ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         2. Padhānasuttavaṇṇanā
      [428] Taṃ maṃ padhānapahitattanti padhānasuttaṃ. Kā uppatti?  "padhānāya
gamissāmi, ettha me rañjatī mano"ti āyasmā ānando pabbajjāsuttaṃ
niṭṭhāpesi. Bhagavā gandhakuṭiyaṃ nisinno cintesi "mayā chabbassāni padhānaṃ
patthayamānena dukkarakārikā katā, taṃ ajja bhikkhūnaṃ  kathessāmī"ti. Atha gandhakuṭito
@Footnote: 1 cha.Ma. ca-saddo na dissati  2 ka. uttānatthaṃ eva

--------------------------------------------------------------------------------------------- page207.

Nikkhamitvā buddhāsane nisinno "taṃ maṃ padhānapahitattan"ti ārabhitvā imaṃ suttaṃ abhāsi. Tattha taṃ manti dvīhipi vacanehi attānameva niddisati. Padhānapahitattanti nibbānatthāya pesitacittaṃ pariccattaattabhāvaṃ vā. Nadiṃ nerañjaraṃ patīti lakkhaṇaṃ niddisati. Lakkhaṇaṃ hi padhānapahitattāya nerañjarā nadī. Teneva cettha upayogavacanaṃ. Ayaṃ panattho "nadiyā nerañjarāyā"ti, nerañjarāya tīreti vuttaṃ hoti. Viparakkammāti atiparakkamitvā. 1- Jhāyantanti appānakajjhānamanuyuñjantaṃ. 2- Yogakkhemassa pattiyāti catūhi yogehi khemassa nibbānassa adhigamatthaṃ. [429] Namucīti māro. So hi attano visayā nikkhamitukāmadevamanusse na muñcati, antarāyaṃ nesaṃ karoti, tasmā "namucī"ti vuccati. Karuṇaṃ vācanti anuddayāyuttaṃ vācaṃ. 3- Bhāsamāno upāgamīti idaṃ uttānameva. Kasmā pana upāgato? mahāpuriso kira ekadivasaṃ cintesi "sabbadā āhāraṃ pariyesamāno jīvite sāpekkho hoti, na ca sakkā jīvite sāpekkhena amataṃ adhigantun"ti. Tato āhārupacchedāya paṭipajji, tena kiso dubbaṇṇova 4- ahosi. Atha māro "ayaṃ sambodhāya maggo hoti, na hotīti ajānanto atighoraṃ tapaṃ karoti, kadāci mama visayaṃ atikkameyyā"ti bhīto "idañcidañca vatvā vāreyyāmī"ti 5- āgato. Tenevāha "kiso tavamasi, dubbaṇṇo, santike maraṇaṃ tavā"ti. [430] Evañca pana vatvā athassa maraṇasantikabhāvaṃ 6- sāvento āha "sahassabhāgo maraṇassa, ekaṃso tava jīvitan"ti. Tassattho:- sahassaṃ bhāgānaṃ assāti sahassabhāgo. Ko so? maraṇassa paccayoti pāṭhaseso. Eko aṃsoti @Footnote: 1 cha.Ma.,i. atīva parakkamitvā 2 cha. appāṇakajjhāna..... @3 ka. karuṇanati anudayāyuttaṃ 4 cha.Ma..i. dubbaṇṇo ca @5 cha.Ma.,i. vāressāmīti 6 ka. santikabhāvaṃ

--------------------------------------------------------------------------------------------- page208.

