ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {325} Pañcakesu. Pañca puggalā niyatāti anantariyānamevetaṃ
gahaṇaṃ. Pañca chedanakā āpatti nāma pamāṇātikkante
mañcapīṭhe nisīdanakaṇḍupaṭicchādivassikasāṭikāsugatacīvare ca veditabbā.
Pañcahākārehīti alajjitā aññāṇatā kukkuccapakatatā akappiye
kappiyasaññitā kappiye akappiyasaññitāti imehi pañcahi. Pañcāpattiyo
musāvādapaccayāti pārājikathullaccayadukkaṭasaṅghādisesapācittiyā.

--------------------------------------------------------------------------------------------- page512.

Anāmantacāroti santaṃ bhikkhuṃ anāpucchā purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjeyyāti imassa āpucchitvā cārassa abhāvo. Anadhiṭṭhānanti gaṇabhojane aññatra samayāti vuttaṃ samayaṃ adhiṭṭhahitvā bhojanaṃ adhiṭṭhānaṃ nāma. Tathā akaraṇaṃ anadhiṭṭhānaṃ. Avikappanā nāma yā paramparabhojane vikappanā vuttā tassā akaraṇaṃ. Imāni hi pañca piṇḍapātikassa dhutaṅgeneva paṭikkhittāni. Ussaṅkitaparisaṅkitoti ye passanti ye suṇanti tehi ussaṅkito ceva parisaṅkito ca. Apica akuppadhammo khīṇāsavopi samāno. Tasmā agocarā pariharitabbā. Na hi etesu sandissamāno ayasato vā garahato vā muccati. Sosānikanti susāne patitakaṃ. Āpaṇikanti āpaṇadvāre patitakaṃ. Thūpacīvaranti vammikaṃ parikkhipitvā balikammakataṃ. Abhisekikanti nahānaṭṭhāne vā rañño abhisekaṭṭhāne vā chaḍḍitacīvaraṃ. Gatapaṭiyāgatanti susānaṃ netvā puna ānītakaṃ. Pañca mahācorā uttarimanussadhamme vuttā. Pañcāpattiyo kāyato samuṭṭhahantīti paṭhamena āpattisamuṭṭhānena pañcāpattiyo āpajjati. Bhikkhu kappiyasaññī saññācikāya kuṭiṃ karotīti evaṃ antarapeyyāle vuttāpattiyo. Pañcāpattiyo kāyato ca vācato cāti tatiyena āpattisamuṭṭhānena pañcāpattiyo āpajjati. Bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karotīti evaṃ tattheva vuttaāpattiyo. Desanāgāminiyoti ṭhapetvā pārājikañca saṅghādisesañca avasesā.

--------------------------------------------------------------------------------------------- page513.

Pañca kammānīti tajjanīya niyasa pabbājanīya paṭisāraṇīyāni cattāri ukkhepanīyañca tividhaṃpi ekanti pañca. Yāvatatiyake pañcāti ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya appaṭinissajjantiyā pārājikaṃ thullaccayaṃ dukkaṭanti tisso. Bhedakānuvattakādisamanubhāsanāsu saṅghādiseso. Pāpikāya diṭṭhiyā appaṭinissagge pācittiyaṃ. Adinnanti aññena adinnaṃ. Aviditanti paṭiggaṇhāmīti cetanāya abhāvena aviditaṃ. Akappiyanti pañcahi samaṇakappehi akappiyakataṃ. Taṃ vā panaññaṃpi akappiyamaṃsaṃ akappiyabhojanaṃ. Akatātirittanti pavāretvā atirittaṃ akataṃ. Samajjadānanti naccasamajjādidānaṃ. Usabhadānanti gogaṇassa antare usabhavissajjanaṃ. Cittakammadānanti āvāsaṃ kāretvā tattha cittakammaṃ kātuṃ vaṭṭati. Idaṃ pana paṭibhāṇacittakammadānaṃ sandhāya vuttaṃ. Imāni hi pañca kiñcāpi lokassa puññasammatāni athakho apuññāni akusalāniyeva. Uppannaṃ paṭibhāṇanti ettha paṭibhāṇanti kathetukamyatā vuccati. Ime pañca duppaṭivinodiyāti na suppaṭivinodiyā. Upāyena pana kāraṇena anurūpāhi paccavekkhaṇa- anusāsanādīhi sakkā paṭivinodetunti attho. Sakacittaṃ pasīdatīti ettha imāni vatthūni. Kāḷandakāḷavāsī pussadevatthero kira cetiyaṅgaṇaṃ sammajjitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā sinduvārakusumasanthatamiva samavippakiṇṇavālikaṃ cetiyaṅgaṇaṃ olokento buddhārammaṇaṃ pītipāmojjaṃ uppādetvā aṭṭhāsi. Tasmiṃ khaṇe māro pabbatapāde

--------------------------------------------------------------------------------------------- page514.

