āvuso āvuso, bhante bhante, yakkho yakkho, sappo sappo"ti vutte pana daḷhīkammaṃ nāma hoti, evameva sakiṃdeva yaṭṭhikoṭiyā uppīḷentena viya "pītī"ti vuttamatte daḷhīkammaṃ nāma na hoti, punappunaṃ byañjanavasena upasaggavasena atthavasena "pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vittī"ti vutteyeva daḷhīkammaṃ nāma hotīti evaṃ aparadīpanā dve ṭhānāni gacchati. Etissāpi vasena labbhamānakapadaniddesesu sabbattha attho veditabbo. Tattha pīṇayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā, pharaṇarasā vā, odagyapaccupaṭṭhānā. Yā pañcakāmaguṇapaṭisaṃyuttāti yā rūpādipañcakāma- koṭṭhāsapaṭisaṃyuttā pīti, sā pīṇayatīti pīti, idaṃ sabhāvapadaṃ. Pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā vā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekato karaṇaṃ "modanā"ti vuccati, evamayampi pītidhammānaṃ ekato karaṇena modanā. Upasaggavasena pana maṇḍetvā "āmodanā pamodanā"ti vuttā. Hāsetīti hāso. Pahāsetīti pahāso, haṭṭhappahaṭṭhākārānaṃ etaṃ adhivacanaṃ. Vittīti vittaṃ, dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhatāya vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimatopi pītiṃ paṭicca somanassaṃ uppajjati. Tasmā "vittī"ti vuttā. Tuṭṭhīti sabhāvasaṇṭhitāya pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā "udaggo"ti vuccati, udaggassa bhāvo odagyaṃ. Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā na attano mano nāma hoti, abhiraddhassa sukhapadaṭṭhānattā attano mano nāma

--------------------------------------------------------------------------------------------- page22.

Hoti, iti attano manatā attamanatā, sakamanatā, sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva pana sobhanabhāvo 1- cetasiko dhammo, tasmā "attamanatā cittassā"ti vuttā. Cittavicittatāya cittaṃ. Ārammaṇaṃ manati 2- jānātīti mano. Mānasanti mano eva, "antalikkhacaro pāso, yvāyaṃ carati mānaso"ti 3- hi ettha manasampayuttakadhammo "mānaso"ti vutto. "kathaṃ hi bhagavā tuyhaṃ sāvako sāsane rato appattamānaso sekkho 4- kālaṃ kayirā janesutā"ti 5- ettha arahattaṃ "mānasan"ti vuttaṃ. Idha pana mano eva mānasaṃ, byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ. Hadayanti cittaṃ. "cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī"ti 6- ettha uro "hadayan"ti vuttaṃ. "hadayā hadayaṃ maññe aññāya tacchatī"ti 7- ettha cittaṃ. "vakkaṃ hadayan"ti 8- ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena "hadayan"ti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha "pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhan"ti. 9- Tato nikkhantattā pana kusalampi gaṅgāya nikkhantā nadī gaṅgā viya godhāvarito nikkhantā godhāvarī viya ca "paṇḍaran"tveva vuttaṃ. Mano manāyatananti idha pana manogahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti "nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatanan"ti. Ettha 10- nivāsanaṭṭhānaṭṭhena ākaraṭṭhena @Footnote: 1 cha.Ma. panesā bhāvo 2 Sī.,cha.Ma. minamānaṃ 3 vi.mahā. 4/33/28, saṃ.sa. 15/151/135 @4 Sī. sekho 5 saṃ.sa. 15/159/146 6 khu.su. 25/-/369, saṃ.sa. 15/237/249 7 Ma.mū. @12/63/41 8 khu.khu. 25/-/2, dī.mahā. 10/377/251, Ma.mū. 12/110/79 9 aṅ.ekaka. @20/51/9 10 cha.Ma. tattha

--------------------------------------------------------------------------------------------- page23.

Samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke "issarāyatanaṃ, devāyatanan"tiādīsu 1- nivāsanaṭṭhānaṃ "āyatanan"ti vuccati. "suvaṇṇāyatanaṃ, rajatāyatanan"tiādīsu ākaro. Sāsane pana "manorame āyatane, sevanti naṃ vihaṅgamā"tiādīsu 2- samosaraṇaṭṭhānaṃ. "dakkhiṇāpatho gunnamāyatanan"tiādīsu sañjātideso. "tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane"tiādīsu 3- kāraṇaṃ. Idha pana sañjātidesaṭṭhena, samosaraṇaṭṭhānaṭṭhena, kāraṇaṭṭhenāti tidhāpi vattati. Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti samosaraṇaṭṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenapi āyatananti veditabbaṃ. Tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, mano eva indriyaṃ manindriyaṃ. Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. "mahāudakakkhandhotveva saṅkhaṃ gacchatī"ti 4- ettha hi rāsaṭṭhena khandho vutto. "sīlakkhandho samādhikkhandho"tiādīsu 5- guṇaṭṭhena. "addasā kho bhagavā mahantaṃ dārukkhandhan"ti 6- ettha paṇṇattimattaṭṭhena. Idha pana rūḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto "rukkhaṃ chindatī"ti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ rūḷhito "viññāṇakkhandho"ti vuttaṃ. Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ mananaṭṭhena mano. Vijānanaṭṭhena viññāṇaṃ. @Footnote: 1 Sī.,cha.Ma. vāsudevāyatananti 2 aṅ.pañcaka. 22/38/46 (syā) @3 aṅ.tika. 20/102/248-50, aṅ.pañcaka. 22/23/18 (syā), Ma.u. 14/158/144 @4 aṅ.catukka. 21/51/62 5 dī.pā. 11/355/251 6 saṃ.saḷā. 18/322/223 (syā)

--------------------------------------------------------------------------------------------- page24.

Sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ. Sahagatoti avijahito. Sahajātoti saddhiṃ niggato. Saṃsaṭṭhoti saṃsaggo hutvā ṭhito. Sampayuttoti samaṃ pakārehi yutto. Katamehi pakārehīti? ekuppādādīhi. Natthi keci dhammā kehici dhammehi sampayuttāti. Āmantā. 1- Iti hi imassa pañhassa paṭikkhepe "nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā"ti 2- evaṃ ekuppādatādīnaṃ vasena sampayogattho vutto. Iti imehi ekuppādatādīhi samaṃ pakārehi yutto sampayutto. Ekuppādoti ekato uppanno, na vināti attho. Ekanirodhoti ekato nirodho. Ekavatthukoti hadayavatthuvasena ekavatthuko. Ekārammaṇoti rūpādivasena ekārammaṇo. Ettha sahagatasaddo tabbhāve, vokiṇṇe, ārammaṇe, nissaye, saṃsaṭṭheti pañcasu atthesu dissati jinavacane. "yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā"ti 3- ettha tabbhāve veditabbo, nandirāgabhūtāti attho. "yā bhikkhave vīmaṃsā kosajjasahagatā kosajjasampayuttā"ti 4- ettha vokiṇṇe, antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. "lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā samāpattīnan"ti 5- ettha ārammaṇe, rūpārammaṇānaṃ arūpārammaṇānanti attho. "aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī"ti 6- ettha nissaye, aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. "idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ sampayuttan"ti 7- ettha saṃsaṭṭhe, sammissanti attho. Imasmimpi ṭhāne saṃsaṭṭhe āgato. Sahajātasaddo "sahajātaṃ purejātaṃ pacchājātan"ti 8- ettha viya sahajāte. Saṃsaṭṭhasaddo "gihīhi saṃsaṭṭho"ti 9- ca, "evaṃ saṃsaṭṭho bhante"ti cāti evamādīsu @Footnote: 1 abhi.ka. 37/471/284 2 abhi.ka. 37/473/285-6 @3 vi.mahā. 4/14/14, abhi.vi. 35/203/120, Ma.u. 14/374/319, saṃ.mahā. 19/1081/367 @4 saṃ.mahā. 19/832/245 5 abhi.ka. 36/3/118 6 saṃ.mahā. 19/238/114 @7 abhi.vi. 35/578/312 8 abhi.pa. 40/435/150 9 saṃ.kha. 17/3/9

--------------------------------------------------------------------------------------------- page25.

Saṃsagge. "kise thūle vivajjetvā saṃsaṭṭhā yojitā hayā"ti 1- ettha sadise. "pucimandaparivāro ambo te dadhivāhana mūlaṃ mūlena saṃsaṭṭhaṃ sākhā sākhā nisevare"ti 2- ettha upacite. "cittasaṃsaṭṭhā dhammā"ti 3- ettha cittasampayuttadhamme. Idha pana yo phalappadāne aviyogadhammo 4- viya vinibbhogaṃ akatvā ekuppādādidhammo hutvā "sampayutto"ti vuccati. Taṃvisayo. Atha vā "sahagato"ti vatvā pacchato pacchato āgatasuttena viya so na hotīti dassetuṃ "sahajāto"ti vuttaṃ. Ekato uppannarūpārūpaṃ viya sopi na hotīti dassetuṃ "saṃsaṭṭho"ti vuttaṃ. Khīrodakaṃ viya ca sopi na hotīti dassetuṃ "sampayutto"ti vuttaṃ. Vinibbhogaṃ kātuṃ asakkuṇeyyaṭṭhena hi sahuppannā dhammā sampayuttāpi atthi khīratelaṃ viya. Tathā vippayuttāpi khīrato apanītaṃ navanītaṃ viya. Evaṃ lakkhaṇasampayutto ekuppādādilakkhaṇoyeva hotīti dassetuṃ "ekuppādo"tiādi vuttaṃ. Ettha ekuppādasahajātānaṃ kiṃ nānattaṃ? uppāde antaravirahito ekuppādo. Khīrakālamuttassāpi dadhino mathane mathane 5- pākaṭaṃ navanītaṃ viya purebhattapacchābhattavasena ekadivasameva jāto viya so na hotīti dassetuṃ ekakkhaṇe nibbattoti sahajāto. Ekavatthukoti patiṭṭhaṭṭhena ekaparicchedena ekavatthuko, dvinnaṃ bhikkhūnaṃ ekavatthukatā viya ṭhānantaravirahito. Ekārammaṇoti aniyatekārammaṇo na cakkhuviññāṇaṃ viyāti evameke vaṇṇayanti. Maccoti mūlapadaṃ. Rūpādīsu satto laggo laggitoti satto. Vuttañhetaṃ "satto sattoti bhante vuccati, kittāvatā nu kho bhante `satto'ti vuccatīti? rūpe kho rādha yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā `satto'ti vuccatī"ti. 6- Sattayogena vā satto. Sugatiduggatiṃ naratīti @Footnote: 1 khu.jā. 28/70/133 2 khu.jā. 27/72/51 3 abhi.saṅ. 34/59/12 @4 Ma.,ka. aviyogadhammā 5 Ma. mathante mathante 6 saṃ.kha. 17/161/153, khu.mahā. 29/31/26 @(syā)

--------------------------------------------------------------------------------------------- page26.

Naro. 1- Manuno puttoti mānavo. Upakaraṇena sayaṃ posayatīti poso. Puṃ vuccati nirayo, taṃ galatīti puggalo. Jīvitindriyaṃ dhāretīti jīvo. Cutito jātiṃ gacchatīti jāgu. Jiyatīti jantu. Indriyena gacchatīti indagu. Atha vā indriyabhūtena kammunā gacchatīti indagu. "hindagū"tipi pāḷi. Hindanti maraṇaṃ, taṃ gacchatīti hindagu. Manuto jātoti manujo. Yaṃ sādiyatīti yaṃ rūpādiṃ assādiyati. Sesaṃ vuttanayameva. Ito paraṃ vuttamatthaṃ nigamento tenāha bhagavā:- "kāmaṃ kāmayamānassa .pe. Laddhā macco yadicchatī"ti. Ito paraṃ ettakampi avatvā visesamattameva vakkhāma. [2] Tassa ce kāmayamānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te kāmā parihāyanti ce. Sallaviddhova ruppatīti atha so ayomayādinā sallena viddho viya pīḷīyati. Ito paraṃ vuttaṃ vajjetvā avuttesu yaṃ yaṃ anuttānaṃ, taṃ tadeva kathayissāmi. Cakkhupīṇanaṃ ārammaṇaṃ pāpuṇanavasena yāyati gacchati. Dassanīyavasena piyattaṃ ārammaṇavasena appāpetīti niyyati. Savanīyaṃ hutvā kaṇṇasotapīṇanaṃ ārammaṇavasena parikaḍḍhatīti vuyhati. Saritabbaṃ hutvā cittapīṇanaṃ ārammaṇavasena gahetvā upasaṃharīyatīti saṃharīyati. Yathāti opammatthe nipāto. Hatthinā yāyati gacchatīti hatthiyānena vā, vāiti vikappatthe. Assena yāyati gacchatīti assayānena vā. Goyuttavayhādiyānaṃ goyānaṃ, tena goyānena. Ajayānādīsupi eseva nayo. Iṭṭhavasena jāto sañjāto. @Footnote: 1 Ma. nayatīti naro

--------------------------------------------------------------------------------------------- page27.

Ārammaṇapiyattavasena nibbatto abhinibbatto. Ārammaṇamanāpabhāvena pātubhūto. Atha vā kāmarāgavasena jāto sañjāto. Kāmanandivasena nibbatto abhinibbatto. Kāmataṇhāvasena kāmasinehavasena kāmacchandavasena kāmapariḷāhavasena ca pātubhūtoti veditabbo. Te vā kāmā parihāyantīti te vatthukāmādayo parihāyanti vigacchanti. So vā kāmehi parihāyatīti eso khattiyādipuggalo vatthukāmādikāmehi parihāyati vigacchati "pubbeva maccaṃ vijahanti bhogā, macco dhane pubbataraṃ jahātī"ti evamādīsu 1- viya. Kathanti kena pakārena. Tiṭṭhantassevāti dharantasseva. Te bhogeti te vatthukāmādayo bhoge. Rājāno vāti paṭhabyādirājāno. Harantīti gahetvā gacchanti, apaharanti vā. Corā vāti sandhicchedādikā. Aggi vāti dāvaggiādi. Ḍahatīti jhāpeti bhasmaṃ karoti. Udakaṃ vāti oghādiudakaṃ. Vahatīti gahetvā mahāsamuddaṃ pāpeti. Appiyā vāti akantā amanāpā. Dāyādā harantīti dāyajjavirahitā assāmikā haranti. Nihitaṃ vāti nidhānaṃ katvā ṭhapitaṃ. Nādhigacchatīti na vindati na paṭilabhati, na passatīti attho. Duppayuttāti visamappayogena yojitā kasivāṇijjādikammantā. Bhijjantīti bhedaṃ pāpuṇanti, nappavattantīti attho. "bhañjanti rathaṃ ayānakā"tiādīsu 2- sambhavo veditabbo. Kule vā kulajjhāpako 3- uppajjatīti khattiyādikule kulajhāpako 4- kule antimapuriso nibbattati. "kule vā kulaṅgāro"tipi 5- pāḷi. Yo te bhoge vikiratīti yo eso kule pacchimako te hiraññādibhoge khepeti. Vidhamatīti viyogaṃ karoti, dūre khipati. Viddhaṃsetīti vināseti adassanaṃ gameti. Atha vā itthīdhutto hutvā vikirati. Surādhutto hutvā vidhamati. Akkhadhutto hutvā viddhaṃseti. Vikirati vā uppannaṃ āyaṃ ajānanena. Vidhamati vissajjanamukhaṃ ajānanena. Viddhaṃseti ṭhapitaṭṭhāne ārakkhaṃ asaṃvidhānenāti evamādinā yojetabbaṃ. @Footnote: 1 khu.jā. 27/1/124 2 khu.jā. 28/296/95 3 cha.Ma. kulaṅgāro. evamuparipi @4 Sī. kulaghātako, Ma. kulajhāmako 5 cha.Ma. kulaṅkarotipi

--------------------------------------------------------------------------------------------- page28.

Aniccatāyeva aṭṭhamīti vināsabhāvo eva aṭṭhamo. Hāyantīti adassanaṃ yanti. Parihāyantīti na puna paññāyanti. Paridhaṃsentīti ṭhānato apagacchanti. Pariccajanti 1- paggharanti. Antaradhāyantīti antaradhānaṃ adassanaṃ gacchanti. Vippalujjantīti cuṇṇavicuṇṇā hutvā apagacchanti. Tiṭṭhanteva te bhogāti tesaṃ bhogānaṃ ṭhitakāle "tiṭṭhante nibbute vā"ti evamādīsu 2- viya. Soti so bhogasāmiko puggalo. Cavati devalokato. Marati manussalokato. Vippalujjati nāgasupaṇṇādilokato. Atha vā hāyati dhaññakoṭṭhāgāravasena. Parihāyati dhanakoṭṭhāgāravasena. Paridhaṃsati balibaddahatthiassādivasena. Paripatati dāsīdāsavasena. Antaradhāyati dārābharaṇavasena. Nassati udakādivasenāti eke vaṇṇayanti. Ayomayenāti kāḷalohādinibbattena. Sallenāti kaṇḍena. Aṭṭhimayenāti manussaṭṭhiṃ ṭhapetvā avasesena. Dantamayenāti hatthidantādinā. Visāṇamayenāti govisāṇādinā. Kaṭṭhamayenāti veḷukaṭṭhādinā. Viddhoti vuttappakārasallānaṃ aññataraññatarena pahaṭo. Ruppatīti vikirati, vikāraṃ āpajjati. Kuppatīti calati, kodhaṃ 3- uppādeti. Ghaṭṭīyatīti ghaṭṭito hoti. Pīḷīyatīti pīḷito hoti. Laddhappahāro kuppati. "tatiyadivase salākaṃ pavesetvā dhovanakāle ghaṭṭīyati. Khārappadāne pīḷīyati. Pahāradhovane vā ruppati. Tasmiṃ dukkhuppādane kuppati. Salākappavesane pīḷīyati. Khārappadāne ghaṭṭīyatī"ti evameke vaṇṇayanti. Byādhitoti laddhappahāro hutvā pīḷito. Domanassitoti domanassappatto. Vipariṇāmaññathābhāvāti pakatibhāvaṃ jahitvā aññathābhāvaṃ upanītena, antososādi soko ca vācāvippalāpo paridevo ca kāyapīḷanādi dukkhañca cittapīḷanādi domanassañca bhuso āyāso upāyāso ca. Ete vuttappakārā sokādayo uppajjanti samudācāraṃ gacchanti. @Footnote: 1 cha.Ma. paripatanti 2 khu.vi. 26/806/80 3 cha.Ma. kopaṃ

--------------------------------------------------------------------------------------------- page29.

