ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page200.

5. Mahāmoggallānasuttavaṇṇanā [25] Pañcame kāyagatāya satiyāti kāyānupassanāvasena kāye gatāya kāyārammaṇāya satiyā, itthambhūtalakkhaṇe idaṃ karaṇavacanaṃ. Ajjhattanti idha ajjhattaṃ nāma niyakajjhattaṃ, tasmā attani attasantāneti attho, atha vā yasmā kammaṭṭhānabhūto kesādiko dvattiṃsakoṭṭhāsasamudāyo idha kāyoti adhippeto, tasmā ajjhattanti padassa gocarajjhattanti attho veditabbo. Sūpaṭṭhitāyāti niyakajjhattabhūte gocarajjhattabhūte vā kāye suṭṭhu upaṭṭhitāya. Kā panāyaṃ sati, yā "ajjhattaṃ sūpaṭṭhitā"ti vuttā? yvāyaṃ bhagavatā "atthi imasmiṃ kāye kesā lomā"tiādinā 1- ajjhattakesādiko dvattiṃsākāro kāyo vutto, tattha yā paṭikūlamanasikāraṃ pavattentassa upacārappanāvasena kāye upaṭṭhitā sati, sā "kāyagatāsatī"ti vuccati. Yathā cāyaṃ, evaṃ ānāpānacatuiriyāpathasatisampajaññānaṃ vasena uddhumātakavinīlakādivasena ca manasikāraṃ pavattentassa yathārahaṃ upacārappanāvasena kāye upaṭṭhitā sati "kāyagatāsatī"ti vuccati. Idha pana ajjhattaṃ kāyagatā sati paṭhavīādikā catasso dhātuyo sasambhārasaṅkhepādīsu catūsu yena kenaci ekenākārena vavatthapetvā tesaṃ aniccādilakkhaṇasallakkhaṇavasena upaṭṭhitā vipassanāsampayuttā sati "kāyagatā satī"ti adhippetā. Thero pana tathā vipassitvā attano phalasamāpattimeva samāpajjitvā nisīdi. Idhāpi gāthāya evaṃ imassa atthassa viññātabbatā "na cāyaṃ nisajjā"tiādinā vuttanayānusārena yojetabbā. Etamatthanti etaṃ therassa catudhātuvavatthānamukhena kāyānupassanāsatipaṭṭhānena vipassanaṃ ogāhetvā phalasamāpattisamāpajjanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ satipaṭṭhānabhāvanāya nibbānādhigamadīpakaṃ udānaṃ udānesi. @Footnote: 1 dī.mahā. 10/377/250-1, Ma.mū. 12/110/79, khu.khu. 25/3/2

--------------------------------------------------------------------------------------------- page201.

Tattha sati kāyagatā upaṭṭhitāti pubbe vuttalakkhaṇā sati saddhāpubbaṅgamānaṃ samādhivīriyapaññānaṃ yathāsakaṃ kiccanipphādanena sahāyabhāvaṃ āpannattā pahīnapaṭipakkhā tato eva tikkhavisadabhūtā ca yathāvuttakāyasaṃvaraṇavasena ca aviparītasabhāvaṃ sallakkhentī upagantvā ṭhitā hoti, etena kāyasaṅkhātānaṃ catunnaṃ dhātūnaṃ tannissitānañca upādārūpānaṃ sallakkhaṇavasena paccaye vavatthapetvā tato paraṃ tesaṃ aniccādilakkhaṇasallakkhaṇavasena ca pavattaṃ ñāṇaparamparāgataṃ satiṃ dasseti, satisīsena vā taṃsampayuttaṃ pariññāttayapariyāpannañāṇaparamparameva dasseti. Chasu phassāyatanesu saṃvutoti yathāvuttāya kāye upaṭṭhitassatitāya samannāgato cakkhvādīsu phassassa kāraṇabhūtesu chasu dvāresu kāyānupassanāya abhāvitāya uppajjanārahānaṃ abhijjhādīnaṃ 1- tassā bhāvitattā ñāṇappavattiṃ paṭivedhento 2- te pidahanto "tattha saṃvuto"ti vuccati, etena ñāṇasaṃvaraṃ dasseti. Sattaṃ bhikkhu samāhitoti so bhikkhu evaṃ upaṭṭhitassati sabbattha ca saṃvuto puthuttārammaṇe cittaṃ avissajjetvā aniccādivasena sammasanto vipassanaṃ ussukkāpetvā ñāṇe tikkhe sūre vahante vipassanāsamādhinā tāva satataṃ nirantaraṃ samāhito anulomañāṇānantaraṃ gotrabhuñāṇodayato paṭṭhāya. Jaññā nibbānamattanoti aññesaṃ puthujjanānaṃ supinantepi agocarabhāvato ariyānaṃ pana tassa tasseva āveṇikattā attasadisattā ca "attā"ti laddhavohārassa maggaphalañāṇassa sātisayavisayabhāvato 3- ekantasukhāvahaṃ nibbānaṃ asaṅkhatadhātu "attano"ti vuttaṃ, taṃ nibbānaṃ jaññā jāneyya, maggaphalañāṇehi paṭivijjheyya, sacchikareyyāti attho. Etena ariyānaṃ nibbāne adhimuttataṃ 4- @Footnote: 1 Ma. avijjādīnaṃ 2 Sī. paṭisedhento @3 Sī. sātiyabhāvato 4 Sī. vimuttataṃ

