ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         9. Jaṭilasuttavaṇṇanā
      [9] Navame gayāyanti ettha gayāti gāmopi titthampi vuccati. Gayāgāmassa
hi avidūre viharanto bhagavā "gayāyaṃ viharatī"ti vuccati, tathā gayātitthassa.
Gayātitthanti hi gayāgāmassa avidūre ekā pokkharaṇī atthi nadīpi, tadubhayaṃ
"pāpapavāhanatitthan"ti lokiyamahājano samudācarati. Gayāsīseti gajasīsasadisasikharo 1-
tattha eko pabbato gayāsīsanāmako, yattha hatthikumbhasadiso piṭṭhipāsāṇo
bhikkhusahassassa okāso pahoti, tatra bhagavā viharati. Tena vuttaṃ "gayāyaṃ
viharati gayāsīse"ti.
@Footnote: 1 Sī.... sikhare

--------------------------------------------------------------------------------------------- page78.

Jaṭilāti tāpasā. Te hi jaṭādhāritāya idha "jaṭilā"ti vuttā. Antaraṭṭhake himapātasamayeti hemantassa utuno abbhantarabhūte māghamāsassa avasāne cattāro, phagguṇamāsassa ādimhi cattāroti aṭṭhadivasaparimāṇe himapātanakāle. Gayāyaṃ ummujjantīti keci tasmiṃ titthasammate udake paṭhamaṃ nimuggasakalasarīrā tato ummujjanti vuṭṭhahanti uppilavanti. Nimmujjantīti sasīsaṃ udake osīdanti. Ummujjanimmujjampi karontīti punappunaṃ ummujjananimmujjanānipi karonti. Tattha hi keci "ekummujjaneneva pāpasuddhi hotī"ti evaṃdiṭṭhikā, te ummujjanameva katvā gacchanti. Ummujjanaṃ pana nimmujjanamantarena natthīti avinābhāvato nimmujjanampi te karontiyeva. Yepi "ekanimmujjaneneva pāpasuddhi hotī"ti evaṃdiṭṭhikā, tepi ekavārameva nimmujjitvā vuttanayena avinābhāvato ummujjanampi katvā pakkamanti. Ye pana "tasmiṃ titthe 1- nimmujjaneneva pāpasuddhi hotī"ti evaṃdiṭṭhikā, te tattha nimmujjitvā assāse sannirumbhitvā maruppapātapatitā 2- viya tattheva jīvitakkhayaṃ pāpuṇanti. Apare "punappunaṃ ummujjananimmujjanāni katvā nhāte pāpasuddhi hotī"ti evaṃdiṭṭhikā, te kālena kālaṃ ummujjananimmujjanāni karonti. Te sabbepi sandhāya vuttaṃ "ummujjantipi nimmujjantipi ummujjanimmujjampi 3- karontī"ti. Ettha ca kiñcāpi nimmujjanapubbakaṃ ummujjanaṃ, nimmujjanameva pana karontā katipayā, ummujjanaṃ tadubhayañca karontā bahūti tesaṃ yebhuyyabhāvadassanatthaṃ ummujjanaṃ paṭhamaṃ vuttaṃ. Tathā sambahulā jaṭilāti jaṭilānaṃ yebhuyyatāya vuttaṃ, muṇḍasikhaṇḍinopi ca brāhmaṇā udakasuddhikā tasmiṃ kāle tattha tathā karonti. @Footnote: 1 ka. tiṭṭhe 2 Sī.,Ma. assāsapassāse sannirujjhitvā @3 ka. ummujjananimmujjanampi, khu.u. 25/9/10

--------------------------------------------------------------------------------------------- page79.