[3] Tatiyagāthāyaṃ saṅkhepattho:- yo pana ime kāme tattha chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ viya parivajjeti, so bhikkhu sabbalokaṃ vipphāretvā 1- ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattatīti. Yoti vibhajitabbaṃ padaṃ. Yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā yoti atthapadaṃ, tañca aniyamena puggalaṃ dīpeti. Tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ yosaddameva āha. Tasmā ettha evamattho veditabbo. Yoti yo kocīti. Yasmā yo koci nāma, so avassaṃ yathāliṅgayathāyuttayathāvihitayathāp- pakārayaṃṭhānappattayaṃdhammasamannāgatavasena ekenākārena paññāyati, tasmā taṃ tattha ñāpetuṃ taṃ pabhedaṃ 2- pakāsento "yādiso"tiādimāha. Tattha yādisoti liṅgavasena yādiso vā tādiso vā hotu, dīgho vā rasso vā kāḷo vā odāto vā maṅguracchavi vā kiso vā thūlo vāti attho. Yathāyuttoti yogavasena yena vā tena vā yutto hotu, navakammayutto vā uddesayutto vā vāsadhurayutto vāti attho. Yathāvihitoti yathāṭhapito navakammādhiṭṭhāyikādivasena. Yathāpakāroti yathāpakārena patiṭṭhito padīpanāyakādivasena. 3- Yaṃṭhānappattoti yaṃ ṭhānantaraṃ patto senāpatiseṭṭhiṭṭhānādivasena. Yaṃdhammasamannāgatoti yena dhammena upāgato dhutaṅgādivasena. Vikkhambhanato vāti upacārappanāsamādhīhi kilesānaṃ dūrīkaraṇato vā ghaṭappahārena sevālānaṃ viya. Samucchedato vāti puna appavattiṃ katvā accantato maggena kilesānaṃ ucchinnamūlato pahānavasena samucchedato vā. Aṭṭhikaṅkalūpamā kāmātiādīni ekādasapadāni vipassanāvasena vuttāni. @Footnote: 1 ka. visaritvā 2 cha.Ma. bhedaṃ 3 Sī.,ka. parisanāyakādivasena

--------------------------------------------------------------------------------------------- page30.

Buddhānussatiṃ bhāventopītiādīni cha padāni maraṇānussatiṃ bhāventopi. Upasamānussatiṃ bhāventopīti imāni ca upacārajjhānavasena vuttāni. Ānāpānassatiṃ bhāventopi. Kāyagatāsatiṃ bhāventopi. Paṭhamajjhānaṃ bhāventopītiādīni nevasaññānāsaññāyatanasamāpattiṃ bhāventopīti pariyosānāni appanājjhānavasena vuttāni. Tattha aṭṭhikaṅkalūpamā kāmāti sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ aṭṭhikaṅkalaṃ upamā etesaṃ kāmānanti aṭṭhikaṅkalūpamā kāmā. Appassādaṭṭhenāti "appaṃ parittaṃ sukhassādaṃ ādīnavo ettha bhiyyo"ti dassanaṭṭhena. Passantoti "yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā"ti ñāṇacakkhunā passanto. Parivajjetīti dūraṃ gameti. Vuttañhetaṃ bhagavatā:- seyyathāpi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa, tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ upasumbheyya. 1- Taṃ kiṃ maññasi gahapati? api nu kho so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ palehanto jighacchādubbalyaṃ paṭivineyyāti. No hetaṃ bhante. Taṃ kissa hetu? aduṃ hi bhante aṭṭhikaṅkalaṃ sunikkantaṃ Nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assāti. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati "aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, yattha sabbaso lokāmisupādānā aparisesā nirujjhanti, tameva upekkhaṃ bhāvetīti. 2- @Footnote: 1 ka. paccupaṭṭheyya 2 Ma.Ma. 13/42/29

--------------------------------------------------------------------------------------------- page31.

Gijjhādīhi sādhāraṇā maṃsapesi upamā etesanti maṃsapesūpamā. Bahunnaṃ sādhāraṇaṭṭhena bahusādhāraṇā. Ādittaṃ tiṇukkaṃ upamā etesanti tiṇukkūpamā. Anudahanaṭṭhenāti hatthādijjhāpanaṭṭhena. Sādhikaporisappamāṇā vītacchikānaṃ vītadhūmānaṃ aṅgārānaṃ pūrā aṅgārakāsu upamā etesanti aṅgārakāsūpamā. Mahāpariḷāhaṭṭhenāti mahantaparitāpanaṭṭhena. Ārāmarāmaṇeyyādikaṃ supinaṃ upamā etesanti supinakūpamā. Ittarapaccupaṭṭhānaṭṭhenāti 1- appatvā, na upagantavā tiṭṭhanaṭṭhena. Yācitena laddhaṃ yānādibhaṇḍaṃ upamā etesanti yācitakūpamā. Tāvakālikaṭṭhenāti anibandhanaṭṭhena. Sampannaphalarukkho upamā etesanti rukkhaphalūpamā. Sambhañjanaparibhañjanaṭṭhenāti sākhābhañjanaṭṭhena ceva samantato bhañjitvā rukkhapātanaṭṭhena ca. Asi ca sūnā ca upamā etesanti asisūnūpamā. Adhikuṭṭanaṭṭhenāti chindanaṭṭhena. Sattisūlaṃ upamā etesanti sattisūlūpamā. Vinivijjhanaṭṭhenāti nipatetvā 2- gamanaṭṭhena. Bhayajananaṭṭhena sappasiraṃ upamā etesanti sappasirūpamā. Sappaṭibhayaṭṭhenāti saha abhimukhe bhayaṭṭhena. Dukkhajananaṃ aggikkhandhaṃ upamā etesanti aggikkhandhūpamā. Mahābhitāpanaṭṭhenāti mahantaabhitāpakāyapīḷāuppādanaṭṭhenāti kāmaṃ parivajjetīti. Vuttañhetaṃ:- seyyathāpi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍīyeyya, tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ vissajjeyyuṃ. Taṃ kiṃ maññasi gahapati? sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya. So tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhanti. Evaṃ bhante. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati "maṃsapesūpamā kāmā vuttā bhagavatā .pe. Tameva upekkhaṃ bhāveti. Seyyathāpi gahapati puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kiṃ maññasi gahapati? sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya. @Footnote: khu.mahā. 29/12/7 (syā) 2 Sī. nibbaṭṭetvā

--------------------------------------------------------------------------------------------- page32.

Tassa sā ādittā tiṇukkā hatthaṃ vā ḍaheyya, bāhaṃ vā ḍaheyya, aññataraṃ vā aññataraṃ vā aṅgappaccaṅgaṃ ḍaheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhanti. Evaṃ bhante. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati "tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā .pe. Tameva upekkhaṃ bhāveti. Seyyathāpi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītacchikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo, tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kiṃ maññasi gahapati? api nu so puriso iti citi ceva kāyaṃ Sannāmeyyāti. Evaṃ bhante. Taṃ kissahetu? viditaṃ hi bhante tassa Purisassa "imañca ahaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkhan"ti. Evameva kho gahapati ariyasāko iti paṭisañcikkhati "aṅgārakāsūpamā kāmā vuttā bhagavatā .pe. Tameva upekkhaṃ bhāveti. Seyyathāpi gahapati puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ, so paṭibuddho na kiñci paṭipasseyya. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati "supinakūpamā kāmā vuttā bhagavatā .pe. Tameva upekkhaṃ bhāveti. Seyyathāpi gahapati puriso yācitakaṃ bhogaṃ yācitvā yānaṃ vā poriseyyaṃ pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya "bhogī vata bho puriso, evaṃ kira bhogino bhogāni bhuñjantī"ti. Tamenaṃ sāmikā yattha yattheva tāni passeyyuṃ, tattha tattheva tāni hareyyuṃ. Taṃ kiṃ maññasi gahapati? alaṃ nu kho tassa purisassa aññathattāyāti. Evaṃ bhante. Taṃ kissahetu? sāmino hi bhante tāni harantīti. Evameva

--------------------------------------------------------------------------------------------- page33.

Kho gahapati ariyasāvako iti paṭisañcikkhati "yācitakūpamā kāmā vuttā bhagavatā .pe. Tameva upekkhaṃ bhāveti. Seyyathāpi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatrassa rukkho sampannaphalo ca upapannaphalo ca. Na cassu kānici phalāni bhūmiyaṃ patitāni. Atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa "ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ āropituṃ. Yannūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañca khādeyyaṃ, ucchaṅgañca pūreyyan"ti. So taṃ rukkhaṃ ārohitvā yāvadatthañca khādeyya, ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya, so taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa "ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni, na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ. Yannūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ, uccaṅgañca pūreyyan"ti. So taṃ rukkhaṃ mūlatova chindeyya. Taṃ kiṃ maññasi gahapati? amuko so Puriso paṭhamaṃ rukkhaṃ ārūḷho. Sace so na khippameva oroheyya. Tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya. So tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhanti. Evaṃ bhante. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati "rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā

--------------------------------------------------------------------------------------------- page34.

Yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tameva upekkhaṃ bhāvetīti. 1- Evaṃ aṭṭhikaṅkalādikaaggikkhandhūpamapariyosānato vipassanaṃ dassetvā idāni upacārasamādhiṃ dassento "buddhānussatiṃ bhāvento"tiādimāha. Tattha punappunaṃ uppajjanato sati eva anussati. Pavattitabbaṭṭhānamhiyeva ca pavattattā saddhāpabbajitassa kulaputtassa anurūpā satītipi anussati. Buddhaṃ ārabbha uppannā anussati buddhānussati. Arahattādibuddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ, taṃ buddhānussatiṃ. Bhāventoti vaḍḍhento brūhento. Dhammaṃ ārabbha uppannā anussati dhammānussatiṃ, svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṃghaṃ ārabbha uppannā anussati saṃghānussati, supaṭipannatādisaṃgha- guṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati, devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya 2- satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati, ānāpānanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati, ekabhavapariyāpannajīvitindriyupaccheda- saṅkhātamaraṇārammaṇāya satiyā etaṃ adhivacanaṃ. Kucchitānaṃ kesādīnaṃ paṭikūlānaṃ āyattā ākarattā kāyoti saṅkhyaṃ gate sarīre gatā pavattā sati kāyagatāsati, tādisaṃ vā kāyaṃ gatā sati "kāyagatasatī"ti vattabbe rassaṃ akatvā "kāyagatāsatī"ti vuttaṃ. Kesādikesu kāyakoṭṭhāsesu @Footnote: 1 Ma.Ma. 13/43-48/29 2 Ma. muttacāgatādicāgārammaṇāya

--------------------------------------------------------------------------------------------- page35.

Paṭikūlanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati upasamānussati, sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ. Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamajjhānaṃ bhāvento. Pītisukhacittekaggatāsampayuttaṃ dutiyajjhānaṃ bhāvento. Sukhacittekaggatāsampayuttaṃ tatiyajjhānaṃ bhāvento. Upekkhācittekaggatāsampayuttaṃ catutthajjhānaṃ bhāvento .pe. Nevasaññānāsaññāyatanaṃ bhāventopi kāme parivajjetīti. Vikkhambhanappahānaṃ dassetvā idāni samucchedena kāmānaṃ pahānaṃ dassetuṃ "sotāpattimaggaṃ bhāventopī"tiādimāha. Tattha maggasotassa āpajjanaṃ sotāpatti, sotāpattiyā maggo sotāpattimaggo. Apāyagamanīye kāmeti ye hi apāyaṃ gacchanti, te apāyagamanīye kāme samucchedato sotāpattimaggaṃ bhāvento parivajjeti. Paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Taṃ maggaṃ bhāvento. Oḷāriketi pariḷāhappatte. Paṭisandhivaseneva kāmabhavaṃ nāgacchatīti anāgāmī, tassa maggo anāgāmimaggo. Taṃ maggaṃ bhāvento. Aṇusahagateti sukhumabhāvappatte. Kilesehi ārakattā, kilesārīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, pāpakaraṇe rahābhāvā, paccayādīnaṃ arahattā ca arahaṃ, arahato bhāvo arahattaṃ. Kintaṃ? arahattaphalaṃ. Arahattassa maggo arahattamaggo. Taṃ arahattamaggaṃ bhāvento. Sabbena sabbanti sabbenākārena sabbaṃ. Sabbathā sabbanti sabbappakārena sabbaṃ. Asesaṃ nissesanti niravasesaṃ gandhamattampi aṭṭhapetvā. Atha vā sabbena sabbaṃ mūlavasena. Sabbathā sabbaṃ ākāranippadesavasena. Asesaṃ nissesaṃ bhāvanānippadesavasena. Tathā purimena duccaritābhāvena. Dutiyena pariyuṭṭhānābhāvena. Tatiyena anusayābhāvena evameke vaṇṇayanti. Sappo vuccati ahīti yo koci saranto gacchati. Kenaṭṭhenāti kena atthena. Saṃsappanto gacchatīti yasmā sammā saṃsaranto 1- gacchatīti sapPo. Bhujantoti vaṅkavaṅko @Footnote: 1 Ma. saṅkanto

--------------------------------------------------------------------------------------------- page36.

Hutvā. Pannasiroti nipannasīso hutvā. Sirena supatīti sīsaṃ bhogantare katvā supanabhāvena sirasā supatīti sarīsaPo. Bile sayatīti bilāsayo. "bilasayo"tipi pāḷi, taṃ sundaraṃ. Guhāyaṃ setīti guhāsayo. Dāṭhā tassa āvudhoti tassa sappassa duve dāṭhā paharaṇasatthasaṅkhāto āvudho. Visaṃ tassa ghoranti tassa sappassa byāpakasaṅkhātaṃ visaṃ dāruṇaṃ kakkhaḷaṃ. Jivhā tassa duvidhāti tassa sappassa dvedhā jivhā. Dvīhi jivhāhi rasaṃ sāyatīti duvidhāhi jivhāhi rasaṃ jānāti assādaṃ vindati sādiyatīti. Jīvituṃ kāmayatīti jīvitukāmo. Amarituṃ kāmayatīti amaritukāmo. Sakhaṃ kāmayatīti sukhakāmo. Dukkhapaṭikūloti dukkhaṃ anicchamāno. Pādenāti attano pādena. Sappasiranti sappassa sīsaṃ. Vajjeyyāti dūrato vajjeyya. Vivajjeyyāti tassa pamāṇena. Parivajjeyyāti samantato. Abhinivajjeyyāti catutthappamāṇena. 1- Atha vā purimena sīsato. Dutiyatatiyena dvīhi passehi. Catutthena pacchato. "kāme pana appattassa pariyesanamūladukkhavatthubhāvena vajjeyya. Pattassa ārakkhamūladukkhavatthubhāvena vivajjeyya. Aññāṇapariḷāhadukkhavatthubhāvena parivajjeyya. Vināsamukhe piyavippayogadukkhavatthubhāvena abhinivajjeyyā"ti evameke vaṇṇayanti. Rañjanavasena rāgo. Balavarañjanaṭṭhena sārāgo. Visaye sattānaṃ anu anu nayanato anunayo. Anurujjhatīti anurodho, kāmetīti attho. Yattha katthaci bhave sattā etāya nandantīti nandī, sayaṃ vā nandatīti nandī. Nandī ca sā rañjanaṭṭhena rāgo cāti nandirāgo. Tattha ekasmiṃ ārammaṇe sakiṃ uppannā taṇhā nandī, punappunaṃ uppajjamānā nandirāgoti vuccati. Cittassa sārāgoti yo heṭṭhā "balavarañjanaṭṭhena sārāgo"ti vutto, so na sattassa, cittasseva sārāgoti attho. Icchanti etāya ārammaṇānīti icchā. Bahalakilesabhāvena mucchanti etāya pāṇinoti mucchā. Gilitvā pariniṭṭhapetvā gahaṇavasena ajjhosānaṃ. Iminā sattā @Footnote: 1 Sī. catuhatthappamāṇena

--------------------------------------------------------------------------------------------- page37.

Gijjhanti gedhaṃ āpajjantīti gedho. Bahalaṭṭhena vā gedho. "gedhaṃ vā pana pavanasaṇḍan"ti 1- hi bahalaṭṭheneva vuttaṃ. Anantarapadaṃ upasaggavasena vaḍḍhitaṃ, sabbato bhāgena vā gedhoti paligedho. Sajjanti etenāti saṅgo. Lagganaṭṭhena vā saṅgo. Osīdanaṭṭhena paṅko. Ākaḍḍhanavasena ejā. "ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā"ti hi vuttaṃ. Vañcanaṭṭhena māyā. Vaṭṭasmiṃ sattānaṃ jananaṭṭhena janikā. "taṇhā janeti purisaṃ, cittamassa vidhāvatī"ti 2- hi vuttaṃ. Vaṭṭasmiṃ satte dukkhena saṃyojayamānā janetīti sañjananī. Ghaṭanaṭṭhena sibbinī. Ayaṃ hi vaṭṭasmiṃ satte cutipaṭisandhivasena sibbati ghaṭeti tunnakāro viya pilotikāya pilotikaṃ, tasmā "ghaṭanaṭṭhena sibbinī"ti vuttā. Anekappakāraṃ visayajālaṃ taṇhāvipphanditanivesasaṅkhātaṃ vā jālamassā atthīti jālinī. Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā. Allaṭṭhena vā saritā. Vuttañhetaṃ "saritāni sinehitāni ca somanassāni bhavanti jantuno"ti. 3- Allāni ceva siniddhāni cāti ayaṃ hettha attho. Anayabyasanāpādanaṭṭhena kummānubandhasuttakaṃ viyāti suttaṃ. Vuttañhetaṃ "suttakanti kho bhikkhave nandirāgassetaṃ adhivacanan"ti. 4- Rūpādīsu vitthataṭṭhena visaṭā. Tassa tassa paṭilābhatthāya satte āyūhāpetīti āyūhinī. Ukkaṇṭhituṃ apadānato sahāyaṭṭhena dutiyā. Ayaṃ hi sattānaṃ vaṭṭasmiṃ ukkaṇṭhituṃ na deti, gatagataṭṭhāne piyasahāyo viya abhiramāpeti. Teneva vuttaṃ:- "taṇhādutiyo puriso dīghamaddhānasaṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattatī"ti. 5- Paṇidhānakavasena paṇidhi. Bhavanettīti bhavarajju. Etāya hi sattā rajjuyā gīvāyaṃ baddhā goṇā viya icchiticchitaṭṭhānaṃ niyyanti. Taṃ taṃ ārammaṇaṃ vanati @Footnote: 1 Sī. gedhānaṃ saṇḍanti 2 saṃ.sa. 15/55/42 3 khu.dha. 25/341/75 4 saṃ.ni. @16/159/218 5 khu.iti. 25/15/241,105/324, aṅ.catukka 21/9/11, khu.mahā. @29/891/558 (syā), khu.cuḷa. 30/595/291 (syā)

--------------------------------------------------------------------------------------------- page38.