--------------------------------------------------------------------------------------------- page202.

Dasseti. Ariyā hi adhicittappavattikālepi ekanteneva nibbāne ninnapoṇapabbhārabhāvena viharanti. Ettha ca yassa sati kāyagatā upaṭṭhitā, so bhikkhu chasu phassāyatanesu saṃvuto tato eva satataṃ samāhito attapaccakkhakaraṇena nibbānaṃ attano jāneyyāti evaṃ gāthāpadānaṃ sambandho veditabbo. Evaṃ kāyānupassanāsatipaṭṭhānamukhena yāva arahattā ekassa 1- bhikkhuno niyyānamaggaṃ dasseti dhammarājā. Aparo nayo:- sati kāyagatā upaṭṭhitāti etena kāyānupassanāsatipaṭṭhānaṃ dasseti. Chasu phassāyatanesu saṃvutoti phasso āyatanaṃ kāraṇaṃ etesanti phassāyatanāni, tesu phassāyatanesu. Phassahetukesu phassapaccayā nibbattesu chasu cakkhusamphassajādivedayitesu taṇhādīnaṃ appavattiyā saṃvuto, etena vedanānupassanāsatipaṭṭhānaṃ dasseti. Satataṃ bhikkhu samāhitoti satataṃ niccakālaṃ nirantaraṃ vikkhepābhāvato samāhito bhikkhu. So cāyaṃ avikkhepo sabbaso satipaṭṭhānabhāvanāya matthakappattāya hoti. Sammasanto hi atītādibhedabhinnesu pañcupādānakkhandhesu anavasesatova pariggahetvā sammasatīti. Etena sesasatipaṭṭhāne dasseti. Jaññā nibbānamattanoti evaṃ catusatipaṭṭhānabhāvanaṃ matthakaṃ pāpatvā ṭhito bhinnakileso bhikkhu attano kilesanibbānaṃ paccavekkhaṇñāṇena sayameva jāneyyāti attho. Atha vā sati kāyagatā upaṭṭhitāti attano paresañca kāyassa yathāsabhāvapariññādīpanena therassa sativepullappatti dīpitā. Chasu phassāyatanesu saṃvutoti cakkhvādīsu chasu dvāresu accantasaṃvaradīpanena chasattavihārivasena 2- therassa sampajaññappakāsinī paññāvepullappatti dīpitā. Satataṃ bhikkhu samāhitoti samāpattibahulatādassanena navānupubbavihārasamāpattiyo dassitā. Evambhūto pana @Footnote: 1 Sī. etassa 2 Sī. santavihārādivasena

--------------------------------------------------------------------------------------------- page203.

Bhikkhū jaññā nibbānamattanoti katakiccattā uttari karaṇīyābhāvato kevalaṃ attano anupādisesanibbānameva jāneyya cinteyya, aññampi tassa cintetabbaṃ natthīti adhippāyo. Pañcamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 26 page 200-203. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4481&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4481&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2266              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2286              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]