Ekaṃso. Idaṃ vuttaṃ hoti:- ayaṃ appānakajjhānādisahassabhāgo 1- tava maraṇassa paccayo, yaṃ tapasā karosi, 2- tato pana te eko eva bhāgo jīvitaṃ, evaṃ santike maraṇaṃ tavāti. Evaṃ maraṇassa santikabhāvaṃ sāvetvā atha naṃ jīvite samussāhento āha "jīva bho 3- jīvitaṃ seyyo"ti. Kathaṃ seyyoti ce? jīvaṃ puññāni kāhasīti. [431] Athattanā sammatāni puññāni dassento āha "carato ca te brahmacariyan"ti. Tattha brahmacariyanti kālena kālaṃ methunaviratiṃ sandhāyāha, yaṃ tāpasā karonti. Jūhatoti juhantassa. Sesametatha pākaṭameva. [432] Duggo maggoti imaṃ pana aḍḍhagāthaṃ padhānavicchandaṃ janento āha. Tattha appānakajjhānādivahattā 4- dukkhena gantabboti duggo, dukkhitakāyacittena kattabbattā dukkaro, santikamaraṇena tādisenāpi pāpuṇituṃ asakkuṇeyyato durabhisambhavoti evamattho veditabbo. Ito paraṃ imā gāthā bhaṇaṃ māro, aṭṭhā buddhassa santiketi ayaṃ upaḍḍhagāthā saṅgītikārehi vuttā. Sakalagāthāpīti eke. Bhagavatā eva pana paraṃ viya attānaṃ niddisantena sabbamettha evaṃjātikaṃ vuttanti ayamamhākaṃ khanti. Tattha aṭṭhāti aṭṭhāsi. Sesamuttānameva. [433] Chaṭṭhagāthāya yenatthenāti ettha paresaṃ antarāyakaraṇena attano atthena tvaṃ pāpima āgatosīti ayamadhippāyo. Sesamuttānameva. [434] "jīvaṃ puññāni kāhasī"ti idaṃ pana vacanaṃ paṭikkhipanto "aṇumattopī"ti 5- imaṃ gāthamāha. Tattha puññenāti vaṭṭagāmiṃ mārena vuttaṃ puññaṃ sandhāya bhaṇati. Sesamuttānameva. @Footnote: 1 cha.Ma. appāṇakajjhāna..... 2 cha.Ma.,i. yaṃ tapasā karosi-iti pāṭhā na dissanti @3 ka. jīvato, i. jīvaṃ bho 4 cha.Ma. appāṇakajjhānādigahanattā, i. appāna..... @ 5 Sī. aṇumattenāpīti

--------------------------------------------------------------------------------------------- page209.

[435] Idāni "ekaṃso tava jīvitan"ti idaṃ vacanaṃ ārabbha māraṃ santajjento "atthi saddhā"ti imaṃ gāthamāha. Tatrāyaṃ adhippāyo:- are māra yo anuttare santivarapade assaddho bhaveyya, saddhopi vā kusīto, saddho āraddhavīriyo samānopi vā duppañño, taṃ tvaṃ jīvitamanupucchamāno bhaveyyāsi, 1- mayhaṃ pana anuttare santivarapade okappanasaddhā atthi, tathā kāyikacetasikamasithilaparakkamatāsaṅkhātaṃ vīriyaṃ, vajirūpamā paññā ca mama vijjati, so tvaṃ evaṃ maṃ pahitattaṃ aggajjhāsayaṃ 2- kiṃ jīvitamanupucchasi 3- kasmā jīvitaṃ pucchasi. Paññā ca mamāti ettha casaddena sati samādhi ca. Evaṃ sante yehi pañcahi indriyehi samannāgatā nibbānaṃ pāpuṇanti, tesu ekenāpi avirahitaṃ evaṃ maṃ pahitattaṃ kiṃ jīvitamanupucchasi, nanu:- ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ 4- paññavantassa jhāyino, passato udayabbayanti. 5- [436-8] Evaṃ māraṃ santajjetvā attano dehacittappavattiṃ 6- dassento "nadīnamapī"ti gāthātyamāha. 7- Tamatthato pākaṭameva. Ayaṃ pana adhippāyavaṇṇanā:- yvāyaṃ mama sarīre appānakajjhānavīriyato vīriyavegasamuṭṭhito 8- vāto vattati, loke gaṅgāyamunādīnaṃ nadīnampi sotāni ayaṃ vāto 9- visosaye, kiñca me evaṃ pahitattassa catunāḷimattaṃ lohitaṃ na upasoseyya. Na kevalañca me lohitameva sussati, apica kho pana tasmiṃ lohite sussamānamhi baddhābaddhabhedaṃ sarīrānugataṃ pittaṃ, asitapītādipaṭicchādakaṃ catunāḷimattameva semhañca kiñci aparanti 10- tattakameva muttañca ojañca sussati, tesu ca sussamānesu maṃsānipi khīyanti, tassa me evaṃ anupubbena maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati, @Footnote: 1 cha.Ma.,i. sobheyyāsi 2 cha.Ma. uttamajjhāsayaṃ, i. muttajjhāsayaṃ @3 cha.Ma.,i. jīvamanupucchasi, evamuparipi 4 khu.dha. 25/112/36 @5 khu.dha. 25/111,113/36,37 6 Sī.,ka. bhedacittappavattiṃ 7 ka. gāthādvayamāha @8 ka. samuṭṭhito 9 cha.Ma. ayaṃ pāṭho na dissati 10 cha.Ma. kiñcāparaṃ