Nibbattakāḷamakkaṭo viya hutvā cetiyaṅgaṇe gomayaṃ vippakiranto gato. Thero nāsakkhi arahattaṃ pāpuṇituṃ sammajjitvā agamāsi. Dutiyadivasepi jaraggavo hutvā tādisameva vippakāramakāsi. Tatiyadivase vaṅkapādaṃ manussattabhāvaṃ nimminitvā pādena parikasanto agamāsi. Thero evarūpo vibhacchapuriso samantā yojanappamāṇesu gocaragāmesu natthi siyā nu kho māroti cintetvā mārosi tvanti āha. Āma bhante māromhi nadāni vo vañcetuṃ asakkhinti. Diṭṭhapubbo tayā tathāgatoti. Āma diṭṭhapubboti. Māro nāma mahānubhāvo hoti iṅgha tāva buddhassa bhagavato attabhāvasadisaṃ attabhāvaṃ nimmināhīti. Na sakkā bhante tādisaṃ rūpaṃ nimminituṃ apica kho pana taṃ sarikkhakapaṭirūpakaṃ nimminissāmīti sakabhāvaṃ vijahitvā buddharūpasadisena attabhāvena aṭṭhāsi. Thero māraṃ oloketvā ayaṃ tāva sarāgasadosasamoho evaṃ sobhati kathaṃ nu kho bhagavā so hi sabbaso vītarāgadosamohoti buddhārammaṇaṃ pītiṃ paṭilabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Māro vañcitomhi tayā bhanteti āha. Theropi kiṃ atthi jaramāra tādisaṃ vañcetunti āha. Lokantaravihārepi datto nāma daharabhikkhu cetiyaṅgaṇaṃ sammajjitvā olokento odātakasiṇaṃ paṭilabhi aṭṭha samāpattiyo nibbatteti. Tato vipassanaṃ vaḍḍhetvā phalattayaṃ sacchākāsi. Paracittaṃ pasīdatīti ettha imāni vatthūni. Tisso nāma daharabhikkhu jambukolacetiyaṅgaṇaṃ sammajjitvā saṅkāracchaḍḍaniṃ hatthena gahetvāva

--------------------------------------------------------------------------------------------- page515.

Aṭṭhāsi. Tasmiṃ khaṇe tissadattatthero nāma nāvāto oruyha cetiyaṅgaṇaṃ olokento bhāvitacittena sammajjanaṭṭhānanti ñatvā pañhāsahassaṃ pucchi. Itaro sabbaṃ vissajjesi. Aññatarasmiṃpi vihāre thero cetiyaṅgaṇaṃ sammajjitvā vattaṃ paricchindi. Yonakavisayato cetiyaṃ vandakā cattāro therā āgantvā cetiyaṅgaṇaṃ disvā anto appavisitvā dvāreyeva ṭhatvā eko thero aṭṭha kappe anussari eko soḷasa kappe eko vīsati kappe eko tiṃsa kappe anussari. Devatā attamanā hontīti ettha idaṃ vatthu. Ekasmiṃ kira vihāre eko bhikkhu cetiyaṅgaṇañca bodhiyaṅgaṇañca sammajjitvā nahāyituṃ gato. Devatā imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammajjapubbo bhikkhu natthīti pasannacittā āgantvā pupphahatthā aṭṭhaṃsu. Thero āgantvā kataragāmavāsikatthāti āha. Bhante idheva vasāma imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammajjapubbo bhikkhu natthīti tumhākaṃ bhante vatte pasīditvā pupphahatthā ṭhitamhāti devatā āhaṃsu. Pasādikasaṃvattaniyanti ettha idaṃ vatthu. Ekaṃ kira amaccaputtaṃ abhayattherañca ārabbha ayaṃ kathā udapādi kinnu kho amaccaputto pāsādiko abhayattheroti ubhopi ne ekasmiṃ ṭhāne olokessāmāti ñātakā amaccaputtaṃ alaṅkaritvā mahācetiyaṃ vandāpessāmāti agamaṃsu. Theramātāpi pāsādikaṃ cīvaraṃ kāretvā puttassa pahiṇi putto me kese

--------------------------------------------------------------------------------------------- page516.