Osiñcantīti keci gayāya udakaṃ hatthena gahetvā attano sīse ca sarīre ca osiñcanti, apare ghaṭehi udakaṃ gahetvā tīre ṭhatvā tathā karonti. Aggiṃ juhantīti keci gayātīre vediṃ sajjetvā dhūmadabbipūjādike upakaraṇe upanetvā aggihutaṃ juhanti aggihutaṃ paricaranti. 1- Iminā suddhīti iminā gayāyaṃ ummujjanādinā aggiparicaraṇena ca pāpamalato suddhi pāpapavāhanā saṃsārasuddhi eva vā hotīti evaṃdiṭṭhikā hutvāti attho. Ummujjanādi cettha nidassanamattaṃ vuttanti daṭṭhabbaṃ. Tesu hi keci udakavāsaṃ vasanti, keci udakañjaliṃ denti, keci tasmiṃ udake ṭhatvā candimasūriye anuparivattanti, keci anekasahassavāraṃ sāvittiādike japanti, keci "inda āgacchā"tiādinā vijjājapaṃ 2- avhāyanti, keci mahatupaṭṭhānaṃ karonti, evañca karontā keci otaranti, keci uttaranti, keci uttaritvā suddhikaācamanaṃ karonti, keci antoudake ṭhitā tantī vādenti, vīṇaṃ 3- vādentīti evamādikā nānappakārakiriyā dassenti. Yasmā vā te evarūpā vikārakiriyā karontāpi tasmiṃ udake nimmujjanummujjanapubbakameva karonti, tasmā taṃ sabbaṃ nimmujjanummujjanantogadhameva katvā "ummujjantī"tipiādi vuttaṃ. Evaṃ tattha ākulabyākule vattamāne uparipabbate ṭhito bhagavā tesaṃ taṃ kolāhalaṃ sutvā "kinnu kho etan"ti olokento taṃ kiriyāvikāraṃ addasa, taṃ sandhāya vuttaṃ "addasā kho bhagavā .pe. Iminā suddhī"ti, taṃ vuttatthameva. Etamatthaṃ viditvāti etaṃ atthaṃ udakorohanādiasuddhimagge tesaṃ suddhimaggaparāmasanaṃ saccādike ca suddhimagge attano aviparītāvabodhaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ udakasuddhiyā asuddhimaggabhāvadīpakaṃ 4- saccādidhammānañca yāthāvato suddhimaggabhāvadīpakaṃ udānaṃ udānesi. @Footnote: 1 Sī. parijjahanti 2 si. visamucchājapaṃ, ka. viccojasaṃ @3 ka. sītagaddhitā dantavīṇaṃ 4 ka. udakasuddhikamaggabhāvadīpakaṃ

--------------------------------------------------------------------------------------------- page80.

Tattha na udakena suci hotīti ettha udakenāti udakummujjanādinā. Udakummujjanādi hi idha uttarapadalopena "udakan"ti vuttaṃ yathā rūpabhavo rūpanti. Athavā udakenāti ummujjanādikiriyāya sādhanabhūtena udakena suci sattassa suddhi nāma na hoti, natthīti attho. Athavā sucīti tena yathāvuttena udakena suci pāpamalato suddho nāma satto na hoti. Kasmā? bahvettha nhāyatī jano. Yadi hi udakorohanādinā yathāvuttena pāpasuddhi nāma siyā, bahu ettha udake jano nhāyati, mātughātādipāpakammakārī añño ca gomahiṃsādiko antamaso macchakacchape upādāya, tassa sabbassāpi pāpasuddhi siyā, na panevaṃ hoti. Kasmā? nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yaṃ hi yaṃ vināseti, so tassa paṭipakkho yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ "na udakena suci hotī"ti. Yena pana suci hoti, taṃ dassetuṃ "yamhi saccañcā"tiādimāha. Tattha yamhīti yasmiṃ puggale. Saccanti vacīsaccañceva viratisaccañca. athavā saccanti ñāṇasaccañceva paramatthasaccañca. Dhammoti ariyamaggadhammo phaladhammo ca, so sabbopi yasmiṃ puggale upalabbhati, so suci so ca brāhmaṇoti so ariyapuggalo visesato khīṇāsavo accantasuddhiyā suci ca brāhmaṇo cāti. Kasmā panettha saccaṃ dhammato visuṃ katvā gahitaṃ? saccassa bahūpakārattā. Tathā Hi "saccaṃ ve amatā vācā. 1- Saccaṃ have sādhutaraṃ rasānaṃ, 2- sacce atthe ca dhamme ca, āhu santo patiṭṭhitā. 1- Sacce ṭhitā samaṇabrāhmaṇā cā"tiādinā 3- anekesu suttapadesu saccaguṇā pakāsitā. Saccavipariyassa ca "ekaṃ dhammaṃ @Footnote: 1 khu.su. 25/456/419 2 saṃ.sa. 15/246/258, khu.su. 25/184/370 @3 khu.jā. 28/358/140 (syā)

--------------------------------------------------------------------------------------------- page81.

Atītassa, musāvādissa jantuno. 1- Abhūtavādī nirayaṃ upetī"ti 2- ca ādinā pakāsitāti. Navamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 26 page 77-81. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1732&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1732&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1591              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1592              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1592              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]