--------------------------------------------------------------------------------------------- page210.

Na tveva tappaccayā saṃsīdati. So tvaṃ īdisaṃ cittamajānanto sarīramattameva disvā bhaṇasi "kiso tvamasi dubbaṇṇo, santike maraṇaṃ tavā"ti. Na kevalañca me cittameva pasīdati, apica kho pana bhiyyo sati ca paññā ca samādhi mama tiṭṭhati, aṇumattopi pamādo vā sammoho vā cittavikkhepo vā natthi. Tassa mayhaṃ evaṃ viharato ye keci samaṇabrāhmaṇā atītaṃ vā addhānaṃ anāgataṃ vā etarahi vā opakkamikā vedanā vedayanti, tāsaṃ nidassanabhūtaṃ pattassa uttamavedanaṃ. Yathā aññesaṃ dukkhena phuṭṭhānaṃ sukhaṃ, sītena uṇhaṃ uṇhena sītaṃ, khudāya bhojanaṃ, pipāsāya phuṭṭhānaṃ udakaṃ apekkhate cittaṃ, evaṃ pañcasu kāmaguṇesu ekakāmampi nāpekkhake cittaṃ "aho vatāhaṃ subhojanaṃ bhuñjitvā sukhaseyyaṃ sayeyyan"ti īdisenākārena mama cittaṃ na uppannaṃ, passa tvaṃ māra sattassa suddhattanti. [439-41] Evaṃ attano suddhattaṃ dassetvā "nivāressāmi nan"ti āgatassa mārassa manorathabhañjanatthaṃ mārasenaṃ kittetvā tāya aparājitabhāvaṃ dassento "kāmā te paṭhamā senā"tiādikā cha gāthāyo āha. Tattha yasmā āditova agāriyabhūte 1- satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ 2- upagatānaṃ pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañcetaṃ "pabbajitena kho āvuso abhirati dukkarā"ti. 3- Tato parapaṭibaddhajīvikattā khuppipāsā bādheti, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānampi 4- thinamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu 5- pantesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, @Footnote: 1 ka. āgāriyabhūte 2 ka. anāgāriyabhāvaṃ 3 saṃ.saḷā. 18/512,514/320,322 (syā) @4 cha.Ma. pi-saddo na dissati 5 ka. araññavanapaṭṭhesu

--------------------------------------------------------------------------------------------- page211.

Tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ "na siyā nu kho esa maggo"ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhatthambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādhimucchitā dhammapatirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo. [442-3] Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhamma- samannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ tava senāti niddisanto āha "esā namuci te senā, kaṇhassābhippahārinī"ti. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātanī nippothanī, antarāyakarīti attho. Na naṃ asūro jināti, jetvā ca labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvā ca maggasukhaṃ phalasukhañca adhigacchati. Yasmā ca labhate sukhaṃ tasmā sukhaṃ patthayamāno 1- ahampi esa muñjaṃ parihareyyaṃ 2- saṅgāmāvacarā anivattino purisā attano anivattanakabhāvañāpanatthaṃ sīse vā dhaje vā āvudhe vā muñjatiṇaṃ bandhanti, taṃ 3- ayampi pariharaticceva maṃ dhārehi. 4- Tava senāya parājitassa dhiratthu mama jīvitaṃ, tasmā evaṃ dhārehi:- saṅgāme me mataṃ seyyo, yañce jīve parājito, yena jīvitena parājito jīve, tasmā jīvitā tayā sammāpaṭipannānaṃ antarāyakarena saddhiṃ saṅgāme mataṃ mama seyyoti attho. [444] Kasmā mataṃ seyyoti ce? yasmā pagāḷhā ettha .pe. Subbatā, ettha kāmādikāya 5- attukkaṃsanaparavambhanapariyosānāya tava senāya @Footnote: 1 ka. paṭṭhayamāno 2 cha.Ma. parihareti 3 ka. māro @4 ka. vadehi 5 ka. vatthu kāmādikāya

--------------------------------------------------------------------------------------------- page212.

Pagāḷhā nimuggā anupaviṭṭhā eke samaṇabrāhmaṇā na dissanti, sīlādīhi guṇehi nappakāsenti, 1- andhakāraṃ paviṭṭhā viya honti, ete evaṃ pagāḷhā samānā sacepi kadāci karahaci 2- ummujjitvā nimujjanapuriso viya "sāhu saddhā"tiādinā nayena ummujjanti, tathāpi tāya senāya ajjhotthatattā tañca maggaṃ na jānanti, khemaṃ nibbānagāmīnaṃ, sabbepi buddhapaccekabuddhādayo yena gacchanti subbatāti. Imaṃ pana gāthaṃ sutvā māro puna kiñci avatvā evaṃ 3- pakkāmi. [445-6] Pakkante pana tasmiṃ mahāsatto tāya dukkarakārikāya kiñci 4- visesaṃ anadhigacchanto anukkamena "siyā nu kho añño maggo bodhāyā"tiādīni cintetvā oḷārikāhāraṃ āhāretvā balaṃ gahetvā visākhapuṇṇamadivase 5- pageva sujātāya pāyāsaṃ paribhuñjitvā bhadravanasaṇḍeva 6- divāvihāraṃ nisīditvā tattha aṭṭha samāpattiyo nibbattento divasaṃ vītināmetvā sāyanhasamaye mahābodhimaṇḍābhimukho gantvā sotthiyena dinnā aṭṭha tiṇamuṭṭhiyo bodhimūle vikkiritvā dasasahassalokadhātudevatāhi katasakkārabahumāno:- "kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu upasussatu nissesaṃ sarīre maṃsalohitan"ti caturaṅgavīriyaṃ adhiṭṭhahitvā "na dāni buddhattaṃ apāpuṇitvā pallaṅkaṃ bhindissāmī"ti paṭiññaṃ katvā aparājitapallaṅke 7- nisīdi. Taṃ ñatvā māro pāpimā "ajja siddhattho paṭiññaṃ katvā nisinno, ajjeva dānissa sā paṭiññā paṭibāhitabbā"ti bodhimaṇḍato yāva cakkavāḷapariyantaṃ āyataṃ 8- @Footnote: 1 cha.Ma.,i. nappakāsanti 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma.,i. avatvā eva @4 cha.Ma.,i. kiñcipi 5 ka....puṇṇamīdivase 6 cha.Ma.,i....saṇḍe @7 Sī.,i. aparājitapallaṅkena 8 cha. cakkavāḷamāyataṃ, i. cakkavāḷaṃ āyataṃ

--------------------------------------------------------------------------------------------- page213.

