ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page265.

2 Cullanandiyajātakaṃ idaṃ tadācariyavacoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto nāma kakkhaḷo pharuso sāhasiko sammāsambuddhe abhimāre payojesi, silaṃ pavijjhi, nāḷāgiriṃ payojesi, khantimettānuddaya- mattampissa tathāgate natthīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi devadatto kakkhaḷo pharuso nikkāruṇiko yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese nandiyo nāma vānaro ahosi. Kaniṭṭhabhātiko panassa cullanandiyo nāma. Te ubhopi asītisahassavānaraparivārā himavantappadese andhaṃ mātaraṃ paṭijaggantā vāsaṃ kappesuṃ. Te mātaraṃ sayanagumbe ṭhapetvā araññaṃ pavisitvā madhurāni phalāni labhitvā mātuyā pesenti. Āharaṇakā tassā na denti. Sā khudāya pīḷitā aṭṭhicammāvasesā kīsā ahosi. Atha naṃ bodhisatto āha mayaṃ amma tumhākaṃ madhuraphalāni pesema, tumhe kasmā milāyathāti. Tāta nāhaṃ labhāmīti. Bodhisatto cintesi mayi

--------------------------------------------------------------------------------------------- page266.

Yūthaṃ pariharante mātā me nassissati, yūthaṃ pahāya mātaraṃ yeva paṭijaggissāmīti. So cullanandiyaṃ pakkositvā tāta tvaṃ yūthaṃ parihara, ahaṃ mātaraṃ paṭijaggissāmīti āha. So pana bhātika mayhaṃ yūthapariharaṇena kammaṃ natthi, ahampi mātarameva paṭijaggissāmīti āha. Iti te ubhopi ekachandā hutvā yūthaṃ pahāya mātaraṃ gahetvā himavantā oruyha paccante nigrodharukkhe vāsaṃ kappetvā mātaraṃ paṭijaggiṃsu. Atheko bārāṇasivāsī brāhmaṇamāṇavo takkasilāyaṃ disāpāmokkhassa ācariyassa santike sabbasippāni uggaṇhitvā gamissāmīti ācariyaṃ āpucchi. Ācariyopi aṅgavijjānubhāvena tassa kakkhaḷapharusasāhasikabhāvaṃ ñatvā tāta tvaṃ kakkhaḷo pharuso sāhasiko, evarūpānaṃ pana na sabbakālaṃ ekasadisameva ijjhati, mahāvināsaṃ mahādukkhaṃ passissasi, 1- tvaṃ mā kakkhaḷo hosi, pacchānutāpakaraṃ kammaṃ mā karīti ovaditvā uyyojesi. So ācariyaṃ vanditvā bārāṇasiṃ gantvā gharāvāsaṃ gahetvā aññehi sippehi jīvitaṃ kappetuṃ asakkonto dhanukoṭiṃ nissāya jīvitaṃ kappessāmīti luddakakammaṃ katvā jīvitaṃ kappessāmīti bārāṇasito nikkhamitvā paccantagāmake vasanto dhanukalāpasannaddho araññaṃ pavisitvā nānāmige māretvā maṃsavikkayena jīvitaṃ kappesi. So ekadivasaṃ araññe kiñci alabhitvā āgacchanto aṅgaṇapariyante ṭhitaṃ nigrodharukkhaṃ disvā api nāmettha kiñci bhaveyyāti nigrodharukkhābhimukho pāyāsi. @Footnote: 1 passantītipi.

--------------------------------------------------------------------------------------------- page267.

