ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page266.

Kosambikkhandhakavaṇṇanā -------- {451} kosambikkhandhake. Taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsūti ettha ayaṃ anupubbīkathā dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvā nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi āvuso tayā idaṃ udakaṃ ṭhapitanti. Āma āvusoti. Tvaṃ ettha āpattibhāvaṃ na jānāsīti. Āma na jānāmīti. Hoti āvuso ettha āpattīti. Sace hoti desissāmīti. Sace pana te āvuso asañcicca asatiyā kataṃ natthi āpattīti. So tassā āpattiyā anāpattidiṭṭhī ahosi. Vinayadharopi attano nissitakānaṃ ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātīti ārocesi. Te tassa nissitake disvā tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātīti āhaṃsu. Te āgantvā upajjhāyassa ārocesuṃ. So evamāha ayaṃ vinayadharo pubbe anāpattīti vatvā idāni āpattīti vadati musāvādī esoti. Te gantvā tumhākaṃ upajjhāyo musāvādīti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato vinayadharo okāsaṃ

--------------------------------------------------------------------------------------------- page267.

Labhitvā tassa āpattiyā adassane ukkhepanīyakammaṃ akāsi. Tena vuttaṃ taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsūti. {453} Bhinno bhikkhusaṅgho bhinno bhikkhusaṅghoti ettha na tāva bhinno apica kho yathā deve vuṭṭhe idāni sassaṃ nipphannanti vuccati avassaṃ hi taṃ nipphajjissati evameva iminā kāraṇena āyatiṃ avassaṃ bhijjissati. So ca kho kalahavasena na saṅghabhedavasena tasmā bhinnoti vuttaṃ. Sambhavaatthavasena 1- cettha āmeṇḍitaṃ veditabbaṃ. {454} Etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmīti kasmā evaṃ bhāsitvā pakkāmi. Sace hi bhagavā ukkhepake vā akāraṇena tumhehi so bhikkhu ukkhittoti vadeyya ukkhittānuvattake vā tumhe āpattiṃ āpannāti vadeyya etesaṃ bhagavā pakkho etesaṃ bhagavā pakkhoti vatvā āghātaṃ bandheyyuṃ tasmā tantimeva ṭhapetvā etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi. {455} Attanāva attānanti ettha yo saṅghena ukkhepanīyakammānaṃ adhammavādīnaṃ pakkhe nisinno tumhe kiṃ bhaṇathāti tesañca itaresañca laddhiṃ sutvā ime adhammavādino itare dhammavādinoti cittaṃ uppādeti ayaṃ tesaṃ majjhe nisinnova tesaṃ nānāsaṃvāsako hoti kammaṃ kopeti itaresampi hatthapāsaṃ anāgatattā kopeti. Evaṃ attanāva attānaṃ nānāsaṃvāsakaṃ karoti. Samānasaṃvāsakanti etthāpi yo adhammavādīnaṃ pakkhe nisinno adhammavādino ime itare dhammavādinoti tesaṃ majjhe pavisati yattha vā tattha vā @Footnote: 1. sambhamaatthavasenāti maññe.

--------------------------------------------------------------------------------------------- page268.

Pakkhe nisinno ime dhammavādinoti gaṇhāti ayaṃ attanāva attānaṃ samānasaṃvāsakaṃ karotīti veditabbo. {456} Kāyakammaṃ vacīkammanti ettha kāyena paharantā kāyakammaṃ upadaṃsenti pharusaṃ vadantā vacīkammaṃ upadaṃsentīti veditabbā. Hatthaparāmāsaṃ karontīti kodhavasena hatthehi aññamaññaṃ parāmasanaṃ karonti. Adhammiyamāneti adhammiyāni kiccāni kurumāne. Asammodikāya vattamānāyāti sammodikāya avattamānāya. Ayameva vā pāṭho. Sammodana- kathāya avattamānāyāti attho. Ettāvatā na aññamaññanti ettha dve pantiyo katvā upacāraṃ muñcitvā nisīditabbaṃ. Dhammiyamāne pana pakkhe sammodikāya vattamānāya āsanantarikāya nisīditabbaṃ ekekaṃ āsanaṃ antaraṃ katvā nisīditabbaṃ. {457-458} Mā bhaṇḍanantiādīsu akatthāti pāṭhasesaṃ gahetvā mā bhaṇḍanaṃ akatthāti evaṃ attho daṭṭhabbo. Adhammavādīti ukkhittānuvattakesu aññataro. Ayaṃ pana bhikkhu bhagavato atthakāmo. Ayaṃ kirassa adhippāyo ime bhikkhū kodhābhibhūtā satthuvacanaṃ na gaṇhanti mā bhagavā ete ovadanto kilamitthāti tasmā evamāha. Bhagavā pana pacchāpi saññaṃ labhitvā oramissantīti tesaṃ anukampāya atītavatthuṃ āharitvā kathesi. Tattha anatthatoti anattho ato. Etasmā me purisā anatthoti vuttaṃ hoti. Athavā anatthatoti anatthado. Sesaṃ pākaṭameva. {464} Puthusaddoti- ādigāthāsu pana puthu mahā saddo assāti puthusaddo.