Bhajati allīyatīti vanaṃ, vanati yācatīti vā vanaṃ. Vanathoti byañjanena padaṃ vaḍḍhitaṃ. Anatthadukkhānaṃ vā samuṭṭhāpanaṭṭhena gahanaṭṭhena ca vanaṃ viyāti vanaṃ. Balavataṇhāyetaṃ nāmaṃ. Gahanataraṭṭhena pana tato balavatarā vanatho nāma. Tena vuttaṃ:- "vanaṃ chindatha mā rukkhaṃ vanato jāyate bhayaṃ chetvā vanañca vanathañca nibbanā hotha bhikkhavo"ti. 1- Santhavanavasena santhavo, saṃsaggoti attho. So duvidho taṇhāsanthavo mittasanthavo ca. Tesu idha taṇhāsanthavo adhippeto. Sinehavasena sneho. Ālayakaraṇavasena kampamānā apekkhatīti apekkhā. Vuttampi cetaṃ "imāni te deva caturāsītinagarasahassāni kusāvatīrājadhānippamukhāni, ettha deva chandaṃ janehi, jīvite apekkhaṃ karohī"ti. 2- Ālayaṃ karohīti ayaṃ hettha attho. Pāṭiyekke pāṭiyekke ārammaṇe bandhatīti paṭibandhu, ñātakaṭṭhena vā pāṭiyekko bandhūtipi paṭibandhu. Niccasannissitaṭṭhenapi sattānaṃ taṇhāsamo bandhu nāma natthi. Ārammaṇānaṃ asanato āsā, ajjhottharaṇato ceva tittiṃ anugantvāva paribhuñjanato cāti attho. Āsīsanavasena āsīsanā. Āsīsitassa bhāvo āsīsitattaṃ. Idāni tassā pavattiṭṭhānaṃ dassetuṃ "rūpāsā"tiādi vuttaṃ. Tattha āsīsanavasena āsāti āsāya atthaṃ gahetvā rūpe āsā rūpāsā. Evaṃ navapi padāni veditabbāni. Ettha ca purimāni pañca pañcakāmaguṇavasena vuttāni, parikkhāralobhavasena chaṭṭhaṃ. Taṃ visesato pabbajitānaṃ, tato parāni tīṇi atittiyavatthuvasena gahaṭṭhānaṃ. Na hi tesaṃ dhanaputtajīvitehi aññaṃ piyataraṃ atthi. "idaṃ mayhaṃ, idaṃ mayhan"ti vā "asukena me idaṃ dinnaṃ, idaṃ dinnan"ti vā evaṃ satte jappāpetīti jappā. Parato dve padāni upasaggena vaḍḍhitāni, tato paraṃ aññenākārena @Footnote: 1 khu.dha. 25/283/65 2 dī.mahā. 10/266/165

--------------------------------------------------------------------------------------------- page39.

Vibhajituṃ āraddhattā puna "jappā"ti vuttaṃ. Jappanākāro jappanā. Jappitassa bhāvo jappitattaṃ. Punappunaṃ visaye lumpati ākaḍḍhatīti lolupo, lolupassa bhāvo loluppaṃ. Loluppanākāro loluppāyanā. Loluppasamaṅgino bhāvo loluppāyitattaṃ. Pucchañjikatāti yāya taṇhāya lābhaṭṭhānesu pucchaṃ cālayamānā sunakhā viya kampamānā vicaranti, taṃ tassā kampanataṇhāya nāmaṃ. Sādhu manāpamanāpe visaye kāmetīti sādhukāmo, tassa bhāvo sādhukamyatā. Mātāmātucchātiādike ayuttaṭṭhāne rāgoti adhammarāgo. Yuttaṭṭhānepi balavā hutvā uppannalobho visamalobho. "rāgo visaman"tiādivacanato 1- yuttaṭṭhāne vā ayuttaṭṭhāne vā uppanno chandarāgo adhammaṭṭhena adhammarāgo. Visamaṭṭhena visamalobhoti veditabbo. Ārammaṇānaṃ nikāmanavasena nikanti. Nikāmanākāro nikāmanā. Patthanavasena 2- patthanā. Pihāyanavasena pihanā. Suṭṭhu patthanā sampatthanā. Pañcasu kāmaguṇesu taṇhā kāmataṇhā. Rūpārūpabhavesu taṇhā bhavataṇhā. Ucchedasaṅkhāte vibhave taṇhā vibhavataṇhā. Suddhe rūpabhavasmiṃyeva taṇhā rūpataṇhā. Arūpabhave taṇhā arūpataṇhā. Ucchedadiṭṭhisahagato rāgo, nirodhe taṇhā nirodhataṇhā. Rūpe taṇhā rūpataṇhā. Sadde taṇhā saddataṇhā. Gandhataṇhādīsupi eseva nayo. Oghādayo vuttatthāva. Kusaladhamme āvaratīti āvaraṇaṃ. Chādanavasena chadanaṃ. Satte vaṭṭasmiṃ bandhatīti bandhanaṃ. Cittaṃ upahantvā kilissati saṃkiliṭṭhaṃ karotīti upakkileso. Thāmagataṭṭhena anu anu setīti anusayo. Uppajjamānaṃ cittaṃ pariyuṭṭhātīti pariyuṭṭhānaṃ, uppajjituṃ apadānena kusalācāraṃ 3- gaṇhātīti attho. "corā magge pariyuṭṭhiṃsu, dhuttā magge pariyuṭṭhiṃsū"tiādīsu 4- hi maggaṃ gaṇhiṃsūti attho. Evamidhāpi gahaṇaṭṭhena pariyuṭṭhāna veditabbaṃ. Paliveṭhanaṭṭhena latā viyāti latā. "latā ubbhijja 5- tiṭṭhatī"ti 6- āgataṭṭhānepi ayaṃ taṇhā latāva vuttā. Vividhāni vatthūni icchatīti vevicchaṃ. Vaṭṭadukkhassa mūlanti @Footnote: 1 abhi.vi. 35/924/449 2 abhi.A. 1/1065/424, cha.Ma. patthayanavasena, ka. vatthussa @paṭṭhanavasena 3 cha.Ma. kusalavāraṃ 4 vi.cūḷa. 7/430/263 5 cha.Ma. uppajja 6 khu.dha. @25/340/75

--------------------------------------------------------------------------------------------- page40.

Dukkhamūlaṃ. Tasseva dukkhassa nidānanti dukkhanidānaṃ. Taṃ dukkhaṃ ito pabhavatīti dukkhappabhavo. Bandhanaṭṭhena pāso viyāti pāso, mārassa pāso mārapāso. Duruggilanaṭṭhena baḷisaṃ viyāti baḷisaṃ, mārassa baḷisaṃ mārabaḷisaṃ. Taṇhābhibhūtā mārassa visayaṃ nātikkamanti, tesaṃ upari māro vasaṃ vattetīti iminā pariyāyena mārassa visayoti māravisayo. Sandanaṭṭhena taṇhāva nadī taṇhānadī. Ajjhottharaṇaṭṭhena taṇhāva jālaṃ taṇhājālaṃ. Yathā sunakhā gaddūlabaddhā yadicchakaṃ niyyanti, evaṃ taṇhābaddhā sattāti daḷhabandhanaṭṭhena gaddūlaṃ viyāti gaddūlaṃ, taṇhāva gaddūlaṃ taṇhāgaddūlaṃ. Duppūraṇaṭṭhena taṇhāva samuddo taṇhāsamuddo. Abhijjhāyanaṭṭhena abhijjhā. Lubbhanti etena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Sampayuttakānaṃ akusalānaṃ patiṭṭhaṭṭhena mūlaṃ. Visattikātīti visattikā iti. Kenatthenāti kena sabhāvena. Visatāti patthatā 1- rūpādīsu. Visālāti vipulā. Visaṭāti tebhūmakabyāpakavasena visaṭā. Purimavacanameva takārassa ṭakāraṃ katvā byañjanavibhāgaṃ katvā vuttaṃ. Visakkatīti parisappati sahati vā. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahati. Osakkanaṃ vipphandanaṃ vā "visakkanan"tipi vadanti. "kusalākusalānaṃ patī"ti keci vaṇṇayanti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati, visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Visaṃvādikāti aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Yāya taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā "visaparibhogā"ti vuttā. Sabbattha niruttivasena padasiddhi veditabbā. @Footnote: 1 cha.Ma. vitthaṭā

--------------------------------------------------------------------------------------------- page41.

Tassā visayaṃ dassetukāmo "visālā vā pana sā rūpe taṇhā"tiādimāha. Tattha visālā vā panāti mahantī eva taṇhāyanaṭṭhena taṇhā, rūpādayo pañca pañcakāmaguṇikarāgavasena vuttā. Kule gaṇetiādīni ekādasa padāni loluppādavasena vuttāni. Kāmadhātuttiko kammavaṭṭavasena vibhatto, kāmabhavattiko vipākavaṭṭavasena vibhatto, saññābhavattiko saññāvasena vibhatto, ekavokārabhavattiko khandhavasena vibhatto. Atītattiko kālavasena, diṭṭhacatukko ārammaṇavasena, apāyattiko okāsavasena, khandhattiko nissattanijjīvavasena vibhattoti ñātabbaṃ. Tatrāyaṃ saṅkhepena atthadīpanā atthavibhāvanā 1- ca:- "tattha katamā kāmadhātu? heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattideve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu. "2- "tattha katamā rūpadhātu? heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhadeve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ vuccati rūpadhātu. "3- "tattha katamā arūpadhātu? heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ vuccati arūpadhātū"ti. 4- Aṭṭhakathāyampana "kāmadhātūti kāmabhavo, pañcakkhandhā labbhanti. Rūpadhātūti rūpabhavo, pañcakkhandhā labbhanti. Arūpadhātūti arūpabhavo, cattāro khandhā labbhantī"ti vuttaṃ. @Footnote: 1 cha.Ma. vibhāvanā 2 abhi.saṅ. 34/1287/294 3 abhi.saṅ. 34/1289/294 4 abhi.saṅ. @34/1291/294

--------------------------------------------------------------------------------------------- page42.

Atha vā kāmarāgasaṅkhātena kāmena yuttā dhātu kāmadhātu, kāmasaṅkhātā vā dhātu kāmadhātu. Kāmaṃ pahāya rūpena yuttā dhātu rūpadhātu, rūpasaṅkhātā vā dhātu rūpadhātu. Kāmañca rūpañca pahāya arūpena yuttā dhātu arūpadhātu, arūpasaṅkhātā vā dhātu arūpadhātu. Tā eva dhātuyo puna bhavapariyāyena vuttā. Bhavantīti hi bhavāti vuccanti. Saññāya yutto bhavo, saññābhavo, 1- saññāvataṃ vā bhavo, saññā vā ettha bhave atthīti saññābhavo. So kāmabhavo ca asaññābhavamutto rūpabhavo ca nevasaññānāsaññābhavamutto arūpabhavo ca hoti. Na saññābhavo asaññābhavo, so rūpabhavekadeso. Oḷārikattābhāvato nevasaññā, sukhumattena sabhāvato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo nevasaññānāsaññābhavo. Atha vā oḷārikāya saññāya abhāvā sukhumāya ca abhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhavekadeso. Ekena rūpakkhandhena vokiṇṇo bhavo, eko vā vokāro, assa bhavassāti ekavokārabhavo, so asaññābhavova. Catūhi arūpakkhandhehi vokiṇṇo bhavo, cattāro vā vokārā assa bhavassāti catuvokārabhavo, so arūpabhavo eva. Pañcahi khandhehi vokiṇṇo bhavo, pañca vā vokārā assa bhavassāti pañcavokārabhavo, so kāmabhavo ca rūpabhavekadeso ca hoti. Atītattiko heṭṭhā vuttanayova. Diṭṭhanti catussamuṭṭhānikaṃ rūpārammaṇaṃ. Sutanti dvisamuṭṭhānikaṃ saddārammaṇaṃ. Mutanti munitvā 2- gahetabbāni catussamuṭṭhānikāni gandharasaphoṭṭhabbārammaṇāni. Viññātabbaṃ nāma manasā jānitabbaṃ dhammārammaṇaṃ. Tesu diṭṭhasutamutaviññātabbesu dhammesu. Visaṭā vitthatāti mahantā patthaṭā. Apāyaloketi vuḍḍhisaṅkhātassa ayassa abhāvena apāyo, tasmiṃ apāyaloke. Khandhaloketi rāsaṭṭhena rūpādayo pañcakkhandhā eva loko. Dhātuloketi suññataṭṭhena @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. phusitvā

--------------------------------------------------------------------------------------------- page43.

Cakkhudhātuādayo aṭṭhārasa dhātuyo eva loko. Āyatanaloketi āyatanādīhi kāraṇehi dvādasa āyatanāni eva loko. Sabbepi lujjanapalujjanaṭṭhena loko, vuttappakāre loke visaṭā vitthaṭāti visattikā. Satoti saratīti sato, puggalena sati vuttā. Tattha saraṇalakkhaṇā sati. Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā panesā apilāpanalakkhaṇā, asammosanarasā, ārakkhapaccupaṭṭhānā vā, visayābhimukhabhāvapaccupaṭṭhānā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā. Ārammaṇe daḷhapatiṭṭhitattā pana esikā viya cakkhudvārādirakkhaṇato dovāriko viya ca daṭṭhabbā. Tassā pavattiṭṭhānaṃ dassento "kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato"tiādinā nayena catubbidhaṃ satipaṭṭhānamāha. Tattha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya "kāyo"ti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānaṃ hi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho:- āyanti tatoti āyo. Ke āyantīti? kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo. Kāyānupassanāti kāyassa anupassanā, kāyaṃ vā anupassanā, "kāye"ti ca vatvāpi puna "kāyānupassanā"ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassanā cittadhammānupassanā vā, atha kho kāyānupassanāyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti, tathā na kāye aṅgapaccaṅgavinimuttā ekadhammānupassanā, nāpi kesalomādivinimuttā itthipurisānupassanā. Yopi cettha

--------------------------------------------------------------------------------------------- page44.

Kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthāpi na bhūtupādāyavinimuttā ekadhammānupassanā, atha kho rathasambhārānupassakassa viya aṅgapaccaṅgasamūhānupassanā, nagarāvayavānupassakassa viya kesalomādisamūhānupassanā, kadalikkhandhapattavaṭṭi- vinibbhujanakassa viya rittamuṭṭhiviniveṭhakassa viya ca bhūtupādāyasamūhānupassanāyevāti samūhavaseneva kāyasaṅkhātassa vatthuno nānappakārato dassentena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā:- "yaṃ passati na taṃ diṭṭhaṃ yaṃ diṭṭhaṃ taṃ na passati apassaṃ bajjhate mūḷho bajjhamāno na muccatī"ti. 1- Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo. Ayañhi etasmiṃ kāye kāyānupassanāyeva, na aññā dhammānupassanā. 2- Kiṃ vuttaṃ hoti. 2- Yathā anudakabhūtāyapi marīciyā udakānupassanā hoti, na evaṃ aniccadukkhānattāsubhabhūteyeva imasmiṃ kāye niccasukhattasubhabhāvānupassanā, atha kho kāyānupassanā aniccadukkhānattāsubhākārasamūhānupassanāyevāti vuttaṃ hoti. Atha vā yvāyaṃ mahāsatipaṭṭhāne "idha bhikkhave bhikkhu araññagato vā .pe. So satova assasatī"tiādinā 3- nayena assāsapassāsādicuṇṇikajāto aṭṭhikapariyosāno kāyo vutto, yo ca paṭisambhidāyaṃ satipaṭṭhānakathāyaṃ "idhekacco paṭhavīkāyaṃ aniccato anupassati. Āpokāyaṃ. Tejokāyaṃ. Vāyokāyaṃ. Kesakāyaṃ. Lomakāyaṃ. Chavikāyaṃ. Cammakāyaṃ. Maṃsakāyaṃ. Ruhirakāyaṃ. Nhārukāyaṃ. Aṭṭhikāyaṃ. Aṭṭhimiñjakāyan"ti 4- kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassanāti evampi attho daṭṭhabbo. @Footnote: 1 dī.A. 2/371, Ma.A. 1/257 2-2 cha.Ma. ime pāṭhā na dissanti @3 dī.mahā. 10/374/248, Ma.mū. 12/107/77 4 khu.paṭi. 31/35/441

--------------------------------------------------------------------------------------------- page45.

Atha vā kāye "ahan"ti vā "maman"ti vā evaṃ gahetabbassa yassa kassaci anupassanato tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādisamūhasaṅkhātakāyānupassanāti evamattho daṭṭhabbo. Api ca "imasmiṃ kāye aniccato anupassati, no niccato"tiādinā 1- anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassanāti evampi attho daṭṭhabbo. Ayampana catussatipaṭṭhānasādhāraṇo attho. Satipaṭṭhānanti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. "catunnaṃ bhikkhave satipaṭṭhānānaṃ samudayañca atthaṅgamañca desissāmi, taṃ suṇātha sādhukaṃ manasi karotha .pe. Ko ca bhikkhave kāyassa samudayo? āhārasamudayā kāyasamudayo"tiādīsu 2- hi satigocaro "satipaṭṭhānan"ti vuccati. Tathā "kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati cā"tiādīsupi. 1- Tassattho:- patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, padhānaṭṭhānanti vā paṭṭhānaṃ, satiyā paṭṭhānaṃ satipaṭṭhānaṃ, hatthiṭṭhānaassaṭṭhānādīni viya. "tayo satipaṭṭhānā yadariyo sevati, yadariyo 3- sevamāno satthā gaṇamanusāsitumarahatī"ti 4- ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā "satipaṭṭhānan"ti vuttā. Tassattho:- paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabboti? satiyā, satiyā paṭṭhānaṃ satipaṭṭhānanti. "cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī"tiādīsu 5- ca pana satiyeva "satipaṭṭhānan"ti vuccati. Tassattho:- patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā 6- pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānanti satipaṭṭhānaṃ. @Footnote: 1 khu.paṭi. 31/35/441 2 saṃ.mahā. 19/408/161 3 Ma. tadariyo @4 Ma.u. 14/304/279 5 Ma.u. 14/150/133 6 cha.Ma. okkantitvā

--------------------------------------------------------------------------------------------- page46.

Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ. Taṃ satipaṭṭhānaṃ. Bhāventoti vaḍḍhento. Ettha ca yaṃ tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā "satipaṭṭhānan"ti vuttaṃ, taṃ iminā suttena gahetabbaṃ. Vuttañhetaṃ bhagavatā:- "tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha bhikkhave satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya "idaṃ vo hitāya idaṃ vo sukhāyā"ti. Tassa sāvakā na sussūsanti, na sotamodahanti, nāññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Tatra bhikkhave tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ bhikkhave paṭhamaṃ satipaṭṭhānaṃ. Yadariyo .pe. Marahati. Puna caparaṃ bhikkhave satthā .pe. Idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti .pe. Vattanti. Ekacce sāvakā sussūsanti .pe. Na ca vokkamma satthu sāsanā vattanti. Tatra bhikkhave tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Attamanatañca anattamanatañca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati bhikkhave dutiyaṃ .pe. Puna caparaṃ .pe. Idaṃ vo sukhāyāti. Tassa sāvakā sussūsanti .pe. Vattanti. Tatra bhikkhave tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ bhikkhave tatiyan"ti. 1- @Footnote: 1 Ma.u. 14/311/285

--------------------------------------------------------------------------------------------- page47.

