ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page489.

Ekuttarikavaṇṇanā -------- {321} āpattikarā dhammā jānitabbātiādimhi ekuttarikanaye. Āpattikarā dhammā nāma cha āpattisamuṭṭhānāni. Etesañhi vasena puggalo āpattiṃ āpajjati. Tasmā āpattikarāti vuttā. Anāpattitakarā nāma satta samathā. Āpatti jānitabbāti tasmiṃ tasmiṃ sikkhāpade ca vibhaṅge ca vuttā āpatti jānitabbā. Anāpattīti anāpatti bhikkhu asādiyantassātiādinā nayena anāpatti jānitabbā. Lahukāti lahukena vinayakammena visujjhanato pañcavidhā āpatti. Garukāti garukena vinayakammena visujjhanato saṅghādisesāpatti kenaci ākārena anāpattibhāvaṃ upanetuṃ asakkuṇeyyato pārājikāpatti ca. Sāvasesāti ṭhapetvā pārājikaṃ sesā. Anavasesāti pārājikāpatti. Dve āpattikkhandhā duṭṭhullā. Avasesā aduṭṭhullā. Sappaṭikammadukaṃ sāvasesa- dukasadisaṃ desanāgāminīdukaṃ lahukadukasaṅgahitaṃ. Antarāyikāti sattapi āpattiyo. Sañcicca vītikkantā saggantarāyañceva mokkhantarāyañca karontīti antarāyikā. Ajānantena vītikkantā pana paṇṇattivajjāpatti neva saggantarāyaṃ na mokkhantarāyaṃ karotīti anantarāyikā. Antarāyikaṃ āpannassāpi desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhāya suddhippattassa sāmaṇerabhūmiyaṃ

--------------------------------------------------------------------------------------------- page490.

Ṭhitassa ca avārito saggamokkhamaggoti. Sāvajjapaññattīti lokavajjā. Anavajjapaññattīti paṇṇattivajjā. Kiriyato samuṭṭhitā nāma yaṃ karonto āpajjati pārājikāpatti viya. Akiriyatoti yaṃ akaronto āpajjati cīvaraanadhiṭṭhānāpatti viya. Kiriyākiriyatoti yaṃ karonto ca akaronto ca āpajjati kuṭikārāpatti viya. Pubbāpattīti paṭhamaṃ āpannāpatti. Aparāpattīti pārivāsikādīhi pacchā āpannā. Pubbāpattīnaṃ antarāpatti nāma mūlavisuddhiyā antarāpatti. Aparāpattīnaṃ antarāpatti nāma agghavisuddhiyā antarāpatti. Kurundiyaṃ pana pubbāpatti nāma paṭhamaṃ āpannā aparāpatti nāma mānattārahakāle āpannā pubbāpattīnaṃ antarāpatti nāma parivāse āpannā aparāpattīnaṃ antarāpatti nāma mānattacāre āpannāti vuttaṃ. Idaṃpi ekena pariyāyena yujjati. Desitā gaṇanūpikā nāma yā dhuranikkhepaṃ katvā puna na āpajjissāmīti desitā hoti. Agaṇanūpikā nāma yā dhuranikkhepaṃ akatvā saussāheneva cittena aparisuddhena desitā hoti. Ayaṃ hi desitāpi desitagaṇanaṃ na upeti. Aṭṭhame vatthusmiṃ bhikkhuniyā pārājikameva hoti. Paññatti jānitabbāti- ādīsu navasu padesu paṭhamapārājikapucchāya vuttanayeneva vinicchayo veditabbo. Thullavajjāti thulladose paññattā garukāpatti. Athullavajjāti lahukāpatti. Gihipaṭisaññuttāti sudhammattherassa āpatti yā ca dhammikassa paṭissavassa asaccāpane āpatti.

--------------------------------------------------------------------------------------------- page491.

Avasesā na gihipaṭisaññuttā. Pañcānantariyakammāpatti niyatā. Sesā aniyatā. Ādikaroti sudinnattherādi ādikammiko. Anādikaroti makkaṭīsamaṇādi anupaññattakārako. Aniccāpattiko nāma yo kadāci karahaci āpattiṃ āpajjati. Abhiṇhāpattiko nāma yo niccaṃ āpajjati. Codako nāma yo vatthunā vā āpattiyā vā paraṃ codeti. Yo pana evaṃ codito ayaṃ cuditako nāma. Pañcadasasu dhammesu appatiṭṭhahitvā abhūtena vatthunā codenti adhammacodako nāma. Tena tathā codito adhammacuditako nāma. Vipariyāyena dhammacodakacuditakā veditabbā. Micchattaniyatehi vā sammattaniyatehi vā dhammehi samannāgato niyato. Viparīto aniyato. Sāvakā bhabbāpattikā nāma. Buddhā ca paccekabuddhā ca abhabbāpattikā nāma. Ukkhepanīya- kammakato ukkhittako nāma. Avasesacatubbidhatajjanīyādikammakato anukkhittako nāma. Ayaṃ hi uposathaṃ vā pavāraṇaṃ vā dhammaparibhogaṃ vā āmisaparibhogaṃ vā na kopeti. Mettiyaṃ bhikkhuniṃ nāsetha dūsako nāsetabbo kaṇṭako samaṇuddeso nāsetabboti evaṃ liṅgadaṇḍakammasaṃvāsanāsanāhi nāsitova nāsitako nāma. Sesā sabbe anāsitakā. Yena saddhiṃ uposathādiko saṃvāso atthi ayaṃ samānasaṃvāsako. Itaro nānāsaṃvāsako. So kammanānāsaṃvāsako laddhinānāsaṃvāsakoti duvidho hoti. Ṭhapanaṃ jānitabbanti ekaṃ bhikkhave adhammikaṃ pāṭimokkhaṭṭhapanantiādinā

--------------------------------------------------------------------------------------------- page492.

Nayena vuttaṃ pāṭimokkhaṭṭhapanaṃ jānitabbanti. Ekakavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 489-492. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=9958&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9958&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=8&i=941              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=8&A=7426              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=8&A=5970              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=8&A=5970              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_8

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]