--------------------------------------------------------------------------------------------- page269.

Samajanoti ekasadiso jano. Sabbo cāyaṃ bhaṇḍanakārakajano samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tattha koci ekopi ahaṃ bāloti maññittha sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ahaṃ bāloti ca na maññittha bhiyyo ca saṅghasmiṃ bhijjamāne aññaṃpi ekaṃ mayhaṃ kāraṇā saṅgho bhijjatīti idaṃ kāraṇaṃ na maññitthāti attho. Parimuṭṭhāti muṭṭhassatino. Vācāgocarabhāṇinoti rākārassa rassādeso kato vācāgocarā na satipaṭṭhānādigocarā bhāṇinoti. Kathaṃ bhāṇino. Yāvicchanti mukhāyāmanti yāva mukhaṃ pasāretuṃ icchanti tāva pasāretvā bhāṇino ekopi saṅghagāravena mukhasaṅkocanaṃ na karotīti attho. Yena nītāti yena kalahena imaṃ nilajjabhāvaṃ nītā. Na taṃ vidūti taṃ na jānanti evaṃ sādīnavo ayanti. Ye ca taṃ upanayhantīti taṃ akkocchi ayaṃ mantiādikaṃ ākāraṃ ye upanayhanti. Sanantanoti porāṇo. Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṃ karontā mayaṃ yamāmhase uparamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmāti na jānantiyeva. Ye ca tattha vijānantīti ye ca tattha paṇḍitā mayaṃ maccusamīpaṃ gacchāmāti vijānanti. Tato sammanti medhagāti evaṃ hi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Aṭṭhicchiddāti

--------------------------------------------------------------------------------------------- page270.

Ayaṃ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā. Tesaṃpi hoti saṅgati kasmā tumhākaṃ na hoti. Yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni pāṇāni hatāni na gavāssa dhanāni haṭāni. Sace labhethātiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamanova satimā careyya. Rājāva raṭṭhaṃ vijitanti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamamahārājā ca pahāya ekakā cariṃsu evaṃ careyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgo araññeva nāgo. Mātaṅgoti hatthī vuccati. Nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅgo nāgo araññe ekakova cari na ca pāpāni akāsi yathā ca pārileyyako evaṃ eko care na ca pāpāni kayirāti vuttaṃ hoti. {467} Pārileyyake viharati rakkhitavanasaṇḍeti pārileyyakaṃ upanissāya rakkhitavanasaṇḍe viharati. Hatthināgoti mahāhatthī. Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrapakehi daharapotakehi. Chinnaggānīti tehi purato purato gacchantehi chinnaggāni khāyitāvasesāni khāṇusadisāni tiṇāni khādati. Obhaggobhagganti tena hatthināgena uccaṭṭhānato bhañjitvā pātitaṃ. Assa sākhābhaṅganti etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānīti tehi paṭhamataraṃ otaritvā pivantehi ālulitāni kaddamodakāni pivati.

--------------------------------------------------------------------------------------------- page271.

Ogāhāti titthato. Nāgassa nāgenāti hatthināgassa buddhanāgena. Īsādantassāti rathaīsāsadisadantassa. Yadeko ramatī vaneti yasmā buddhanāgo viya ayaṃpi hatthināgo eko pavivitto vane ramati tasmāssa nāgassa nāgena cittaṃ sameti ekībhāvaratiyā ekasadisaṃ hotīti attho. Yathābhirantaṃ viharitvāti ettha temāsaṃ bhagavā tattha vihāsīti veditabbo. Ettāvatā kosambikehi kira ubbāḷho bhagavā temāsaṃ araññaṃ pavisitvā vasatīti sabbattha kathā patthaṭā ahosi. Athakho kosambikā upāsakāti athakho imaṃ kathāsallāpaṃ sutvā kosambivāsino upāsakā. {468} Adhammaṃ dhammoti- ādīni aṭṭhārasa bhedakaravatthūni saṅghabhedakkhandhake vaṇṇayissāma. Ādāyanti laddhipāraṃ. Vivittanti suññaṃ. {475} Taṃ ukkhittakaṃ bhikkhuṃ osāretvāti taṃ gahetvā nissīmaṃ gantvā āpattiṃ desāpetvā kammavācāya osāretvā. Tāvadeva uposathoti taṃ divasameva uposathakkhandhake vuttanayena sāmaggīuposatho kātabbo. {476} Amūlā mūlaṃ gantvāti na mūlā mūlaṃ gantvā. Taṃ vatthuṃ avinicchanīti attho. Ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanupetāti atthato apagatā saṅghasāmaggīti imaṃ pana byañjanamattaṃ upetā. {477} Saṅghassa kiccesūti saṅghassa karaṇīyesu uppannesu. Mantanāsūti vinayamantanāsu. Atthesu jātesūti vinayaatthesu uppannesu. Vinicchayesūti tesaṃyeva atthānaṃ vinicchayesu. Mahatthikoti mahāupakāro. Paggahārahoti paggahituṃ yutto. Anānuvajjo

--------------------------------------------------------------------------------------------- page272.