Chindāpetvā imaṃ cīvaraṃ pārupitvā bhikkhusaṅghaparivuto mahācetiyaṃ vandatūti. Amaccaputto ñātiparivuto pācīnadvārena cetiyaṅgaṇaṃ ārūḷho. Abhayatthero bhikkhusaṅghaparivuto dakkhiṇadvārena cetiyaṅgaṇaṃ ārūhitvā cetiyaṅgaṇe tena saddhiṃ samāgantvā āha kiṃ tvaṃ āvuso mahallakattherassa sammajjanaṭṭhāne kacavaraṃ chaḍḍetvā mayā saddhiṃ yugagāhaṃ gaṇhasīti. Atītattabhāve kira abhayatthero mahallakatthero nāma hutvā kājaragāme cetiyaṅgaṇaṃ sammajji. Amaccaputto mahāupāsako hutvā sammajjanaṭṭhāne kacavaraṃ gahetvā chaḍḍesi. Satthu sāsanaṃ kataṃ hotīti idaṃ sammajjanavattaṃ nāma buddhehi vaṇṇitaṃ. Tasmā taṃ karontena satthu sāsanaṃ kataṃ hoti. Tatrīdaṃ vatthu. Āyasmā kira sārīputto himavantaṃ gantvā ekasmiṃ pabbhāre asammajjitvāva nirodhaṃ samāpajjitvā nisīdi. Bhagavā āvajjento therassa asammajjitvā nisinnabhāvaṃ ñatvā ākāsenāgantvā therassa purato asammajjanaṭṭhāne padāni dassetvā paccāgañchi. Thero samāpattito vuṭṭhito bhagavato padāni disvā balavahirottappaṃ paccupaṭṭhapetvā jaṇṇukehi patiṭṭhāya asammajjitvā nisinnabhāvaṃ vata me satthā aññāsi saṅghamajjhedāni codanaṃ kāressāmīti dasabalassa santikaṃ gantvā vanditvā nisīdi. Bhagavā kuhiṃ gatosi sārīputtāti vatvā na paṭirūpaṃdāni te mayhaṃ anantare ṭhāne ṭhatvā vicarantassa asammajjitvā nisīditunti āha. Tato paṭṭhāya thero gaṇṭhikapaṭimuñcanaṭṭhānepitiṭṭhantopādena kacavaraṃ viyūhitvā tiṭṭhati.

--------------------------------------------------------------------------------------------- page517.

Attano bhāsapariyantaṃ na uggaṇhātīti imasmiṃ vatthusmiṃ ettakaṃ suttaṃ upalabbhati ettako vinicchayo ettakaṃ suttañca vinicchayañca vakkhāmīti evaṃ attano bhāsitapariyantaṃ na uggaṇhāti. Ayaṃ codakassa purimakathā ayaṃ pacchimakathā ayaṃ cuditakassa purimakathā ayaṃ pacchimakathā ettha ettakaṃ gayhūpagaṃ ettakaṃ na gayhūpaganti evaṃ anuggaṇhanto pana parassa bhāsapariyantaṃ na uggaṇhāti nāma. Āpattiṃ na jānātīti pārājikaṃ vā saṅghādisesaṃ vāti sattannaṃ āpattikkhandhānaṃ nānākaraṇaṃ na jānāti. Mūlanti dve āpattiyā mūlāni kāyo ca vācā ca tāni na jānāti. Samudayanti cha āpattisamuṭṭhānāni āpattisamudayo nāma tāni na jānāti. Pārājikādīnaṃ vatthuṃ na jānātītipi vuttaṃ hoti. Nirodhanti ayaṃ āpatti desanāya nirujjhati vūpasammati ayaṃ vuṭṭhānenāti evaṃ āpattinirodhaṃ na jānāti. Satta samathe na jānanto pana āpattinirodhagāminiṃ paṭipadaṃ na jānāti. Adhikaraṇapañcake. Adhikaraṇaṃ nāma cattāri adhikaraṇāni. Adhikaraṇassa mūlaṃ nāma tettiṃsa mūlāni. Vivādādhikaraṇassa dvādasa mūlāni. Anuvādādhikaraṇassa cuddasa. Āpattādhikaraṇassa cha. Kiccādhikaraṇassa ekaṃ. Tāni parato āvibhavissanti. Adhikaraṇasamudayo nāma adhikaraṇasamuṭṭhānaṃ. Vivādādhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya uppajjati anuvādādhikaraṇaṃ catasso vipattiyo āpattādhikaraṇaṃ sattāpattikkhandhe kiccādhikaraṇaṃ cattāri saṅghakiccānīti

--------------------------------------------------------------------------------------------- page518.