Evaṃ paṭighānunayehi anavassutatā niccaṃ upaṭṭhitasatitāya tadubhayaṃ vītivattatā "satipaṭṭhānan"ti vuttā. Buddhānameva kira niccaṃ upaṭṭhitasatitā hoti, na paccekabuddhādīnanti. Vedanāsu vedanānupassanāsatipaṭṭhānādīsu ca 1- vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva yathāyogaṃ anupassanaṃ 2- yojetvā veditabbaṃ. Ayampi sādhāraṇattho. Sukhādīsu anekappabhedāsu vedanāsu visuṃ visuṃ aniccādito ekekavedanānupassanā. Sarāgādike soḷasappabhede citte visuṃ visuṃ aniccādito ekekacittānupassanā. Kāyavedanācittāni ṭhapetvā sesesu tebhūmakadhammesu visuṃ visuṃ aniccādito ekekadhammānupassanā satipaṭṭhānasuttante 3- vuttanayena nīvaraṇādidhammānupassanāti. Ettha ca kāyeti ekavacanaṃ, sarīrassa ekattā. Citteti ekavacanaṃ, cittassa sabhāvabhedābhāvato jātiggahaṇena katanti veditabbaṃ. Yathā ca vedanādayo anupassitabbā, tathā anupassanā 4- vedanāsu vedanānupassanā, citte cittānupassanā, dhammesu dhammānupassanāti veditabbā. Kathañca vedanā anupassitabbā? sukhā tāva vedanā dukkhato, dukkhā vedanā sallato, adukkhamasukhā aniccato anupassitabbā. Yathāha:- "yo sukhaṃ dukkhatoddakkhi 5- dukkhamaddakkhi sallato adukkhamasukhaṃ santaṃ addakkhi naṃ aniccato sa ve sammaddaso bhikkhu parijānāti vedanā"ti. 6- Sabbā eva ca tā 7- dukkhatopi anupassitabbā. Vuttañhetaṃ "yaṃ kiñci vedayitaṃ, sabbantaṃ 8- dukkhasminti vadāmī"ti. 9- Sukhā dukkhatopi anupassitabbā. Yathāha "sukhā vedanā ṭhitisukhā, vipariṇāmadukkhā. Dukkhā vedanā ṭhitidukkhā, vipariṇāmasukhā. @Footnote: 1 cha.Ma. vedanānupassanātiādīsu 2 cha.Ma. ayaṃ pāṭho na dissati 3 dī.mahā. 10/-/248, @Ma.mū. 12/-/77 4 cha.Ma. tathānupassanto 5 cha.Ma. dukkhato adda 6 saṃ.saḷā. @18/368/257 (syā) 7 cha.Ma. cetā 8 cha.Ma. taṃ 9 saṃ.saḷā. 18/391/268 (syā)

--------------------------------------------------------------------------------------------- page48.

Adukkhamasukhā vedanā ñāṇasukhā, aññāṇadukkhā"ti 1- api ca aniccādisattānupassanā- vasenāpi anupassitabbā. Cittadhammesupi cittantāva ārammaṇādhipatisahajātabhūmikamma- vipākakiriyādinānattabhedānaṃ aniccādisattānupassanānaṃ sarāgādisoḷasabhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādi- sattānupassanānaṃ santāsantādīnañca vasena anupassitabbā. Ime cattāro satipaṭṭhānā pubbabhāge nānācittesu labbhanti. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññena vedanā, 2- aññena cittaṃ, aññena dhamme pariggaṇhāti, lokuttaramaggakkhaṇe pana ekacitteyeva labbhantīti. Ādito hi kāyaṃ pariggaṇhitvā āgatassa vipassanāsampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vedanā pariggaṇhitvā cittaṃ pariggaṇhitvā dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma, evaṃ tāva desanā puggale tiṭṭhati, kāye pana "subhan"ti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya "sukhan"ti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte "niccan"ti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu "attā"ti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva @Footnote: 1 Ma.mū. 12/465/414 2 cha.Ma. vedanaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page49.

Maggasampayuttā sati catukiccasādhakaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ "lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī"ti. Puna upakāravasena ca aparihīnavasena ca guṇavasena 1- ca apare tayo catukkā vuttā. Tattha asatiparivajjanāyāti na sati asati, sati ettha natthīti vā asati, muṭṭhassatiyā etaṃ adhivacanaṃ. Parivajjanāyāti samantato vajjanena. Bhattanikkhittakākasadisamuṭṭhassatipuggalaparivajjanena upaṭṭhitassatipuggalasevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca sati uppajjati. Satikaraṇīyānaṃ dhammānanti satiyā kātabbānaṃ dhammānaṃ. Katattāti katabhāvena. Catunnaṃ maggānaṃ katattā, bhāvitattāti attho. Satipaṭipakkhānaṃ 2- dhammānaṃ hatattāti kāmacchandādīnaṃ nāsitabhāvena. Satinimittānaṃ dhammānaṃ apamuṭṭhattāti satiyā kāraṇānaṃ kāyādiārammaṇānaṃ anaṭṭhabhāvena. Satiyā samannāgatattāti satiyā dhammānaṃ 3- āgatattā aparihīnattā ca. Vasitattāti 4- vasibhāvappattena. Pāguññatāyāti paguṇabhāvena. Apaccorohaṇatāyāti anivattanabhāvena 5- apaccosakkanabhāvena. Satattāti 6- sabhāvena vijjamānattā. Santattāti nibbutasabhāvattā. Samitattāti kilesānaṃ vūpasamitabhāvattā. Santadhammasamannāgatattāti sappurisadhammehi aparihīnattā. Buddhānussatiādayo heṭṭhā vuttanayā eva. Saraṇakavasena sati, idaṃ satiyā sabhāvapadaṃ. Punappunaṃ saraṇato anussaraṇavasena anussati. Abhimukhaṃ gantvā viya saraṇato paṭisaraṇavasena paṭissati. Upasaggavasena vā vaḍḍhitamattametaṃ. 7- Saraṇākāro saraṇatā. Yasmā pana saraṇatāti tiṇṇaṃ saraṇānampi nāmaṃ, tasmā taṃ paṭisedhetuṃ puna satiggahaṇaṃ kataṃ. Sati saṅkhātā saraṇatāti ayaṃ hettha attho. Sutapariyattassa dhāraṇabhāvato @Footnote: 1 Sī. paguṇavasena 2 cha.Ma. satiparibandhānaṃ 3 cha.Ma. sammā 4 Sī. vasittāti @5 Sī. aparivattanabhāvena 6 cha.Ma. sattattāti 7 cha.Ma. vaḍḍhitamattameva

--------------------------------------------------------------------------------------------- page50.

Dhāraṇatā. Anupavisanasaṅkhātena ogāhanaṭṭhena apilāpanabhāvo apilāpanatā. Yathā hi udake lābukaṭāhādīni palavanti, na anupavisanti, na tathā ārammaṇe sati. Ārammaṇaṃ hi esā anupavisati, tasmā "apilāpanatā"ti vuttā. Cirakatacirabhāsitānaṃ na pamussanabhāvato apamussanatā. 1- Upaṭṭhānalakkhaṇe indaṭṭhaṃ kāretīti 2- indriyaṃ, satisaṅkhātaṃ indriyaṃ satindriyaṃ. Pamāde na kampatīti satibalaṃ. Yāthāvasati nīyānasati kusalasatīti sammāsati. Bujjhanakassa aṅgoti bojjhaṅgo, pasaṭṭho sundaro vā bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Ekāyanamaggoti ekamaggo, ayaṃ maggo na dvedhāpathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vivekaṭṭhena pavivittena. 3- Ayitabbo paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchatīti attho. Ekassa ayano ekāyano. Ekassāti seṭṭhassa. Sabbasattānaṃ seṭṭhova bhagavā, tasmā "bhagavato"ti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha "so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā"tiādi. 4- Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayano ekāyano. Imasmiṃyeva dhammavinaye pavattati, na aññatthāti vuttaṃ hoti. Yathāha "imasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī"ti. 5- Desanābhedoyeva heso, atthato pana ekova. Api ca ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayena pavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati:- ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī etena maggena tariṃsu pubbe tarissare ceva taranti coghanti. 6- @Footnote: 1 cha.Ma. sammussanabhāvato asammussanatā 2 Sī. karotīti 3 cha.Ma. pahāya vūpakaṭṭhena @pavivittacittena 4 Ma.u. 14/79/59 5 dī.mahā. 10/214/133 6 cha.Ma. tarissanti ye @ca taranti oghanti

--------------------------------------------------------------------------------------------- page51.

Maggoti kenaṭṭhena maggo? nibbānaṃ gamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena ca. Upetoti āsannaṃ gato. Samupetoti tato āsannataraṃ gato. Ubhayenāpi satiyā aparihīnoti attho. Upagatoti upagantvā ṭhito. Samupagatoti saṃyutto hutvā ṭhito. "upāgato samupāgato"tipi pāḷi. Ubhayenāpi satisamīpaṃ āgatoti attho. Upapannoti aviyogo. 1- Samupapannoti paripuṇṇo. Samannāgatoti avekallo 2- vijjamāno. "upeto samupetoti dvīhi padehi pavattaṃ kathitaṃ. Upagato samupagatoti dvīhi padehi paṭivedho. Upapanno samupapanno samannāgatoti tīhi padehi paṭilābho kathito"ti evameke vaṇṇayanti. Loke vesā visattikāti yā esā anekappakārena vuttā visattikā, sā khandhaloke eva, na aññatra khandhehi pavattatīti attho. Loke vetaṃ visattikanti khandhaloke eva pavattaṃ etaṃ visattikasaṅkhātaṃ taṇhaṃ. Tarati kāme parivajjento. Uttarati kilese pajahanto. Patarati tesaṃ patiṭṭhāhetuṃ chindanto. Samatikkamati saṃsāraṃ atikkamanto. Vītivattati paṭisandhiabhabbuppattikaṃ karonto. Atha vā tarati uttarati kāyānupassanena. Patarati vedanānupassanena. Samatikkamati cittānupassanena. 3- Sabbehi vītivattati dhammānupassanena. 3- Atha vā tarati sīlena. Uttarati samādhinā. Patarati vipassanāya. Samatikkamati maggena. Vītivattati phalenāti evamādinā yojetabbaṃ. [4] Catutthagāthāya ayaṃ saṅkhepattho:- yo ekaṃ sālikkhettādikhettaṃ vā gharavatthādivatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ vā goassādibhedaṃ gavāssaṃ vā antojātādidāse vā bhatakādikammakare vā itthisaññitā thiyo vā ñātibandhavādibandhū vā aññe vā manāpiyarūpādike puthukāme anugijjhatīti. Sālikkhettanti yattha sāliyo viruhanti. Vīhikkhettādīsupi eseva nayo. Vīhīti avasesavīhayo. Modayatīti muggo. Gharavatthunti gharapatiṭṭhāpanatthaṃ katākatabhūmibhāgo. Koṭṭhakavatthādīsupi eseva @Footnote: 1 cha.Ma. aviyogāpanno 2 cha.Ma. avikalo 3-3 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page52.

Nayo. Koṭṭhakoti dvārakoṭṭhādi. Pureti gharassa purato. Pacchāti gharassa pacchato. Ettha ārāmenti cittaṃ tosentīti ārāmo. Pupphenapi phalenapi chāyāyapi dakenapi ramantīti attho. Pasukādayoti eḷakādayo. Antojātakoti antogharadāsiyā kucchismiṃ jāto. Dhanakkītakoti dhanena kīṇitvā parivattetvā gahito. Sāmaṃ vāti sayaṃ vā. Dāsabyanti dāsassa bhāvo dāsabyaṃ, taṃ dāsabyaṃ. Upetīti upagacchati. Akāmako vāti attano aruciyā vā karamarānīto. Te cattāropi puna dassetuṃ "āmāya dāsāpi bhavanti heke"ti āha. Āmāya dāsāti antojātadāsā. "yattha dāso āmajāto ṭhito thullāni bhajjatī"ti 1- etthāpi eteva vuttā. Dhanena kītāti dhanadāsā. Sāmañca eketi sayaṃ dāsā. Bhayāpanuṇṇāti akāmadāsā. Bhayena panuṇṇā khipitā. Bhatakāti bhatiyā jīvanakā. Kasikammādikammaṃ karontīti kammakaRā. Upajīvinoti sammantanādinā upagantvā nissayaṃ katvā jīvantīti upajīvino. Itthīti thiyati etissaṃ gabbhoti itthī. Pariggahoti sahāyī sassāmikā. Mātāpitibandhavāpi ñātibandhu. Sagotto gottabandhu. Ekācariyakule vā ekajātimantaṃ vā uggahitamanto mantabandhu. Dhanusippādisaddhiṃ uggahitako sippabandhu. "mittabandhavātipi bandhū"ti katthaci potthake pāṭho dissati. Gijjhatīti kilesakāmena pattheti. Anugijjhatīti anu anu gijjhati punappunaṃ pattheti. Paligijjhatīti samantato pattheti. Palibajjhatīti visesena pattheti. "oḷārikattena nimittaggāhavasena gijjhati, anugijjhati, anubyañjanaggāhavasena paligijjhati, palibajjhatī"ti evameke vaṇṇayanti. @Footnote: 1 Sī. gajjatīti

--------------------------------------------------------------------------------------------- page53.

[5] Pañcamagāthāya ayaṃ saṅkhepattho:- taṃ puggalaṃ abalattā 1- kilesā balīyanti sahanti maddanti. Saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalakilesā balīyanti, abalattā balīyantīti attho. Atha vā taṃ kāmagiddhaṃ kāmarakkhantaṃ 2- kāmapariyesantañca sīhādayo ca pākaṭaparissayā, kāyaduccaritādayo ca apākaṭaparissayā maddanti. Tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ bhinnanāvaṃ udakaṃ viya anveti. Abalāti natthi etesaṃ balanti abalā, balavirahitā. Dubbalāti mandappayogābalena kattabbakiccavirahitā. Appabalāti appaṃ parittaṃ etesaṃ balanti appabalā, yuñjituṃ 3- asamatthā. Appathāmakāti appo paritto thāmo etesaṃ vāyāmo ussāhoti appathāmakā. Hīnā nihīnā parihīnā 4- payogahīnena. Omakā thāmahīnena. Lāmakā paccayahīnena. Chatukkā ajjhāsayahīnena. Parittā satihīnena. 5- Sahantīti maddanti ghaṭṭanaṃ uppādenti. Parisahantīti sabbato maddanti. Abhibhavantīti aparāparaṃ uppattivasena. Ajjhottharantīti punappunaṃ uppattivasena. Pariyādiyantīti sussosetvā ṭhānena. Maddantīti kusaluppattinivāraṇena. Saddhābalanti saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sā saddahanalakkhaṇā, okappanalakkhaṇā vā, sampasādanarasā udakappasādakamaṇi viya. Pakkhandanarasā vā oghuttaraṇo viya. Akālussiyapaccupaṭṭhānā adhimuttipaccupaṭṭhānā vā. Saddheyyavatthupadaṭṭhānā, sotāpattiyaṅgapadaṭṭhānā vā. Hatthavittabījāni viya 6- daṭṭhabbā. Assaddhiye na kampatīti saddhābalaṃ. Vīriyabalanti vīrassa bhāvo vīriyaṃ, vīrānaṃ vā kammaṃ vīriyaṃ, vidhinā vā nayena upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Taṃ panetaṃ upatthambhanalakkhaṇañca paggahaṇalakkhaṇañca vīriyaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, "saṃviggo yoniso @Footnote: 1 cha.Ma. abalakhyā 2 Sī.,cha.Ma. kāmarattaṃ 3 cha.Ma. yujjhituṃ 4 cha.Ma. ayaṃ pāṭho na @dissati 5 Sī. sattihīnena, cha.Ma. pattihīnena 6 Sī. sambhāvitabījāni, cha.Ma. sā @hatthavittabījāni viya

--------------------------------------------------------------------------------------------- page54.

Padahatī"ti vacanato 1- saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabbasampattīnaṃ mūlanti daṭṭhabbaṃ. Kosajje na kampatīti vīriyabalaṃ. Satiyā lakkhaṇādīni vuttāneva. Muṭṭhassacce na kampatīti satibalaṃ. Sahajātāni sammā ādhīyati ṭhapetīti samādhi. So pāmokkhalakkhaṇo avikkhepalakkhaṇo vā, avisāraṇalakkhaṇo vā 2- sahajātānaṃ dhammānaṃ ārammaṇe sampiṇaḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, ñāṇapaccupaṭṭhāno vā. "samāhito yathābhūtaṃ pajānāti passatī"ti hi vuttaṃ. Visesato sukhapadaṭṭhāno nivāte padīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbo. Uddhacce na kampatīti samādhibalaṃ. Pajānātīti paññā. Kiṃ pajānāti? "idaṃ dukkhan"tiādinā 3- nayena ariyasaccāni. Sā yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakkhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasuddesiko 4- viya. Avijjāya na kampatīti paññābalaṃ. Hiribalaṃ ottappabalanti ahirike na kampatīti hiribalaṃ. Anottappe na kampatīti ottappabalaṃ. Ayaṃ ubhayapadavasena atthavaṇṇanā hoti. Kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehi eva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ. Tesaṃ nānākaraṇadīpanatthaṃ samuṭṭhānaṃ, adhipati, lajjādilakkhaṇena cāti imaṃ mātikaṃ ṭhapetvā ayaṃ vitthārakathā vuttā:- ajjhattasamuṭṭhānā hirī nāma, bahiddhāsamuṭṭhānaṃ ottappaṃ nāma. Attādhipati hirī nāma, lokādhipati ottappaṃ nāma. Lajjāsabhāvasaṇṭhitā hirī nāma, bhayasabhāvasaṇṭhitaṃ ottappaṃ nāma. Sappatissavalakkhaṇā hirī nāma, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ nāma. @Footnote: 1 aṅ.catukka. 21/113/132 2 cha.Ma. ayaṃ pāṭho na dissati @3 vi.mahā. 4/15/14 4 Sī. araññapathasudesako, cha.Ma. araññagatasudesako

--------------------------------------------------------------------------------------------- page55.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti:- jātiṃ paccavekkhitvā vayaṃ paccavekkhitvā sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ paccavekkhitvā. Kathaṃ? "pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ idaṃ kammaṃ, tādisassa 1- jātisampannassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakaraṇaṃ nāmetaṃ daharehi kattabbakammaṃ, tādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakammaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, tādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ. Tādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ ajjhattasamuṭṭhānā hirī nāma hoti. Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma? sace tvaṃ pāpakammaṃ karissasi, catūsu Parisāsu garahappatto bhavissasi. "garahissanti taṃ viññū asuciṃ nāgariko yathā vajjito sīlavantehi kathaṃ bhikkhu karissasī"ti 2- evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti, evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma hoti. Kathaṃ attādhipati hirī nāma? idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ Katvā "tādisassa saddhāpabbajitassa bahussutassa dhutaṅgadharassa 3- na yuttaṃ pāpakammaṃ @Footnote: 1 cha.Ma. mādisassa. evamuparipi 2 abhi.A. 1/175 3 Ma. dhutavādassa

--------------------------------------------------------------------------------------------- page56.