Paṭhamena sīlatotiādimhiyeva tāva sīlato na upavajjo. Avekkhitācāroti apekkhitācāro ālokite vilokite sampajānakārīti- ādinā nayena upaparikkhitācāro. Aṭṭhakathāsu pana appaṭic- channācāroti vuttaṃ. Visayhāti abhibhavitvā. Anuyyuttaṃ bhaṇanti anuyyuttaṃ anupagataṃ bhaṇanto. Yasmā hi so anuyyuttaṃ bhaṇati usuyyāya vā agatigamanavasena vā kāraṇā apagataṃ na bhaṇati tasmā atthaṃ na hāpeti. Usuyyāya pana agatigamanavasena vā bhaṇanto atthaṃ hāpeti kāraṇaṃ na vadati parisagato chambhati ceva vedhati ca yo īdiso na hoti ayaṃ paggahārahoti dasseti. Kiñci bhiyyo tatheva pañhanti gāthā tassattho yatheva anuyyuttaṃ bhaṇanto atthaṃ na hāpeti tatheva parisāya majjhe pañhaṃ pucchito samāno na ceva pajjhāyati na maṅku hoti. Yo hi atthaṃ na jānāti so pajjhāyati yo vattuṃ na sakkoti so maṅku hoti. Yo pana atthañca jānāti vattuñca sakkoti so na pajjhāyati na maṅku hoti. Kālāgatanti kathetabbayutta- kāle āgataṃ. Byākaraṇārahanti pañhassa atthānulomatāya byākaraṇānucchavikaṃ. Vacoti vadanto evarūpaṃ vacanaṃ bhaṇantoti attho. Rañjetīti toseti. Viññūparisanti viññūnaṃ parisaṃ. Ācerakamhi ca saketi attano ācariyavāde. Alaṃ pametunti vīmaṃsituṃ taṃ taṃ kāraṇaṃ paññāya tulayituṃ samattho. Paguṇoti kataparicayo laddhāsevano. Kathetaveti kathetabbe. Viraddhikovidoti

--------------------------------------------------------------------------------------------- page273.

Viruddhaṭṭhānakusalo. Paccatthikā yena vajantīti ayaṃ gāthā yādise kathetabbe paguṇo taṃ dassetuṃ vuttā. Ayaṃ hettha attho yādisena kathitena paccatthikā ca niggahaṃ gacchanti mahājano ca saññāpanaṃ gacchati saññattiavabodhanaṃ gacchatīti attho. Ayañca kathento sakaṃ ādāyaṃ attano ācariyavādaṃ na hāpeti. Yasmiṃ vatthusmiṃ adhikaraṇaṃ uppannaṃ tadanurūpaṃ anupaghātakaraṃ pañhaṃ byākaramāno tādise kathetabbe paguṇo hoti. Dūteyyakammesu alanti aṭṭhahi dūtaṅgehi samannāgatattā saṅghassa dūteyyakammesu samattho. Saṃ suṭṭhu uggaṇhātīti samuggaho. Idaṃ vuttaṃ hoti yathā nāma āhunaṃ āhūti piṇḍaṃ samuggaṇhanti evaṃ pītisomanassa- jāteneva cetasā saṅghassa kiccesu samuggaho saṅghakiccesu tassa kiccassa paṭiggāhakoti attho. Karaṃ vacoti vacanaṃ karonto. Na tena maññatīti tena vacanakaraṇena ahaṃ karomi saṅghabhāraṃ nittharāmīti na mānātimānaṃ jappeti. Āpajjati yāvatakesūti yattakesu vatthūsu āpattiṃ āpajjamāno āpajjati. Hoti yathā ca vuṭṭhitīti tassā ca āpattiyā yathā vuṭṭhānaṃ hoti. Ete vibhaṅgāti yesu ca vatthūsu āpajjati yathā ca vuṭṭhānaṃ hoti imesaṃ atthānaṃ jotakā ete vibhaṅgā ubhayo assa sāgatā suṭṭhu āgatā. Āpattivuṭṭhānapadassa kovidoti āpatti- vuṭṭhānakāraṇakusalo. Yāni cācaranti yāni ca bhaṇḍanakārakādīni ācaranto tajjanīyakammādivasena nissāraṇaṃ gacchati. Osāraṇaṃ

--------------------------------------------------------------------------------------------- page274.

Taṃ vusitassa jantunoti taṃ vattaṃ vusitassa jantuno yā osāraṇā kātabbā etampi jānāti. Sesaṃ sabbattha uttānamevāti. Kosambikkhandhakavaṇṇanā niṭṭhitā. Iti samantapāsādikāya saṃvaṇṇanāya mahāvaggavaṇṇanā samattā. Yathā ca vaṇṇanā esā samattā nirupaddavā evaṃ sabbe janā santiṃ pappontu nirupaddavanti. ---------


             The Pali Atthakatha in Roman Book 3 page 266-274. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5476&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5476&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=5&i=238              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=5&A=5937              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=5&A=6461              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=5&A=6461              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_5

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]