Tasmiṃ khaṇe ubhopi te bhātaro mātaraṃ phalāni khādāpetvā purato katvā viṭapantare nisinnā taṃ āgacchantaṃ disvā mātaraṃ no disvāpi kiṃ karissatīti sākhantare nilīyiṃsu. Sopi kho sāhasikapuriso rukkhamūlaṃ āgantvā taṃ tesaṃ mātaraṃ jarādubbalaṃ andhaṃ disvā cintesi kiṃ me tucchahatthagamanena, imaṃ makkaṭiṃ vijjhitvā gahetvā gamissāmīti. So tassā vijjhanatthāya dhanuṃ ākaḍḍhi. Taṃ disvā bodhisatto tāta cullanandiya esa me puriso mātaraṃ vijjhitukāmo ahamassā jīvitadānaṃ dassāmi, tvaṃ mamaccayena mātaraṃ paṭijaggeyyāsīti vatvā sākhantarā nikkhamitvā bho puri mā me mātaraṃ vijjhi, esā andhā jarādubbalā, ahamassā jīvitadānaṃ demi, tvaṃ etaṃ amāretvā maṃ mārehīti tassa paṭiññaṃ gahetvā gantvā sarassa āsannaṭṭhāne nisīdi. So nikkāruṇo bodhisattaṃ vijjhitvā pātetvā mātarampissa vijjhituṃ puna dhanuṃ sannayhi. Taṃ disvā cullanandiyo ayaṃ me mātaraṃ vijjhitukāmo, ekadivasampi kho me mātā jīvamānā laddhajīvitā yeva nāma hoti, jīvitadānamassā dassāmīti sākhantarā nikkhamitvā bho purisa mā me mātaraṃ vijjhi, ahamassā jīvitadānaṃ dammi, tvaṃ maṃ vijjhitvā amhe dve bhātaro gahetvā amhākaṃ mātuyā jīvitadānaṃ dehīti tassa paṭiññaṃ gahetvā sarassa āsannaṭṭhāne nisīdi. So tampi vijjhitvā pātetvā ghare dārakānaṃ bhavissatīti mātarampi tesaṃ vijjhitvā pātetvā tayopi kājenādāya gehābhimukho pāyāsi. Athassa pāpapurisassa gehe asanī patitvā

--------------------------------------------------------------------------------------------- page268.

Bhariyañca dve ca dārake geheneva saddhiṃ jhāpesi, piṭṭhivaṃsathūṇatulāmattaṃ avasissi. Atha naṃ gāmadvāre yeva eko puriso disvā taṃ pavattiṃ ārocesi. So puttadārasokena abhibhūto tasmiṃ yeva ṭhāne maṃsakājañca dhanukkalāpañca chaḍḍetvā vatthaṃ pahāya naggo bāhā paggayha paridevamāno gantvā gharaṃ pāvisi. Athassa sā tulā bhijjitvā sīse patitvā sīsaṃ bhindi. Paṭhavī vivaraṃ adāsi. Avīcito jālā uṭṭhahi. So paṭhaviyā giliyamāno ācariyassa ovādaṃ saritvā imaṃ vata kāraṇaṃ disvā pārāsariyabrāhmaṇo mayhaṃ ovādamadāsīti paridevamāno imaṃ gāthadvayamāha idaṃ tadācariyavaco pārāsariyo yadābravi mā su tvaṃ akari pāpaṃ yaṃ tvaṃ pacchā katantape, yāni karoti puriso, tāni attani passati, kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakaṃ, yādisaṃ vapate bījaṃ tādisaṃ harate phalanti. Tassattho yaṃ pārāsariyo brāhmaṇo abravi mā su tvaṃ pāpaṃ akari, yaṃ kataṃ pacchā taññeva tappeyyāti, idaṃ taṃ ācariyassa vacanaṃ, yāni kāyavacīmanodvārehi kammāni puriso karoti, tesaṃ vipākaṃ paṭilabhanto tāni yeva attani passati, kalyāṇakammakārī kalyāṇaphalamanubhoti, pāpakārī ca pāpakameva lāmakaṃ aniṭṭhaphalamanubhoti. Lokasmimpi hi yādisaṃ vapate bījaṃ tādisaṃ harate phalaṃ bījānurūpaṃ bījānucchavikameva phalaṃ harati gaṇhati anubhavatīti.

--------------------------------------------------------------------------------------------- page269.

Iti so paridevantova paṭhaviṃ pavisitvā avīcimahāniraye nibbatti. Satthā na bhikkhave idāneva devadatto kakkhaḷo pharuso, pubbepi kakkhaḷo pharuso nikkāruṇiko yevāti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā luddakapuriso devadatto ahosi, disāpāmokkho ācariyo sāriputto, cullanandiyo ānando, mātā mahāpajāpatī gotamī, mahānandiyo pana ahamevāti. Cullanandiyajātakaṃ dutiyaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 265-269. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5253&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5253&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1682              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1682              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]