Kātun"ti pāpaṃ na karoti. Evaṃ attādhipati hirī nāma hoti. Tenāha bhagavā "so attānaṃyeva adhipatiṃ katvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī"ti. 1- Kathaṃ lokādhipati ottappaṃ nāma? idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha:- "mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannā na dissanti, cetasāpi cittaṃ pajānanti, 2- tepi maṃ evaṃ jāneyyuṃ `passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti. Cetasāpi cittaṃ pajānanti, tāpi maṃ evaṃ jāneyyuṃ `passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. So iti paṭisañcikkhati `āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggan'ti. So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī"ti. 1- Evaṃ lokādhipati ottappaṃ nāma hoti. "lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappan"ti ettha pana lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāma eko kulaputto uccārapassāvādīni karonto @Footnote: 1 aṅ.tika. 20/40/142 2 cha.Ma. jānanti. evamuparipi

--------------------------------------------------------------------------------------------- page57.

Lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya viniḷito 1- lajjito, 2- evameva ajjhattaṃ lajjīdhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti. Tatridaṃ opammaṃ:- yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ dāhabhayena, 3- tattha sītalassa gūthamakkhanajigucchāya agaṇhaṇaṃ viya ajjhattaṃ lajjīdhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa dāhabhayena agaṇhaṇaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ. "sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappan"ti idampi dvayaṃ pāpaparivajjane eva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhākārehi vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni. Evaṃ vuttaṃ sattavidhaṃ balaṃ yassa puggalassa natthi, te kilesā taṃ puggalaṃ sahanti .pe. Pariyādiyanti maddantīti. Dve parissayāti pākaṭāpākaṭavasena dve eva upaddavā, na ekaṃ, na tīṇi, te vibhāgato dassetuṃ "katame pākaṭaparissayā"tiādimāha. Tattha kokāti kekā. 4- Ayameva vā pāṭho. Corāti coriyakammehi yuttā. Māṇavāti sāhasikakammehi yuttā. Katakammāti sandhicchedādikatacorikakammā. Akatakammāti taṃ kammaṃ kātuṃ @Footnote: 1 Sī. vidalito, cha.Ma. hīḷito 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. ḍāhabhayena. @evamuparipi 4 Ma. koṅkā

--------------------------------------------------------------------------------------------- page58.

Nikkhantā. Ettha assūti bhaveyyunti attho. Cakkhurogoti cakkhusmiṃ uppannarogo, rujatīti rogo. Cakkhurogotiādayo vatthuvasena veditabbā. Nibbattitapasādānaṃ hi rogo nāma natthi. Kaṇṇarogoti bahikaṇṇe rogo. Mukharogoti mukhe uppannarogo. Dantarogoti dantasūlaṃ. Kāsoti khayarogo. Sāsoti svāso uggārarogo. Pināsoti bahināsikāya rogo. Ḍahoti 1- abbhantare uppajjanako uṇho. Mucchāti sativissajjanako. 2- Pakkhandikāti lohitapakkhandikā atisāro. Sūlāti āmasūlā kucchirogo. 3- Visūcikāti mahanto virecanako. Kilāsoti savalo. Sosoti sukkhanako sosabyādhi. Apamāroti amanussaggāho veriyakkhābādho. Daddūti daddupīḷakā. Kaṇḍūti khuddakapīḷakā. Kacchūti mahākacchu. Rajasāti 4- nakhehi vilikhitaṭṭhānarogo. "nakhasā"tipi pāḷi. Vitacchikāti hatthatalapādatalesu hīraṃ hīraṃ katvā phālento uppajjanakarogo. Lohitapittanti soṇitapittaṃ, rattapittanti vuttaṃ hoti. Madhumehoti sarīrabbhantare ukkaṭṭharogo. Vuttañhetaṃ "api ca madhumeho ābādho ukkaṭṭho"ti. Aṃsāti arisarogo. Pīḷakāti lohitapīḷakā. Bhagaṃ dālayatīti bhagandalā, vaccamaggaṃ phāletīti attho. Pittasamuṭṭhānāti pittena samuṭṭhānaṃ uppatti etesanti pittasamuṭṭhānā. Te kira dvattiṃsa honti. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti vātapittasemhānaṃ sannipātena ekībhāvena uppannā. Ābādhanaṭṭhena 5- ābādhā. Utupariṇāmajāti utupariṇāmena. Accuṇhāti sītena uppajjanakarogā. Visamaparihārajāti atiṭṭhānanisajjanādinā visamaparihārena jātā. Opakkamikāti vadhabandhanādinā upakkamena jātā. Kammavipākajāti balavakammavipākasambhūtā. Sītaṃ uṇhaṃ .pe. Samphassoti ime pākaṭā eva. Iti vāti evaṃ vā. Ime vuccantīti nigamento āha. @Footnote: 1 cha.Ma. ḍāhoti 2 cha.Ma. sativissajjanakā 3 cha.Ma. kucchivāto @4 cha.Ma. rakhasāti 5 cha.Ma. ābādhaṭṭhena

--------------------------------------------------------------------------------------------- page59.

Katame paṭicchannaparissayāti apākaṭā acchāditaupaddavā katameti pucchati. Tattha kāyaduccaritanti pāṇātipātaadinnādānamicchācāracetanā veditabbā. Vacīduccaritanti musāvādapisuṇavācāpharusavācāsamphappalāpacetanā veditabbā. Manoduccaritanti abhijjhābyāpādamicchādiṭṭhiyo veditabbā. Kāye pavattaṃ, kāyato vā pavattaṃ, duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhu caritanti kāyaduccaritaṃ. Vacīduccaritādīsupi 1- eseva nayo. Kāmīyantīti kāmā, pañca kāmaguṇā. Kāmesu chando kāmacchando. Kāmayatīti vā kāmo, kāmo eva chando, kāmacchando na kattukamyatāchandoti. 2- Kāmataṇhāva evaṃnāmikā. Kusaladhamme nīvaratīti nīvaraṇaṃ, kāmacchando eva nīvaraṇaṃ kāmacchandanīvaraṇaṃ. Evaṃ sesesupi. Byāpajjati tena cittaṃ pūtibhāvaṃ upagacchati, byāpādayati vā vinayācārasampattiṃ nāseti hitasukhādīnīti 3- vā byāpādo. Thīnatā thīnaṃ. 4- Middhanatā middhaṃ, anussahanatā sampattivighāto 5- cāti attho. Thīnañca middhañca thīnamiddhaṃ. Tattha thīnaṃ anussahanalakkhaṇaṃ, 6- vīriyavinodanarasaṃ, 7- saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, osādanarasaṃ, 8- līnatāpaccupaṭṭhānaṃ, 9- pacalāyikāniddāpaccupaṭṭhānaṃ vā, ubhayampi aratitandīvijamhitādīsu 10- ayonisomanasikārapadaṭṭhānanti. uddhatassa bhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhārasaṃ vātābhighātacaladhajapaṭākaṃ viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhaṭabhasmaṃ viya, cetaso avūpasamo ayonisomanasikārapadaṭṭhānaṃ. Cittavikkhepoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ dāsabyaṃ viya daṭṭhabbaṃ. @Footnote: 1 cha.Ma. vacīmanoduccaritesupi 2 cha.Ma. na kattukamyatāchando, na dhammacchando vā @3 Sī. vinayācārarūpaṃ, Ma. vinayācārasampattiṃ nāseti hitasukhānīti, cha. @vinayācārarūpasampattihitasukhādīnīti 4 cha.Ma. thinanatā thinaṃ 5 cha.Ma. anussāhasaṃhananatā @asattivighātatā 6 cha.Ma. anussāhanalakkhaṇaṃ 7 Sī. viriyapaññāvinodanarasaṃ, Ma. @vīriyapanodanarasaṃ 8 cha.Ma. onahanarasaṃ 9 cha.Ma. līnabhāvapaccupaṭṭhānaṃ 10 cha.Ma. @aratitandīvijambhitādīsu

--------------------------------------------------------------------------------------------- page60.

Uddhaccakukkuccaṃ. 1- Vigatā cikicchāti vicikicchā, sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā, sā saṃsayalakkhaṇā, saṃsappanarasā, anicchayapaccupaṭṭhānā, anekaṃsaggāhapaccupaṭṭhānā vā, vicikicchā 2- ayonisomanasikārapadaṭṭhānā. Paṭipattiantarāyakarāti daṭṭhabbā. Rañjanalakkhaṇo 3- rāgo. Dussanalakkhaṇo doso. Muyhanalakkhaṇo moho. Kujjhanalakkhaṇo kodho, caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dūsanapaccupaṭṭhāno. Upanandanalakkhaṇo upanāho, veraappaṭinissajjanaraso, kodhānubandhabhāvapaccupaṭṭhāno. Vuttañcetaṃ "pubbakālaṃ kodho, aparakālaṃ upanāho"tiādi. 4- Paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, tadacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo palāso, 5- paraguṇehi attano guṇānaṃ samīkaraṇaraso, paresaṃ guṇappamāṇena uddhānapaccupaṭṭhāno. 6- Parasampattikhīyanalakkhaṇā issā, tassā 7- akkhamanalakkhaṇā 8- vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhaṇalakkhaṇaṃ maccheraṃ, attano sampattiyā parehi sādhāraṇabhāvaakkhamanarasaṃ, 9- saṅkocanapaccupaṭṭhānaṃ. Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhaṇarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi 10- tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ. Cittassa uddhumātabhāvalakkhaṇo thambho, appatissavavuttiraso, amaddavapaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno. @Footnote: 1 cha.Ma. uddhaccañca kukkuccañca uddhaccakukkuccaṃ 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. rajjanalakkhaṇo 4 abhi.vi. 35/891/437 5 cha.Ma. paḷāso 6 cha.Ma. @upaṭṭhānapaccupaṭṭhāno 7 cha.Ma. tassa 8 Ma. anassādaanattamanalakkhaṇā 9...asukhāyanarasaṃ @(Ma.A. 1/115) 10 Ma. pariyākārehipi

--------------------------------------------------------------------------------------------- page61.

Uṇṇatilakkhaṇo māno, ahaṅkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhuṇṇatilakkhaṇo atimāno, ativiya ahaṅkāraraso, accuddhumātabhāvapaccupaṭṭhāno. Mattabhāvalakkhaṇo mado, madaggahaṇaraso, ummādapaccupaṭṭhāno. Pañcasu kāmaguṇesu cittassa vossaggalakkhaṇo pamādo, vossaggānuppadānaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbāni. Ayamettha saṅkhepo, vitthāro pana "tattha katamo kodho"tiādinā 1- vibhaṅge vuttanayeneva veditabbo. Visesato cettha āmisagiddho 2- attanā alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodhoyeva. 3- Taduttari uppanno 4- upanāho. So evaṃ kuddho upanayhanto ca santampi 5- aññassa lābhino guṇaṃ makkheti "ahampi tādiso"ti ca yugaggāhaṃ gaṇhāti. Ayamassa makkho ca palāso ca, so evaṃ makkhī palāsī parassa 6- lābhasakkārādīsu "kiṃ imassa iminā"ti issati padussati, ayamassa issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti, idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace pana yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto "na idaṃ evaṃ kātabban"ti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati "na idaṃ evaṃ kātabban"ti, tena sāraddhacitto hoti, bhākuṭikamukho "ko me tvan"ti pasayhabhāṇī, ayamassa sārambho. Tato thambhena "ahameva seyyo"ti attānaṃ maññanto mānī hoti. Sārambhena "ke ime"ti pare atimaññanto atimānī, ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti, matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti veditabbaṃ. @Footnote: 1 abhi.vi. 35/891/437 2 āmisadāyādo (Ma.A. 1/116) 3 cha.Ma. uppanno kodho @kodhoyeva 4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. santepi 6 cha.Ma. tassa

--------------------------------------------------------------------------------------------- page62.

Sabbe kilesāti sabbepi akusalā dhammā upatāpanaṭṭhena vibādhanaṭṭhena ca kilesā. Kilesadūsikattā 1- duccaritā. Darathakaraṇaṭṭhena 2- darathā. Antoḍāhādikaraṇaṭṭhena pariḷāhā. Sadā tāpanaṭṭhena santāpā. Akosallasambhūtaṭṭhena abhisaṅkharaṇaṭṭhena ca sabbe akusalābhisaṅkhāRā. Kenaṭṭhenāti kena atthena. Abhibhavanāditividhaṃ atthaṃ dassetuṃ "parisahantīti parissayā"tiādimāha. Parisahantīti dukkhaṃ uppādenti abhibhavanti. Parihānāya saṃvattantīti kusalānaṃ dhammānaṃ pariccajanāya pavattanti. 3- Tatrāsayāti tasmiṃ sarīre akusalā dhammā āsayanti nivasanti uppajjantīti attho. Te parissayāti kāyaduccaritādayo upaddavā. Kusalānaṃ dhammānaṃ antarāyāyāti upari vattabbānaṃ sammāpaṭipadādikosallasambhūtānaṃ dhammānaṃ antaradhānāya adassanatthāya saṃvattanti. Sammāpaṭipadāyāti sundarāya, pasaṭṭhāya vā paṭipadāya, na micchāpaṭipadāya. Anulomapaṭipadāyāti aviruddhapaṭipadāya, na paṭilomapaṭipadāya. Apaccanīkapaṭipadāyāti na paccanīkapaṭipadāya, apaccatthikapaṭipadāya. Anvatthapaṭipadāyāti atthaṃ anugatāya paṭipadāya, uparūpari vaḍḍhitāya paṭipadāya, yathā attho, tathā paṭipajjitabbāya paṭipadāyāti vuttaṃ hoti. "attatthapaṭipadāyā"tipi pāḷi, taṃ na sundaraṃ. Dhammānudhammapaṭipadāyāti dhammo nāma navalokuttaradhammo. Anudhammo nāma vipassanādi. Tassa dhammassa anurūpā dhammapaṭipadā dhammānudhammapaṭipadā, tassā dhammānudhammapaṭipadāya. Sīlesu paripūrikāritāyāti pātimokkhasīlesu pāripūriṃ katvā ṭhitatāya. Indriyesu guttadvāratāyāti "cakkhunā rūpaṃ disvā"tiādinā 4- nayena vuttesu manacchaṭṭhesu indriyesu sugopitadvāratāya. 5- Bhojane mattaññutāyāti paṭiggahaṇādīsu pamāṇayuttatāya. Alaṃsāṭakādiṃ muñcitvā mitabhojanatāya. @Footnote: 1 cha.Ma. kilesapūtikattā 2 cha.Ma. kilesadarathakaraṇaṭṭhena 3 cha.Ma. saṃvattanti 4 dī.Sī. @9/213/70, aṅ.tika. 20/16/108, Ma.Ma. 13/24/18, khu.cūḷa. 30/148/71 (syā) 5 cha.Ma. @sugopitadvārabhāvassa

--------------------------------------------------------------------------------------------- page63.

Jāgariyānuyogassāti "divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehī"ti 1- evamādinā nayena pañca jāgaraṇadhamme anuyogassa. Satisampajaññassāti sabbakammaṭṭhānabhāvanānuyuttānaṃ sabbayogīnaṃ sabbadā upakārakassa satisampajaññassa. Satipaṭṭhānānanti ārammaṇesu okkanditvā 2- pakkanditvā upaṭṭhānato paṭṭhānaṃ, 3- satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassa 4- asubhadukkhāniccānattākāraggahaṇavasena subhasukhaniccattasaññāpahānakiccasādhanavasena ca pavattito catudhā pabhedo hoti, tesaṃ catunnaṃ satipaṭṭhānānaṃ. Catunnaṃ sammappadhānānanti padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ 5- sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpattavirahato, padhānañca hitasukhanipphādakaṭṭhena seṭṭhabhāvāvahanato, padhānabhāvakaraṇato cāti sammappadhānaṃ, vīriyassetaṃ adhivacanaṃ. Uppannuppannānaṃ anuppannuppannānaṃ ca catunnaṃ akusalakusalānaṃ pahānānuppattiuppādaṭhitikiccasādhanavasena pavattito panassa catudhā pabhedo hoti, tesaṃ catunnaṃ sammappadhānānaṃ. Catunnaṃ iddhipādānanti ettha chandavīriyacittavīmaṃsāsu ekeko 6- ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamenatthena iddhiyeva pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti iddhipādo pādoti patiṭṭhā adhigamupāyoti attho. Tena hi yasmā uparūparivisesasaṅkhātaṃ iddhiṃ uppādenti 7- pāpuṇanti, tasmā pādoti vuccati. Tesaṃ catunnaṃ iddhipādānaṃ. Sattannaṃ bojjhaṅgānanti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti, yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya @Footnote: 1 aṅ.tika. 20/16/109, Ma.Ma. 13/24/19 2 cha.Ma. okkantitvā, okkhanditvā @(paṭisaṃ.A. 1/106) 3 Sī. upaṭṭhānaṃ 4 cha.Ma. panassā 5 cha.Ma. padhānaṃ sammappadhānaṃ @6 Sī.,Ma. ekekā 7 cha.Ma. pajjanti

--------------------------------------------------------------------------------------------- page64.

Līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā "bodhī"ti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādīni viya. Yopesa 1- yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako "bodhī"ti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti bojjhaṅgā"ti. Tesaṃ sattannaṃ bojjhaṅgānaṃ. Ariyassa aṭṭhaṅgikassa maggassāti ariyoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyoti. 2- Aṭṭhaṅgāni assāti aṭṭhaṅgiko. Svāyaṃ caturaṅginī viya senā, pañcaṅgikaṃ viya ca turiyaṃ aṅgamattameva hoti, aṅgavinimutto natthi. Nibbānaṃ maggati, kileseva 3- mārento gacchatīti maggo, tassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānanti vuttappakārānaṃ lokuttarakusaladhammānaṃ. 4- Antarāyāyāti lokuttarakusaladhammānaṃ antarāyāya antaradhānāya lokiyalokuttarakusaladhammānaṃ 5- pariccāgāya. Tesu lokuttaradhammānaṃ 6- uppajjituṃ appadānaṭṭhena parissayā nāma. Te hi uppajjitvā nirujjhamānā upaddavaṃ nāvahanti. Tattheteti tasmiṃ attabhāve ete. Pāpakāti lāmakā. Attabhāvasannissayāti attabhāvaṃ upanissāya ārammaṇaṃ katvā uppajjantīti attabhāvasannissayā parissayāti. 7- Daketi udake. Vuttañhetanti kathitaṃ hi etaṃ. Sāntevāsikoti antevāsikasaṅkhātena kilesena saha vasatīti sāntevāsiko. Samudācaraṇasaṅkhātena 8- kilesena saha vasatīti sācariyako. @Footnote: 1 cha.Ma. yo panesa 2 cha.Ma. ariyo 3 cha.Ma. kilese vā 4 cha.Ma. lokiyalokuttara... @5 cha.Ma. lokiyakusala... 6 cha.Ma. lokuttarakusala... 7 cha.Ma. ayaṃ pāṭho na dissati @8 cha.Ma. sācariyakoti samudācaraṇa...