Imaṃ vibhāgaṃ na jānātīti attho. Adhikaraṇanirodhaṃ na jānātīti dhammena vinayena satthusāsanena mūlāmūlaṃ gantvā vinicchayaṃ samathaṃ pāpetuṃ na sakkoti. Idaṃ adhikaraṇaṃ dvīhi idaṃ catūhi idaṃ tīhi idaṃ ekena samathena sammatīti evaṃ satta samathe ajānanto pana adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti nāma. Vatthuṃ na jānātīti idaṃ pārājikassa vatthu idaṃ saṅghādisesassāti evaṃ sattannaṃ āpattikkhandhānaṃ vatthuṃ na jānāti. Nidānanti sattannaṃ nagarānaṃ idaṃ sikkhāpadaṃ ettha paññattaṃ idaṃ etthāti na jānāti. Paññattiṃ na jānātīti tasmiṃ tasmiṃ sikkhāpade paṭhamapaññattiṃ na jānāti. Anupaññattinti punappunaṃ paññattiṃ na jānāti. Anusandhivacanapathanti kathānusandhivinicchayānusandhivasena vattuṃ na jānāti. Ñattiṃ na jānātīti sabbena sabbaṃ ñattiṃ na jānāti. Ñattiyā karaṇaṃ na jānātīti ñattikiccaṃ na jānāti. Osāraṇādīsu navasu ṭhānesu ñattikammaṃ nāma hoti. Ñattidutiyañatticatutthakammesu ñattiyā kammappatto hutvā tiṭṭhatīti na jānāti. Na pubbakusalo hoti na aparakusaloti pubbe kathetabbañca pacchā kathetabbañca na jānāti ñatti nāma pubbe ṭhapetabbā pacchā na ṭhapetabbātipi na jānāti. Akālaññū ca hotīti kālaṃ na jānāti anajjhiṭṭho ayācito bhāsati ñattikālaṃpi ñattikkhettaṃpi ñattiokāsaṃpi na jānāti. Mandattā momūhattāti kevalaṃ aññāṇena momūhabhāvena dhutaṅge

--------------------------------------------------------------------------------------------- page519.

Ānisaṃsaṃ na jānāti. Pāpicchoti tena araññavāsena paccayalābhaṃ patthayamāno. Pavivekanti kāyacittaupadhivivekaṃ. Idamaṭṭhitanti imāya kalyāṇāya paṭipattiyā attho etassāti idamaṭṭhi idamaṭṭhino bhāvo idamaṭṭhitā taṃ idamaṭṭhitaṃyeva nissāya na aññaṃ kiñci lokāmisanti attho. Uposathaṃ na jānātīti navavidhaṃ uposathaṃ na jānāti. Uposathakammanti adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. Pāṭimokkhanti dve mātikā na jānāti. Pāṭimokkhuddesanti sabbaṃpi navavidhaṃ pāṭimokkhuddesaṃ na jānāti. Pavāraṇanti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ uposathakammasadisameva. Apāsādikapañcake. Apāsādikanti kāyaduccaritādi akusalakammaṃ vuccati. Pāsādikanti kāyasucaritādi kusalakammaṃ vuccati. Ativelanti velaṃ atikkamma bahutaraṃ kālaṃ kulesu appaṃ vihāreti attho. Otāroti kilesānaṃ anto otaraṇaṃ. Saṅkiliṭṭhanti duṭṭhullāpattikāyasaṃsaggādibhedaṃ. Visuddhipañcake. Pavāraṇagahaṇena navavidhāpi pavāraṇā veditabbā. Sesaṃ sabbattha uttānamevāti. Pañcaka vaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 511-519. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10434&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10434&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=8&i=979              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=8&A=8062              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=8&A=6600              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=8&A=6600              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_8

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]