Dvādasayojanavitthāraṃ uddhaṃ navayojanamuggataṃ mārasenaṃ, samuṭṭhāpetvā diyaḍḍhayojana- satappamāṇaṃ girimekhalaṃ hatthirājānaṃ āruyha bāhusahassaṃ māpetvā nānāvudhāni gahetvā "gaṇhatha, hanatha, paharathā"ti bhaṇanto āḷavakasutte vuttappakārā vuṭṭhiyo māpesi, tā mahāpurisaṃ patvā tattha vuttappakārā eva sampajjiṃsu. Tato vajiraṅkusena hatthiṃ kumbhe 1- paharitvā mahāpurisasamīpaṃ netvā "uṭṭhehi bho siddhattha pallaṅkā"ti āha. Mahāpuriso "na uṭṭhahāmi mārā"ti vatvā taṃ dhajiniṃ samantā vilokento imā gāthāyo abhāsi "samantā dhajinin"ti. Tattha dhajininti senaṃ. Yuttanti uyyuttaṃ. Savāhananti girimekhalanāga- rājasahitaṃ. Paccuggacchāmīti abhimukho upari gamissāmi, so ca kho tejeneva, na kāyena. 2- Kasmā? mā maṃ ṭhānā acāvayi, maṃ etasmā ṭhānā aparājitapallaṅkā māro mā cālesīti vuttaṃ hoti. Nappasahatīti sahitaṃ na sakkoti, nābhibhavati vā. 3- Āmaṃ pattanti kācajātaṃ mattikābhājanaṃ. 4- Amhanāti 5- pāsāṇena. Sesamettha pākaṭameva. [447-8] Idāni "etante mārasenaṃ bhinditvā tato paraṃ vijitasaṅgāmo sampattadhammarājābhiseko 6- idaṃ karissāmī"ti dassento āha "vasī karitvā"ti. Tattha vasiṃ karitvā 7- saṅkappanti maggabhāvanāya sabbaṃ micchāsaṅkappaṃ pahāya sammāsaṅkappasseva pavattanena vasiṃ karitvā 7- saṅkappaṃ. Satiñca sūpaṭṭhitanti kāyādīsu catūsu ṭhānesu attano satiñca suṭṭhu upaṭṭhitaṃ karitvā evaṃ vasīkatasaṅkappo supatiṭṭhitassati raṭṭhā raṭṭhaṃ vicarissāmi devamanussabhede puthusāvake vinayanto. Atha mayā vinīyamānā te appamattā .pe. Na socare, taṃ nibbānāmatamevāti 8- adhippāyo. @Footnote: 1 ka. hatthikumbhe 2 Sī.,i. so ca kho teneva kāyena 3 ka. abhibhavituṃ vā @ 4 Sī.,i. āmaṃ pattanti āmaṃ mattikābhājanaṃ, ka. āmapakkanti āmamattikā bhājanaṃ @5 cha.Ma.,i. asmanāti 6 Sī. sampattadhammarajjābhiseko @7 cha.Ma. vasīkaritvā 8 Sī. nibbānāmatameva sacchikatvāti

--------------------------------------------------------------------------------------------- page214.