--------------------------------------------------------------------------------------------- page65.

Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Upari sotena saddaṃ sutvātiādīsupi eseva nayo. Uppajjantīti samudācaranti. Sarasaṅkappāti nānārammaṇe saṃsaraṇavasena uppannā parikappā. Saññojanīyāti ārammaṇabhāvaṃ upagantvā saññojanasaṃvaḍḍhanena 1- saññojanānaṃ hitā. Tyassāti te pāpakā assa puggalassa. Anto vasantīti abbhantare citte nivasanti. Anvāsavantīti kilesasantānaṃ anugantvā bhusaṃ savanti anubandhanti. Te nanti taṃ puggalaṃ ete akusalā dhammā. Samudācarantīti sammā ācaranti pavattantīti attho. Kilissanaṭṭhena malā. Sattuatthena amittā. Veriatthena sapattā. Hananaṭṭhena vadhakā. Paccāmittaṭṭhena paccatthikā. Atha vā malā sūriyassa upakkilesā balāhakā viya. Amittā sūriyassa dhūmaṃ viya. Sapattā sūriyassa himaṃ viya. Vadhakā sūriyassa rajaṃ viya. Paccatthikā sūriyassa rāhu viya. "malā suvaṇṇassa malaṃ viya cittappabhānāsakā. Amittā kāḷalohamalaṃ viya citte siniddhabhāvanāsakā, sapattā yuganaddhaṃ yujjhantā sapattā viya citte patiṭṭhitadhammadhaṃsakā. Vadhakā manussaghātakā viya dhammaghātakā. Paccatthikā raññā upagatassa vināso viya mokkhamaggassa paṭisedhakā"ti evameke vaṇṇayanti. Anatthajananoti na atthaṃ anatthaṃ, taṃ anatthaṃ uppādetīti anatthajanano. Ko so? lobho. Cittappakopanoti cittassa pakopano dhaṃsano 2-, kusalaṃ nivāretvā cittaṃ rundhatīti attho. Bhayamantarato jātanti anekavidhaṃ bhayaṃ 3- abbhantare attano citteyeva jātaṃ, anatthajananādibhayahetu. Taṃ jano nāvabujjhatīti taṃ bhayaṃ bālamahājano avagantvā otaritvā na jānāti. Atthanti luddho puggalo lokiyalokuttaraṃ atthaṃ na jānāti. Dhammanti tassa hetuṃ. Andhatamanti bahalandhakāraṃ. Yanti yasmā, yaṃ naraṃ vā. Sahateti abhibhavati. @Footnote: 1 cha.Ma....sambandhanena 2 Sī.,cha.Ma. calano 3 cha.Ma. anekavidhaṃ bhayanti ime pāṭhā na @dissanti

--------------------------------------------------------------------------------------------- page66.

Ajjhattanti sakasantāne. Uppajjamānā uppajjantīti pubbantato uddhaṃ uppajjamānā ahitāya uppajjanti dukkhāya. Tadubhayena aphāsuvihārāya. Ahitāyāti cetasikadukkhatthāya. Dukkhāyāti kāyikadukkhatthāya. Aphāsuvihārāyāti tadubhayena na sukhavihāratthāya. Atha vā "uppajjamānā uppajjantīti bhavaṅgacalanato paṭṭhāya yāva voṭṭhabbanā, tāva uppajjamānā nāma. Voṭṭhabbanaṃ pana patvā anivattanabhāve 1- uppajjanti nāmā"ti evameke vaṇṇayanti. Tacasāraṃva samphalanti attano phalena nāsitaṃ tacasārasaṅkhātaṃ veḷu viya. Aratīti kusalesu dhammesu ukkaṇṭhitatā. Ratīti pañcakāmaguṇe abhirati. Lomahaṃsoti kaṇṭakasadiso hutvā uddhaggalomo. Itonidānāti ayaṃ attabhāvo nidānaṃ paccayo etesanti itonidānā. Ito jātāti 2- ito attabhāvato jātā. Ito samuṭṭhāya manovitakkāti yathā dīghasuttakena pāde baddhakākaṃ kumārakā tassa suttassa pariyante aṅguliṃ veṭhetvā ossajjanti, so dūraṃ gantvāpi puna tesaṃ pādamūleyeva patati, evameva ito attabhāvato samuṭṭhāya pāpavitakkā cittaṃ ossajjanti. "sāntevāsiko"tiādikaṃ paṭhamasuttaṃ kilesena sahavāsaṃ sandhāya vuttaṃ. "tayome bhikkhave antarā malā"tiādikaṃ dutiyaṃ kusaladhammalīnakaraṇavasena atthānatthassa ajānanavasena ca. "tayo kho mahārāja purisassa dhammā ajjhattaṃ uppajjamānā"tiādikaṃ tatiyaṃ attano nissayaghātanavasena. "rāgo ca doso ca itonidānā"tiādikaṃ catutthaṃ kilesānaṃ patiṭṭhādassanavasena vuttanti ñātabbaṃ. Tato tato parissayatoti tasmā tasmā upaddavā. Taṃ puggalanti vuttappakāraṃ kilesasamaṅgipuggalaṃ. Dukkhaṃ anvetīti dukkhaṃ anu eti mātu pacchato khīrapivako viya. Anugacchatīti samīpaṃ gacchati coraghātako viya vajjhappattassa. Anvāyikaṃ hotīti sampattaṃ @Footnote: 1 cha.Ma. anivattanabhāvena 2 cha.Ma. ito jāti

--------------------------------------------------------------------------------------------- page67.

Hoti dhammaganthikāya 1- paricchedo viya. Jātidukkhanti jātisaddassa tāva aneke atthā paveditā. Yathā:- bhavo kulaṃ nikāyo ca sīlaṃ paññatti lakkhaṇaṃ pasūti sandhi cevāti jātiatthā paveditāti. Tathā hissa "ekampi jātiṃ dvepi jātiyo"tiādīsu 2- bhavo attho. "akkhitto anupakkuṭṭho jātivādenā"ti 3- ettha kulaṃ. "atthi visākhe nigaṇṭhā nāma samaṇajātī"ti 4- ettha nikāyo. "yatohaṃ bhagini ariyāya jātiyā jāto nābhijānāmī"ti 5- ettha ariyasīlaṃ. "tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī"ti 6- ettha paññatti. "jāti dvīhi khandhehi saṅgahitā"ti 7- ettha saṅkhatalakkhaṇaṃ. "sampatijāto ānanda bodhisatto"ti 8- ettha pasūti. "bhavapaccayā jātī"ti 9- ca, "jātipi dukkhā"ti 10- ca ettha pariyāyato paṭisandhikkhaṇo, nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamapātubhāvo jāti nāma. Kasmā panesā jāti dukkhāti ce? anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni Hi dukkhāni. Seyyathīdaṃ? dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ Paṭicchannadukkhaṃ appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti. Ettha kāyikacetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā "dukkhadukkhan"ti vuccati. @Footnote: 1 Sī. dhammagaṇṭhikāya 2 vi.mahāvi. 1/12/5, dī.Sī. 9/31/14, Ma.Ma. 13/257/231 @3 dī.Sī. 9/303/112 4 aṅ.tika. 20/71/200 5 Ma.Ma. 13/351/335 6 aṅ.pañcaka. @22/196/267 (syā) 7 abhi.dhā. 36/71/13 8 dī.mahā. 10/31/13, Ma.u. 14/207/173 @9 vi.mahā. 4/1/1, khu.u. 25/1/1, Ma.mū. 12/402/360, saṃ.nidāna. 16/20/25, abhi.vi. @35/225/161, abhi.ka. 37/450/273 10 vi.mahā. 4/14/14, abhi.vi. 35/190/117, @dī.mahā. 10/387/260, Ma.u. 14/373/317, saṃ.mahā. 19/1081/367, khu.paṭi. 31/30/358

--------------------------------------------------------------------------------------------- page68.

Sukhā vedanā vipariṇāmena dukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhā vedanā ceva avasesā ca tebhūmakasaṅkhārā udayabbayapaṭipīḷitattā 1- saṅkhāradukkhaṃ. Kaṇṇasūlaṃ dantasūlaṃ rāgajapariḷāho dosamohajapariḷāhoti 2- kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Apākaṭadukkhantipi vuccati. Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Pākaṭadukkhantipi vuccati. Ṭhapetvā dukkhadukkhaṃ sesaṃ dukkhasaccavibhaṅge āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati. Tatrāyaṃ jāti yantaṃ bālapaṇḍitasuttādīsu 3- bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā. Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ:- ayaṃ hi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarikādīsu nibbattati, atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇṭakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvitaasuciparamaduggandhapavanavicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā 4- puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādivirahito adhimattaṃ dukkhamanubhotīti, 5- idantāva gabbhokkantimūlakaṃ dukkhaṃ. @Footnote: 1 Sī....paripīḷitattā, cha.Ma....pīḷitattā 2 cha.Ma. @kaṇṇasūladantasūlarāgajapariḷāhadosamohajapariḷāhādi 3 Ma.u. 14/246/283 4 ka. usmānā @5 cha.Ma. dukkhaṃ paccanubhotīti

--------------------------------------------------------------------------------------------- page69.

Yampana so mātu sahasā upakkhalanagamananisīdanavuṭṭhānaparivattanādīsu surādhuttahatthagato eḷako viya ahituṇḍikahatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhanaodhunananiddhunanādinā upakkamena adhimattaṃ dukkhaṃ anubhavati, yañca mātu sītūdakapānakāle sītanarakupapanno viya uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhisamparikiṇṇo viya loṇambilādiajjhoharaṇakāle khārāvatacchakādikammakāraṇappatto 1- viya tibbaṃ dukkhamanubhoti, idaṃ gabbhapariharaṇamūlakaṃ dukkhaṃ. Yampanassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhaṃ uppajjati, idaṃ gabbhavipattimūlakaṃ dukkhaṃ. Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakappapātaṃ viya atibhayānakaṃ yonimaggaṃ paṭipātiyamānassa 2- paramasambādhena ca yonimukhena tālacchiggaḷena viya nikkaḍḍhiyamānassa mahānāgassa 3- narakasattassa viya ca saṅghātapabbatehi vicuṇṇiyamānassa dukkhaṃ uppajjati, idaṃ vijāyanamūlakaṃ dukkhaṃ. Yampana jātassa taruṇavaṇasadisasukhumālasarīrassa hatthaggahaṇanhāpanadhovanacoḷa- parimajjanādikāle sūcimukhakhuradhārāhi vijjhanaphālanasadisaṃ dukkhamuppajjati, idaṃ mātukucchito bahinikkhamanamūlakaṃ dukkhaṃ. Yampana tato paraṃ pavattiyaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attūpakkamamūlakaṃ dukkhaṃ. Yampana parato vadhabandhanādīni anubhavantassa dukkhaṃ uppajjati, idaṃ parūpakkamamūlakaṃ dukkhaṃ. 4- @Footnote: 1 Sī. khārāpatacchikādi..., cha.Ma. khārāpaṭicchakādi... 2 Ma. paṭipādiyamānassa @3 cha.Ma. mahānāgassa nikaḍḍhiyamānassa 4 cha.Ma. dukkhanti

--------------------------------------------------------------------------------------------- page70.

Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti, idaṃ jātidukkhaṃ anveti. Jarādukkhanti duvidhā jarā saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakkhandhapurāṇabhāvo ca, sā idha adhippetā. Sā panesā dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hidaṃ aṅgapaccaṅgasithilabhāvato indriyavikāravirūpatā yobbanavināsabalūpaghātasatimativippavāsaparaparibhavādianekapaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenetaṃ vuccati:- "aṅgānaṃ sithilabhāvā indriyānaṃ vikārato yobbanassa vināsena balassa upaghātato. Vippavāsā satādīnaṃ puttadārehi attano appasādanīyato ceva bhiyyo bālattapattiyā. Pappoti dukkhaṃ yaṃ macco kāyikaṃ mānasaṃ tathā sabbametaṃ jarāhetu yasmā tasmā jarā dukhā"ti. 1- Idaṃ jarādukkhaṃ anvetīti sambandho. Byādhīti vividhaṃ dukkhaṃ āvahatīti 2- byādhi. Byādhayati tāpayati 3- kampayatīti vā byādhi. Maraṇadukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca, yaṃ sandhāya vuttaṃ "jarāmaraṇaṃ dvīhi khandhehi saṅgahitan"ti. 4- Ekabhavapariyāpannajīvitindriyappabandhavicchedo ca, yaṃ sandhāya vuttaṃ "niccaṃ maraṇato bhayan"ti. 5- Taṃ idha adhippetaṃ. Jātipaccayā maraṇaṃ parūpakkamamaraṇaṃ 6- sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Puna khaṇikamaraṇaṃ sammutimaraṇaṃ samucchedamaraṇanti ayampi bhedo veditabbo. Pavatte @Footnote: 1 abhi.A. 2/107, visuddhi. 3/87 2 Sī. ādadhāti āvahatīti, cha.Ma. ādahati vidahatīti @3 Sī. adukkhaṃ bādhayati 4 abhi.dhā. 36/71/13 5 khu.jā. 27/88/248, khu.su. @25/582/451 6 cha.Ma. upakkamamaraṇaṃ

--------------------------------------------------------------------------------------------- page71.

Rūpārūpadhammānaṃ bhedo khaṇikamaraṇaṃ nāma. Tisso mato phusso matoti idaṃ paramatthato sattassa abhāvā, sassaṃ mataṃ, rukkho matoti idampi jīvitindriyassa abhāvā sammutimaraṇaṃ nāma. Khīṇāsavassa appaṭisandhikā kālakiriyā samucchedamaraṇaṃ nāma. Bāhiraṃ sammutimaraṇaṃ ṭhapetvā itaraṃ sammutimaraṇaṃ ca idha yathāvuttappabandhavicchedanabhāvena saṅgahitaṃ, dukkhassa pana vatthubhāvato dukkhaṃ. Tenetaṃ vuccati:- "pāpassa pāpakammādi- nimittamanupassato bhaddassāpasahantassa viyogaṃ piyavatthukaṃ mīyamānassa yaṃ dukkhaṃ mānasaṃ avisesato. Sabbesañcāpi yaṃ sandhi- bandhanacchedanādikaṃ vitujjamānamammānaṃ 1- hoti dukkhaṃ sarīrajaṃ. Asayhamappatikāraṃ dukkhassetassidaṃ yato maraṇaṃ vatthu tenedaṃ 2- dukkhamicceva bhāsitan"ti. 3- Sokaparidevadukkhadomanassupāyāsadukkhanti ettha sokādīsu soko nāma ñātibyasanādīhi phuṭṭhassa antonijjhānaṃ lakkhaṇato 4- cittasantāPo. Dukkho panassa dukkhadukkhattā ceva dukkhassa ca vatthubhāvato. Tenetaṃ vuccati:- "sattānaṃ hadayaṃ soko visasallaṃva tujjati 5- aggitattova nārāco bhusañca ḍahate puna. Samāvahati ca byādhi- jarāmaraṇabhedanaṃ dukkhampi vividhaṃ yasmā tasmā dukkhoti vuccatī"ti. 6- @Footnote: 1 Ma. vilujjamānasammānaṃ 2 cha.Ma. tenetaṃ 3 abhi.A. 2/108-109, visuddhi. 3/88 @4 cha.Ma. antonijjhānalakkhaṇo 5 cha.Ma. sallaṃ viya vitujjati 6 abhi.A. 2/111, @visuddhi. 3/89

--------------------------------------------------------------------------------------------- page72.

Paridevo nāma ñātibyasanādīhi phuṭṭhassa vacīpalāPo. Dukkho panassa saṃsāradukkhabhāvato dukkhavatthuto ca. Tenetaṃ vuccati:- "yaṃ sokasallavihato paridevamāno kaṇṭhoṭṭhatālugalasosajamappasayhaṃ 1- bhiyyodhimattamadhigacchatiyeva dukkhaṃ dukkhoti tena bhagavā paridevamāhā"ti. 2- Dukkhaṃ nāma kāyapīḷanalakkhaṇaṃ kāyikaṃ dukkhaṃ. Dukkhaṃ panassa dukkhadukkhattā kāyikadukkhāvahanato ceva mānasadukkhāvahanato ca. Tenetaṃ vuccati:- "pīḷeti kāyikamidaṃ dukkhañca mānasaṃ bhiyyo janayati yasmā tasmā dukkhanti visesato vuttan"ti. 3- Domanassaṃ nāma cittapīḷanalakkhaṇaṃ mānasaṃ dukkhaṃ. Dukkhaṃ panassa dukkhadukkhattā 4- ceva kāyikadukkhāvahanato ca. Cetodukkhasamappitā hi kese pakiriya uraṃ 5- paṭipiṃsanti, āvaṭṭanti, vivaṭṭanti, chinnapapātaṃ 6- papatanti, satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbandhanti, aggiṃ pavisanti, nānappakāraṃ dukkhaṃ anubhavanti. Tenetaṃ vuccati:- "pīḷeti ca yato cittaṃ kāyassa ca papīḷanaṃ 7- samāvahati 8- dukkhanti 8- domanassaṃ tato ahū"ti. 9- Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito āyāsoyeva. 10- Saṅkhārakkhandhapariyāpanno eko dhammoti eke. Dukkho panassa saṅkhāradukkhabhāvato cittaparidahanato kāyavisādanato 11- ca. Tenetaṃ vuccati:- @Footnote: 1 cha.Ma....tālutala... 2 abhi.A. 2/112, visuddhi. 3/89 3 abhi.A. 2/113, visuddhi. @3/89 4 cha.Ma....dukkhatā 5 cha.Ma. pakiriya kandanti, urāni 6 Ma. uddhaṃpādaṃ @7 cha.Ma. pīḷanaṃ samāvahati 8-8 cha.Ma. dukkhanti domanassampi 9 abhi.A. 2/113 10 cha.Ma. @dosoyeva 11 cha.Ma. kāyassa vihananato

--------------------------------------------------------------------------------------------- page73.

"cittassa paridahanā kāyassa visādanā ca adhimattaṃ yaṃ dukkhaṃ upāyāso janeti dukkho tato vutto"ti. 1- Ettha ca mandagginā antobhājane pāko viya soko, tikkhagginā paccamānassa bhājanato bahi nikkhamanaṃ viya paridevo, bahi nikkhantāvasesassa nikkhamitumpi appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo. Nerayikadukkhanti niraye pañcavidhabandhanādikaṃ dukkhaṃ anveti, taṃ devadūtasuttena dīpetabbaṃ. Tenetaṃ vuccati:- "jāyetha no ce narakesu satto tatthaggidāhādikamappasayhaṃ labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ iccāha dukkhāti munīdha jātin"ti. 2- Tiracchānayonikadukkhanti tiracchānesu kasāpatodatāḷanavijjhanādikaṃ anekavidhaṃ dukkhaṃ anveti, taṃ bālapaṇḍitasuttato gahetabbaṃ. Tenetaṃ vuccati:- "dukkhaṃ tiracchesu kasāpatoda- daṇḍābhighātādibhavaṃ anekaṃ yantaṃ kathaṃ tattha bhaveyya jātiṃ vinā tahiṃ jāti tatopi dukkhā"ti. 2- Pettivisayikadukkhanti petesu pana khuppipāsavātātapādinibbattaṃ dukkhañca lokantare tibbandhakāre asayhasītādidukkhañca anveti. Tenetaṃ vuccati:- @Footnote: 1 abhi.A. 2/114 2 abhi.A. 2/104

--------------------------------------------------------------------------------------------- page74.

"petesu dukkhaṃ pana khuppipāsā- vātātapādippabhavaṃ vicittaṃ yasmā ajātassa na tattha atthi tasmāpi dukkhaṃ muni jātimāha. Tibbandhakāre ca asayhasīte lokantare yaṃ asuresu dukkhaṃ na taṃ bhave tattha na cassa jāti yato ayaṃ jāti tatopi dukkhā"ti. 1- Mānusikadukkhanti manussesu vadhabandhanādikaṃ dukkhaṃ. Gabbhokkantimūlakadukkhanti "ayaṃ hi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarikādīsu nibbattatī"tiādinā nayena yaṃ jātidukkhaṃ vuttaṃ, idaṃ tāva gabbhokkantimūlakadukkhaṃ anveti. Gabbhe ṭhitimūlakadukkhanti yaṃ pana "so mātu sahasā upakkhalanagamananisīdanavuṭṭhāna- parivattanādīsū"tiādinā nayena 2- yaṃ tibbaṃ dukkhaṃ vuttaṃ, idaṃ gabbhe ṭhitimūlakaṃ dukkhaṃ anveti. Gabbhavuṭṭhānamūlakadukkhanti "yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhi adassanārahe dukkhuppattiṭṭhāne"tiādinā nayena yaṃ dukkhaṃ vuttaṃ, idaṃ mātukucchito bahi nikkhantamūlakaṃ dukkhaṃ anveti. Tenetaṃ vuccati:- "yañcāpi gūthanarake viya mātugabbhe satto vasaṃ ciramato bahi nikkhamanañca pappoti dukkhamatighoramidampi natthi jātiṃ vinā itipi jāti ayaṃ hi 3- dukkhā. Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci atthīdha kiñcidapi 4- dukkhamidaṃ kadāci @Footnote: 1 abhi.A. 2/104 2 cha.Ma. upakkhalanagamananisīdanātiādinā @3 jātirayaṃ hi (abhi.A. 2/104) 4 cha.Ma. kiñcirapi

--------------------------------------------------------------------------------------------- page75.

Nevatthi jātivirahe yadato mahesi dukkhāti sabbapaṭhamaṃ imamāha jātin"ti. 1- Jātassupanibandhakadukkhanti jātassa upanibandhanaṃ nhānalepanakhādanapivanādijaggana- dukkhaṃ anveti. Jātassa parādheyyakadukkhanti parassa aññassa āyattaṃ issariyadukkhaṃ anveti. "sabbaṃ paravasaṃ dukkhan"ti hi vuttaṃ. Attūpakkamadukkhanti yaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attupakkamadukkhaṃ anveti. Parūpakkamadukkhanti yaṃ parato vadhabandhanādīni anubhavantassa uppajjati, idaṃ parūpakkamadukkhaṃ anveti. Dukkhadukkhanti kāyikacetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati, idaṃ dukkhadukkhaṃ anveti. Saṅkhāradukkhanti upekkhāvedanā ceva avasesā ca tebhūmakasaṅkhārā udayabbayapaṭipīḷitattā saṅkhāradukkhaṃ, idaṃ saṅkhāradukkhaṃ anveti. Vipariṇāmadukkhanti sukhā vedanā vipariṇāme dukkhassa hetuto vipariṇāmadukkhaṃ, idaṃ ca 2- vipariṇāmadukkhaṃ anveti. Mātumaraṇanti mātuyā maraṇaṃ. Pitumaraṇanti pituno maraṇaṃ. Bhātumaraṇanti jeṭṭhakaniṭṭhabhātumaraṇaṃ. Bhaginimaraṇanti jeṭṭhakaniṭṭhabhaginimaraṇaṃ. Puttamaraṇanti puttānaṃ maraṇaṃ. Dhītumaraṇanti dhītūnaṃ maraṇaṃ. Ñātibyasanadukkhanti ñātīnaṃ byasanaṃ ñātibyasanaṃ, 3- corarogabhayādīhi ñātikkhayo, ñātivināsoti attho. Tena ñātibyasanena phuṭṭhassa ajjhotthaṭassa abhibhūtassa uppannadukkhaṃ ñātibyasanadukkhaṃ, taṃ ñātibyasanaṃ dukkhaṃ anveti sesesupi eseva nayo. Ayaṃ pana viseso:- bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo, bhogavināsoti attho. Vuttanayena taṃ bhogabyasanaṃ dukkhaṃ anveti. Rogabyasananti rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ, vuttanayena taṃ rogabyasanaṃ dukkhaṃ anveti. Sīlabyasanadukkhanti @Footnote: 1 visudadhi. 3/86 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page76.

Sīlassa byasanaṃ sīlabyasanaṃ, dussīlyassetaṃ nāmaṃ. Vuttanayena taṃ sīlabyasanaṃ dukkhaṃ anveti. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ, vuttanayena taṃ diṭṭhibyasanaṃ dukkhaṃ anveti. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇāhatāni. Purimāni ca tīṇi neva kusalāni nākusalāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ. Yathāti opamme. Bhinnaṃ nāvanti sithilabandhanaṃ nāvaṃ jajjarībhūtaṃ vā, padarugghāṭimaṃ vā. Dīpesinti 1- udakadāyiṃ udakappavesaniṃ. 2- Tato tato udakaṃ anvetīti tato tato bhinnaṭṭhānato udakaṃ pavisati. Puratopīti nāvāya purimabhāgatopi. Pacchatopīti tassā pacchimabhāgatopi. Heṭṭhatopīti adhobhāgatopi. Passatopīti ubhayapassatopi. Yaṃ antarantarā na vuttaṃ, taṃ pāṭhānusārena veditabbaṃ. Tasmā kāyagatāsatiādibhāvanāya jantu sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbapakārampi kilesakāmaṃ parivajjento kāmāni parivajjeyya. Evante kāme pahāya tappahānakaramaggeneva catubbidhampi oghaṃ tareyya tarituṃ sakkuṇeyya. Tato yathā puriso garukaṃ nāvaṃ udakaṃ siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya pāraṃ gaccheyya, evamevaṃ attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya. Sabbadhammapāraṃ nibbānaṃ gato bhaveyya arahattappattiyā gaccheyya anupādisesāya nibbānadhātuyā parinibbānenāti arahattanikūṭena desanaṃ niṭṭhāpesi. Tasmāti yasmā jātiādikaṃ dukkhaṃ etaṃ puggalaṃ anveti, tasmā. Taṃkāraṇā taṃhetūtiādīsupi eseva nayo. Yasmā vuttappakāraṃ dukkhaṃ etaṃ anveti, taṃhetu, yasmā anveti tappaccayā, yasmā anveti taṃnidānanti evaṃ padayojanā kātabbā. @Footnote: 1 cha.Ma. dakamesinti 2 Sī. ivodakanti udakadāyi udakappavesaṃva

--------------------------------------------------------------------------------------------- page77.

Hetūtiādīni kāraṇavevacanāni. Kāraṇañhi tena tassa phalaṃ hinoti pavattatīti hetu. Taṃ taṃ paṭicca phalaṃ eti pavattatīti paccayo. "handa naṃ gaṇhathā"ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. "taṃkāraṇāti akāraṇanikkāraṇapaṭisedho. Taṃhetūti ahetumahābhūtahetupaṭisedho. Tappaccayāti appaccayena saddhiṃ asādhāraṇapaccayapaṭisedho. Taṃnidānāti anidānena saha āgamādhigame nidānapaṭisedho"ti evameke vaṇṇayanti. Etaṃ ādīnavaṃ sampassamānoti etaṃ vuttappakāraṃ upaddavaṃ vipassanāñāṇena sammā passamāno dakkhamāno. Sadāti mūlapadaṃ. Puna sadāti atthapadaṃ. Sadāti sabbadivase. Sabbadāti sabbasmiṃ kāle. Sabbakālanti pubbaṇhādisabbakālaṃ. Niccakālanti divase divase. Dhuvakālan ti abbocchinnakālaṃ. Satatanti nirantaraṃ. Samitanti ekībhūtaṃ. Abbokkiṇṇanti aññena asammissaṃ. Poṅkhānupoṅkhanti paṭipāṭiyā ghaṭitaṃ "poṅkhānupoṅkhaṃ avirādhitaṃ upaṭṭhātī"tiādīsu 1- viya. Udakummikajātanti nibbattaudakaummitaraṅgaṃ viya. Avīcīti aviraḷaṃ. Santatīti anupacchinnaṃ. Sahitanti ghaṭitaṃ ekībhūtaṃ vā "sahitaṃ me, asahitante"tiādīsu 2- viya. Phassitanti phusitaṃ "nivāte phusitaggale"tiādīsu viya. Purebhattaṃ pacchābhattanti dve padāni divākālavibhāgavasena. 3- Purimayāmaṃ majjhimayāmaṃ pacchimayāmanti tīṇi rattivibhāgavasena. Kāḷe juṇheti aḍḍhamāsavasena. Vasse .pe. Gimheti tīṇi utuvasena. Purime vayokhandhe .pe. Pacchime vayokhandheti tīṇi vayovibhāgavasena vuttānīti ñātabbaṃ. Satoti catūhi kāraṇehi sato. "kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato"tiādīni "evaṃ samucchedato kāme parivajjeyyā"ti pariyosānāni vuttatthāneva. Api ca sattattā satoti tīsu vatthūsu sattabhāvena vā 4- tayo kilese paṭikkamāpetuṃ @Footnote: 1 saṃ.mahā. 19/1115/394 2 dī.Sī. 9/202/67 3 Sī. kālavikālavasena 4 Ma. satatabhāvena @vā

--------------------------------------------------------------------------------------------- page78.

Sattibhāvena vā satattā sato. Santattāti kilesopakkilese palāpetvā ṭhānena ca ārammaṇena ca pamocetvā santattā sato. Samitattāti iṭṭhaphaladāyakapuññena ca aniṭṭhaphaladāyakapāpena ca samitattā sato. Santadhammasamannāgatattāti sappurisadhamme bhajanato buddhādiariyapuggale sevanato santadhammasamannāgatattā sato. Vatthukāme parijānitvāti ete vuttappakāre tebhūmake vatthukāme tīraṇapariññāya jānitvā. Pahāyāti kilesakāme pahānapariññāya pariccajitvā. Pajahitvāti chaḍḍetvā. Kiṃ kacavaraṃ viya piṭakenāti? na hi, api ca kho taṃ vinodetvā taritvā 1- nīharitvā. Kiṃ kūṭabalibaddamiva 2- patodenāti? na hi, atha kho taṃ byantīkaritvā vigatantaṃ karitvā. Yathāyaṃ 3- antopi nāvasissati, antamaso bhaṅgamattampi, tathā taṃ karitvā. Kathaṃ pana taṃ tathā katanti? anabhāvaṅgametvā. 4- Samucchedappahānena yathā samucchinnā hoti, tathā karitvāti vuttaṃ hoti. Esa nayo kāmacchandanīvaraṇādīsu. Kāmoghantiādīsu pañcakāmaguṇikarāgo avasīdanaṭṭhena 5- "kāmogho"ti vuccati. Bhavoghoti rūpārūpabhavesu chandarāgo jhānanikanti ca. Diṭṭhoghoti sassatadiṭṭhādisahagatābhave patthanā eva, diṭṭhogho bhavoghe eva samodhānaṃ gacchati. Avijjogho catūsu saccesu aññāṇaṃ. Tattha kāmaguṇe assādato manasikaroto anuppanno ca kāmogho uppajjati, uppanno ca kāmogho saṃvaḍḍhati. 6- Mahaggatadhamme assādato manasikaroto anuppanno ca bhavogho uppajjati, uppanno ca bhavogho 7- saṃvaḍḍhati. Tebhūmakadhammesu catuvipallāsapadaṭṭhānabhāvena anuppanno ca 8- kāmoghaṃ paṭicca 8- avijjogho uppajjati, uppanno ca avijjogho 7- saṃvaḍḍhatīti veditabbo. Vuttanayapaccanīkato sukkapakkho vitthāretabbo. @Footnote: 1 Sī. cajitvā, cha.Ma. taritvā vijjhitvā 2 cha.Ma. balibaddamiva 3 cha.Ma. yathāssa @4 cha.Ma. anabhāvaṃ gahetvā anu bhāvaṃ gametvā 5 Ma. avattharaṇaṭṭhena 6 Sī.,Ma. pavaḍḍhati @7 cha.Ma. ayaṃ pāṭho na dissati 8-8 Sī.,cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page79.

Appaṇihitavimokkhaṃ paṭipanno kāmoghaṃ, animittavimokkhaṃ paṭipanno bhavoghaṃ, suññatavimokkhaṃ paṭipanno avijjoghaṃ tareyya. Paṭhamamaggavasena tareyya, dutiyamaggavasena uttareyya, tatiyamaggavasena patareyya, catutthamaggavasena samatikkameyya, phalavasena vītivatteyyāti. Atha vā "kāmoghavasena tareyya, bhavoghavasena uttareyya, diṭṭhoghavasena patareyya, avijjoghavasena samatikkameyya, sabboghavasena vītivatteyyā"ti evameke vaṇṇayanti. Garukanti na sallahukaṃ. Bhārikanti bhāraṃ bhaṇḍaṃ ettha santīti 1- bhārikaṃ. Udakaṃ sitvāti udakaṃ siñcitvā. Osiñcitvāti atirekena siñcitvā. Chaḍḍetvāti pātetvā. Lahukāyāti sallahukāya. Khippanti sīghaṃ. Lahunti taṃkhaṇaṃ. Appakasirenevāti niddukkheneva. Pāraṃ vuccati amataṃ nibbānanti sakkāyaorato pārabhūtaṃ pāraṃ. Taṇhāvānato nikkhantaṃ nibbānaṃ kathiyati. Yosoti yo eso. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma 2- sabbasaṅkhāraiñjitāni sabbasaṅkhāracalanāni 2- sabbasaṅkhāravipphanditāni samanti vūpasamanti, tasmā "sabbasaṅkhārasamatho"ti vuccati. Yasmā cetaṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarajjā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā "sabbūpadhipaṭinissaggo, taṇhakkhayo, virāgo, nirodho"ti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. Pāraṃ gaccheyya nimittavasena ekato vuṭṭhānagotrabhuñāṇena nibbānapāraṃ pāpuṇeyya. Adhigaccheyya nimittappavattehi ubhato vuṭṭhānamaggañāṇena nibbānapāraṃ visesena pāpuṇeyya. Phuseyya nibbānārammaṇaphalacittavasena nibbānapāraṃ phuseyya. Sacchikareyyāti guṇavasena phusitvā paccavekkhaṇañāṇena nibbānapāraṃ paccakkhaṃ kareyya. Atha vā "paṭhamamaggena pāraṃ gaccheyya, dutiyena adhigaccheyya, tatiyena phuseyya, @Footnote: 1 Sī.,cha.Ma. ṭhapayanatīti 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page80.

Catutthena sacchikareyyā"ti evameke vaṇṇayanti. Yopi pāraṃ gantukāmoti yo koci vipassanāñāṇe ṭhito puggalo nibbānapāraṃ gantukāmo, sopi avassaṃ tattha gamissatīti pāragū. Vuttañhetaṃ:- "otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehī"tiādi. Pubbabhāge ajjhāsayavasena vipassanāyogena ca, sopi pāragū nāma. Yopi pāraṃ gacchatīti yopi maggasamaṅgī nibbānapāraṃ gacchati, sopi pāragū nāma. Yopi pāraṃ gatoti yopi maggena kiccaṃ niṭṭhāpetvā phale ṭhito nibbānapāraṃ gato, sopi pāragū nāma. Taṃ jinavacanena dassetuṃ "vuttañhetaṃ bhagavatā tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo"tiādimāha. Abhiññāpāragūti adhigatena ñāṇena ñātapariññāya nibbānapāraṃ gantukāmo gacchati, gatoti pāragū. Pariññāpāragūti sabbadhammānaṃ tīraṇapariññāya samatikkamitvā vuttanayena pāragū. Pahānapāragūti samudayapakkhikānaṃ kilesānaṃ pahānapariññāya samatikkamitvā vuttanayena pāragū. Yo hi sabbadhammaṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti. Tattha katamā ñātapariññā? sabbadhammaṃ jānāti "ime ajjhattikā, ime bāhirā, Idamassa lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānī"ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? evaṃ ñātaṃ katvā labbhamānavasena sabbadhammaṃ tīreti "aniccato dukkhato rogato"tiādinā, 1- ayaṃ tīraṇapariññā. Katamā pahānapariññā? evaṃ tīrayitvā aggamaggena sabbadhammesu chandarāgaṃ pajahati, ayaṃ pahānapariññāti. Imā pariññāyo sandhāya "so abhiññāpāragū pariññāpāragū pahānapāragū"ti āha. Bhāvanāpāragūti bhāvanāya koṭiṃ patvā maggavasena nibbānapāraṃ gato. Sacchikiriyāpāragūti phalanibbānavasena sacchikiriyāphalanibbānapāraṃ gato. Samāpattipāragūti aṭṭhannaṃ samāpattīnaṃ pāraṃ gato. Sabbadhammānanti pañcakkhandhādisabbadhammānaṃ. @Footnote: 1 saṃ.khandha. 17/122/132

--------------------------------------------------------------------------------------------- page81.