[449-51] Atha māro imā gāthāyo sutvā āha "maṃ 1- evarūpaṃ yakkhaṃ disvā na bhāyasi bhikkhū"ti. Āma māra na bhāyāmīti. Kasmā na bhāyasīti. Dānādīnaṃ pāramipuññānaṃ katattāti. Ko etaṃ jānāti "dānādīni tvaṃ akāsī"ti. Kiṃ ettha pāpima sakkhikiccena, apica ekasmiṃyeva bhave vessantaro hutvā yaṃ dānamadāsiṃ, tassānubhāvena sattakkhattuṃ chahi pakārehi sañjātakampā ayaṃ mahāpaṭhavīyeva sakkhīti evaṃ vutte udakapariyantaṃ katvā mahāpaṭhavī kampi bheravasaddaṃ muñcamānā, yaṃ sutvā māro asaninipāto viya 2- bhīto dhajaṃ paṇāmetvā palāyi saddhiṃ parisāya. Atha mahāpuriso tīhi yāmehi tisso vijjā sacchikaritvā 3- aruṇuggamane "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti 4- imaṃ udānaṃ udānesi. Māro udānasaddena āgantvā "ayaṃ `buddho ahan'ti paṭijānāti, handāhaṃ 5- anubandhāmi ābhisamācārikaṃ passituṃ. Sacassa kiñci kāyena vā vācāya vā khalitaṃ bhavissati, viheṭhessāmi nan"ti pubbe bodhisattabhūmiyaṃ chabbassāni anubandhitvā buddhattappattaṃ ekaṃ vassaṃ anubandhi. Tato bhagavato kiñci khalitaṃ apassanto "satta vassānī"ti imā nibbejanīyagāthāyo abhāsi. Tattha otāranti randhaṃ vivaraṃ. Nādhigacchissanti nādhigamiṃ. Medavaṇṇanti medapiṇḍasadisaṃ. Anupuriyagāti parito parito agamāsi. Mudunti mudukaṃ. Vindemāti adhigacchāma. 6- Assādanāti sādhubhāvo. Vāyasettoti vāyaso etto. Sesamettha pākaṭameva. Ayaṃ pana yojanā:- satta vassāni bhagavantaṃ otārāpekkho anubandhiṃ katthaci avijahanto padāpadaṃ, evaṃ anubandhitvāpi ca otāraṃ nādhigamiṃ. Sohaṃ yathā nāma medavaṇṇaṃ pāsāṇaṃ medasaññī vāyaso ekasmiṃ passe mukhatuṇḍakena @Footnote: 1 cha.Ma. maṃ-iti pāṭho na dissati 2 cha.Ma.,i. asanihato viya 3 cha.Ma.,i. sacchikatvā @4 khu.dha. 25/153-4/44 5 cha.Ma.,i. handa naṃ 6 cha.Ma.,i. adhigaccheyyāma

--------------------------------------------------------------------------------------------- page215.

Vijjhitvā assādaṃ avindamāno "appeva nāma ettha muduṃ 1- vindema, api ito assādanā siyā"ti samantā tatheva vijjhanto anupariyāyitvā katthaci assādaṃ aladdhā "pāsāṇovāyan"ti nibbijja pakkameyya, evamevāhaṃ bhagavantaṃ kāyakammādīsu attano parittapaññamukhatuṇḍakena 2- vijjhanto samantā anupariyagā "appeva nāma katthaci aparisuddhakāyasamācārādimudubhāvaṃ vindema, kutoci assādanā siyā"ti, te dāni mayaṃ assādaṃ alabhamānā kākova selaṃ āsajja nibbijjāpema gotamaṃ āsajja tato gotamā nibbijja apemāti. Evaṃ vadato kira mārassa satta vassāni nipphalaparissamaṃ nissāya balavasoko udapādi, tenassa visīdamānaṅgapaccaṅgassa beluvapaṇḍu nāma vīṇā kacchato patitā, yā hi sakiṃ kusalehi 3- vāditā cattāro māse madhurassaraṃ muñcati, yaṃ gahetvā sakko pañcasikhassa adāsi. Taṃ so patamānampi na bujjhi. Tenāha bhagavā:- [452] "tassa sokaparetassa vīṇā kacchā abhassatha tato so dummano yakkho tatthevantaradhāyathā"ti. Saṅgītikārakā āhaṃsūti eke, amhākaṃ panetaṃ na khamatīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya padhānasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 29 page 206-215. http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=4647&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4647&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8455              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8455              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]