Sabbadukkhānanti jātidukkhādisabbadukkhānaṃ. Sabbakilesānanti kāyaduccaritādisabba- kilesānaṃ. Ariyamaggānanti sotāpattimaggādīnaṃ catunnaṃ ariyamaggānaṃ. Nirodhassāti nibbānassa. Sabbasamāpattīnanti sabbāsaṃ aṭṭhannaṃ rūpārūpasamāpattīnaṃ. Soti so ariyo. Vasippattoti vasībhāvappatto. Atha vā kantabhāvaṃ issariyabhāvaṃ nipphannabhāvaṃ 1- patto. Pāramippattoti pāramīti avasānaṃ niṭṭhānaṃ, uttamabhāvaṃ vā taṃ patto. Kattha pattoti āha "ariyasmiṃ sīlasmin"tiādi. Tattha ariyasmiṃ sīlasminti niddose sīlasmiṃ. Ariyasmiṃ samādhisminti niddose samādhimhi. Ariyāya paññāyāti niddosāya paññāya. Ariyāya vimuttiyāti niddosāya phalavimuttiyā. Purimena vācākammantājīvā gahitā, dutiyena vāyāmasatisamādhayo gahitā, tatiyena vitakkasammādiṭṭhiyo gahitā, catutthena taṃsampayuttā sesadhammā gahitāti veditabbā. Antagatoti maggena saṅkhāralokantaṃ gato. Antappattoti tameva lokantaṃ phalena patto. Koṭigatoti maggena saṅkhārakoṭiṃ gato. Koṭippattoti tameva koṭiṃ phalena patto. Pariyantagatoti maggena khandhāyatanādilokapariyantaṃ paricchedaṃ parivaṭumaṃ katvā gato. Pariyantappattoti tameva lokaṃ phalena pariyantaṃ katvā patto. Vosānagatoti maggena avasānaṃ gato. Vosānappattoti phalena avasānaṃ patto. Tāṇagatoti maggena tāyanaṃ gato. Tāṇappattoti phalena tāyanaṃ patto. Leṇagatoti maggena nilīyanaṃ gato. Leṇappattoti taṃ phalena nilīyanaṃ patto. Saraṇagatoti maggena patiṭṭhaṃ gato. Saraṇappattoti phalena saraṇaṃ patto. Abhayagatoti maggena nibbhayaṃ gato. Abhayappattoti phalena nibbhayaṃ nibbānaṃ patto. Accutigatoti cutivirahitaṃ nibbānaṃ maggena gato. Accutippattoti taṃ phalena patto. Amatagatoti maraṇarahitaṃ nibbānaṃ maggena gato. Amatappattoti taṃ phalena patto. Nibbānagatoti taṇhāvānato nikkhantaṃ nibbānaṃ maggena gato. Nibbānappattoti tameva phalena patto. So vuṭṭhavāsoti so arahā @Footnote: 1 Sī. nipphandabhāvaṃ, Ma. nibbānabhāvaṃ

--------------------------------------------------------------------------------------------- page82.

Dasasu ariyavāsesu vasi parivasi vuṭṭhoti 1- vuṭṭhavāso. Ciṇṇacaraṇoti sīlena saha aṭṭhasu samāpattīsu ciṇṇavasīti ciṇṇacaraṇo. Gataddhoti saṃsāraddhānaṃ atikkanto. Gatadisoti supinantenapi agatapubbaṃ nibbānadisaṃ gato. Gatakoṭikoti anupādisesanibbānakoṭiṃ gato hutvā ṭhito. Pālitabrahmacariyoti rakkhitabrahmacariyo. Uttamadiṭṭhippattoti uttamaṃ sammādiṭṭhiṃ patto. Paṭividdhākuppoti akuppaṃ acalanaṃ arahattaphalaṃ paṭivijjhitvā ṭhito. Sacchikatanirodhoti nirodhaṃ nibbānaṃ sacchikatvā ṭhito. Dukkhaṃ tassa pariññātanti tividhaṃ dukkhaṃ tena samatikkamitvā paricchinnaṃ. Abhiññeyyanti sabhāvalakkhaṇāvabodhavasena sobhanena ākārena jānitabbaṃ. Abhiññātanti adhikena ñāṇena ñātaṃ. Pariññeyyanti sāmaññalakkhaṇāvabodhavasena kiccasamāpannavasena ca byāpitvā parijānitabbaṃ. Pariññātanti samantato ñātaṃ. Bhāvetabbanti vaḍḍhetabbaṃ. Sacchikātabbanti paccakkhaṃ kātabbaṃ. Duvidhā hi sacchikiriyā paṭilābhasacchikiriyā ārammaṇasacchikiriyā cāti. Ukkhittapalighoti ettha palighoti vaṭṭamūlikā avijjā. Ayaṃ hi dukkhipanaṭṭhena "paligho"ti vuccati. Tenesa tassā ukkhittattā "ukkhittapaligho"ti vutto. Saṅkiṇṇaparikhoti parikhā vuccati punabbhavadāyako bhavesu jāyanavasena ceva saṃsaraṇavasena ca "jātisaṃsāro"ti laddhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā "parikhā"ti vuccati. Tenesa tassā saṅkiṇṇattā vikiṇṇattā "saṅkiṇṇaparikho"ti vutto. Abbūḷhesikoti esikāti vaṭṭamūlikā taṇhā. Ayaṃ hi gambhīrānugataṭṭhena "esikā"ti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā "abbūḷhesiko"ti vuccati. Niraggaḷoti aggaḷaṃ vuccanti orambhajanakāni 2- kāmabhave uppattipaccayāni orambhāgiyāni. Etāni hi mahākavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā @Footnote: 1 cha.Ma. vuṭṭho vuṭṭhāti ca 2 cha.Ma. orambhāgajanakāni

--------------------------------------------------------------------------------------------- page83.

"aggaḷan"ti vuccanti. Tenesa tesaṃ niraggaḷattā bhinnattā "niraggaḷo"ti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti pātitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā pannā oropitā assāti pannabhāro. Api ca idha mānabhārasseva oropitattā "pannabhāro"ti adhippeto. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānayogeneva visaṃyuttattā "visaṃyutto"ti adhippeto. Ettāvatā therena maggena kilese khepetvā nirodhasayanavaragatassa khīṇāsavassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharaṇakālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ icchā uppajjeyya "yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati. Coranagaraṃ anagaraṃ karissāmī"ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā sandhidvārabāhākavāṭaṃ 1- bhinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikhaṃ pakiritvā 2- nagarasobhanatthāya ussāpite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā uparipāsādamāruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya, evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti "yāva sakkāyabandhaṃ bandhati, 3- tāva dvattiṃsakammakāraṇehi aṭṭhanavutirogehi pañcavīsatimahabbhayehi ca parimuccanaṃ natthī"ti. So mahāyodho viya sīlasannāhaṃ 4- katvā paññākhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ chinditvā 5- so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaññojanaaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā so yodho pākāraṃ bhindanto parikhaṃ viya kammābhisaṅkhāraṃ 6- bhindanto jātisaṃsāraparikhaṃ pakiritvā so yodho nagarasobhanatthāya ussāpite dhaje @Footnote: 1 cha.Ma. saddhiṃ dvārabāhāhi kavāṭaṃ 2 cha.Ma. saṃkiritvā. evamuparipi 3 Sī.,cha.Ma. @sakkāyavaṭṭaṃ vaṭṭati viya sannāhaṃ sīlasannāhaṃ 5 Sī.,Ma. luñcitvā 6 cha.Ma. @kammābhisaṅkhārapākāraṃ

--------------------------------------------------------------------------------------------- page84.

Viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā so yodho khemanagaraṃ pavisitvā uparipāsāde surasabhojanaṃ bhuñjanto viya nibbānanagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti. Vuttañhetaṃ bhagavatā 1-:- "kathañca bhikkhave bhikkhu ukkhittapaligho hoti? idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti. Kathañca bhikkhave bhikkhu saṅkiṇṇaparikho hoti? idha bhikkhave bhikkhuno Ponobbhaviko jātisaṃsāro pahīno hoti .pe. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti. Kathañca bhikkhave bhikkhu abbūḷhesiko hoti? idha bhikkhave bhikkhuno Taṇhā pahīnā hoti .pe. Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti. Kathañca bhikkhave bhikkhu niraggaḷo hoti? idha bhikkhave bhikkhuno Pañcorambhāgiyāni saññojanāni pahīnāni honti .pe. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti. Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti. Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesantā nādhigacchanti `idaṃ nissitaṃ tathāgatassa viññāṇan'ti. "2- @Footnote: 1 aṅ.pañcaka. 22/71/96 (syā) 2 Ma.mū. 12/245/247

--------------------------------------------------------------------------------------------- page85.

Pañcaṅgavippahīnoti kāmacchandādipañcaṅgāni vividhehi upāyehi pajahitvā ṭhito. Vuttañhetaṃ 1-:- "kathañca bhikkhavo 2- bhikkhu pañcaṅgavippahīno hoti? idha bhikkhave 3- bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho bhikkhave bhikkhu pañcaṅgavippahīno hotī"ti. Chaḷaṅgasamannāgatoti channaṃ aṅgānaṃ pūretvā chasu dvāresu rūpādiārammaṇe 4- paṭighānunayaṃ vajjetvā upekkhāvasena sato sampajāno hutvā viharaṇavasena chaḷaṅgāni pūretvā ṭhitattā 5- "../../bdpicture/chaḷaṅgasamannāgato"ti vutto. Vuttañhetaṃ 6-:- "kathañca bhikkhave bhikkhu chaḷaṅgasamannāgato hoti? idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā .pe. Ghānena gandhaṃ ghāyitvā. Jivhāya rasaṃ sāyitvā. Kāyena phoṭṭhabbaṃ phusitvā. Manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ kho bhikkhave bhikkhu chaḷaṅgasamannāgato hotī"ti. Ekārakkhoti satiārakkhena eko uttamo ārakkho assāti ekārakkho. Vuttañhetaṃ 7-:- "kathañca bhikkhave bhikkhu ekārakkho hoti? idha bhikkhave bhikkhu satārakkhena cetasā samannāgato viharati. Evaṃ kho bhikkhave bhikkhu ekārakkho hotī"ti. @Footnote: 1 dī.pā. 11/348/238,279 2 cha.Ma. kathañcāvuso. evamuparipi 3 cha.Ma. idhāvuso. @evamuparipi 4 Ma. rūpādiārammaṇaṃ 5 cha.Ma. pūretvā paripuṇṇaṃ katvā ṭhitattā @6 dī.pā. 11/348,360/238,279 7 dī.pā. 11/348,360/239,279

--------------------------------------------------------------------------------------------- page86.

Caturāpassenoti paññāya paṭisevanaparivajjanavinodanapajahanānaṃ vasena catunnaṃ apassayānaṃ ito cito ca aparivattamānānaṃ vasena caturāpasseno, tesaṃ pāpuṇitvā ṭhito. Vuttañhetaṃ 1-:- "kathañca bhikkhave bhikkhu caturāpasseno hoti? idha bhikkhave bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ parivajjeti. Saṅkhāyekaṃ vinodeti, saṅkhāyekaṃ pajahatī"tiādinā nayena vitthāretabbaṃ. Panuṇṇapaccekasaccoti "idameva dassanaṃ saccaṃ, idameva saccan"ti evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni panuṇṇāni nihaṭāni pahīnāni assāti panuṇṇapaccekasacco. Samavayasaṭṭhesanoti ettha avayāti anūnā. Saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano. Sammā vissaṭṭhasabbaesanoti attho. Kevalīti paripuṇṇo. Vusitavāti vusitabrahmacariyo, yogānurūpavāse 2- ariyamaggepi dasasu ariyavāsesupi vusitavanto. Uttamapurisoti khīṇakilesattā visesapuriso ājaññapuriso. Paramapurisoti uttamapuriso, paramatthapaṭilābhappattattā 3- paramappattippatto 4- uttamaṃ pattabbaṃ arahattapaṭilābhaṃ patto anuttarapuññakkhettabhūto uttamapuriso tenevatthena paramapuriso. Anuttaraṃ samāpattiṃ samāpajjituṃ amatapaṭilābhaṃ pattattā paramappattippatto. Atha vā "gharāvāse ādīnavaṃ sañjānitvā sāsanapavisanavasena uttamapuriso. Attabhāve ādīnavaṃ sañjānitvā vipassanāpavisanavasena paramapuriso. Kilese ādīnavaṃ sañjānitvā ariyabhūmiṃ 5- paviṭṭho paramapattippattoti evameke vaṇṇayanti. Neva ācinātīti 6- kusalākusalānaṃ pahīnattā tesaṃ vipākaṃ na vaḍḍheti. 7- Na apacinātīti phale ṭhitattā na viddhaṃseti. Apacinitvā ṭhitoti paṭipassaddhippahāne @Footnote: 1 dī.pā. 11/348,360/239,279 2 Sī.,cha.Ma. garusaṃvāse 3 cha.Ma. paramaṃ vā paṭilābhaṃ @pattattā 4 cha.Ma. ayaṃ pāṭho na dissati 5 Sī.,cha.Ma. ariyabhūmantaraṃ 6 cha.Ma. @nevācinatīti 7 Sī. cinoti

--------------------------------------------------------------------------------------------- page87.

Ṭhitattā kilesānaṃ binduṃ sosetvā 1- ṭhito. Ito paraṃ tīhi padehi maggaphalavaseneva yojetabbaṃ. Neva pajahatīti pahātabbābhāvena kilese na pajahati. Na upādiyatīti taṇhāmānadiṭṭhīhi gahetabbābhāvato tehi na gaṇhāti. Pajahitvā ṭhitoti vijahitvā 2- ṭhito. Neva visinetīti 3- taṇhāvasena neva saṃsibbati. Na ussinetīti mānavasena na ukkaṃsati. Visinetvā ṭhitoti taṇhāsaṃsīvanaṃ akatvā ṭhitoti evameke vaṇṇayanti. Neva vidhūpetīti kilesaggiṃ na nibbāpeti. Na sandhūpetīti kilesaggiṃ na jālāpeti. Vidhūpetvā ṭhitoti taṃ nibbāpetvā ṭhito. Asekkhena sīlakkhandhenāti sikkhitabbābhāvena asekkhena vācākammantājīva- sīlakkhandhena sīlarāsinā 4- samannāgatattā ṭhito, aparihīnabhāvena ṭhito. Samādhikkhandhenāti vāyāmasatīhi sampayuttena samādhinā. Vimuttikkhandhenāti phalavimuttisampayuttakkhandhena. Vimuttiñāṇadassanakkhandhenāti paccavekkhaṇañāṇena. Saccaṃ paṭipādayitvāti 5- caturāriyasaccaṃ sabhāvavasena sakasantāne sampādayitvā paṭivijjhitvā ṭhito. Evaṃ 6- samatikkamitvāti kampanataṇhaṃ atikkamitvā. Kilesagginti rāgādikilesaggiṃ. Pariyādayitvāti khepetvā nibbāpetvā. Aparigamanatāyāti saṃsāre agamanabhāvena, punāgamanābhāvenāti attho. Kūṭaṃ samādāyāti jayaggāhaṃ gahetvā. 7- Muttipaṭisevanatāyāti sabbakilesehi muccitvā rūpādiārammaṇasevanavasena. Atha vā sabbakilesehi vimuttiphalasamāpattisevanavasena 8-. Mettāya pārisuddhiyāti upakkilesamuttāya parisuddhabhāve ṭhitāya mettāya ṭhito. Karuṇādīsupi eseva nayo. Accantapārisuddhiyāti atikkantaparisuddhabhāvena parisuddhiyā antaṃ pāpuṇitvā ṭhito. Atammayatāyāti taṇhādiṭṭhimānā "tammayā"ti vuccanti. Tesaṃ abhāvo atammayatā, tāya taṇhādiṭṭhimānavirahitatāya ṭhito. Vuttañhetaṃ:- @Footnote: 1 Sī.,cha.Ma. kilese viddhaṃsetvā 2 Sī. vajjetvā, cha.Ma. cajitvā 3 cha.Ma. @saṃsibbatīti 4 Sī.,Ma. sīlabhāvanā... 5 cha.Ma. sampaṭipādiyitvāti 6 cha.Ma. ejaṃ @7 Sī. kathaṃ samādāyāti nayaggāhaṃ gahetvā 8 cha.Ma. mutta...

--------------------------------------------------------------------------------------------- page88.

"so tādiso lokavidū sumedho sabbesu dhammesu atammayo munī"ti. 1- Etthāpi taṇhāmānadiṭṭhivirahitoti attho. Vimuttattāti sabbakilesehi muttabhāvena. Santussitattāti yathālābhayathābalayathāsāruppasantosavasena santuṭṭhabhāvena ṭhito. Khandhapariyanteti ekacatupañcakkhandhānaṃ tīhi pariññaggīhi jhāpetvā ante avasāne ṭhito, natthi etassa antoti vā pariyantaṃ, tasmiṃ pariyante. Dhātupariyantādīsupi eseva nayo. ayaṃ pana viseso:- dhātupariyanteti aṭṭhārasannaṃ dhātūnaṃ pariyante. Āyatanapariyanteti dvādasannaṃ āyatanānaṃ. Gatipariyanteti nirayādipañcannaṃ gatīnaṃ. Upapattipariyanteti sugatiduggatīsu nibbattiyā. Paṭisandhipariyanteti kāmarūpārūpabhavesu paṭisandhiyā. Bhavapariyanteti ekavokāracatupañcasaññāasaññānevasaññānāsaññākāmarūpārūpabhavānaṃ. Saṃsārapariyanteti khandhadhātuāyatanānaṃ abbocchinnappavattiyā. Vaṭṭapariyanteti kammavipākakilesavaṭṭānaṃ pariyante. Antimabhaveti avasāne upapatti bhave. Antimasamussaye ṭhitoti avasāne samussaye sarīre ṭhito. Antimadehadharoti antimaṃ avasānaṃ dehaṃ sarīraṃ dhāretīti antimadehadharo. Arahāti ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā arahā. Tassāyaṃ pacchimakoti tassa khīṇāsavassa ayaṃ samussayo attabhāvo avasāno. Carimoti appo mando carimo ālopo, carimaṃ kabalaṃ viya. Puna paṭisandhiyā natthibhāvaṃ 2- sandhāya "jātimaraṇasaṃsāro, natthi tassa punabbhavo"ti āha. Jananaṃ jāti, maranti tenāti maraṇaṃ, khandhādīnaṃ abbocchinnā saṃsārappavatti ca tassa khīṇāsavassa puna natthīti vuttabhāvaṃ 3- nigamento "tenāha bhagavā:- tasmā jantu .pe. Nāvaṃ sitvāva pāragū"ti āha. @Footnote: 1 aṅ.tika. 20/40/144 2 Ma. punapaṭisandhinatthibhāvaṃ 3 cha.Ma. vuttaṃ gāthaṃ

--------------------------------------------------------------------------------------------- page89.

Imasmiṃ sutte yaṃ antarantarā na vuttaṃ, taṃ pāṭhānusārena gahetabbaṃ. Saddhammapajjotikāya mahāniddesaṭṭhakathāya kāmasuttaniddesavaṇṇanā niṭṭhitā. Paṭhamaṃ. --------------------


             The Pali Atthakatha in Roman Book 45 page 1-89. http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=1              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]