ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page540.

{835} Dasame. Yaṅkiñci naccanti naṭādayo vā naccantu soṇḍā vā antamaso morasuvamakkaṭādayopi sabbametaṃ naccameva. Yaṅkiñci gītanti naṭādīnaṃ vā gītaṃ hotu ariyānaṃ parinibbānakāle ratanattayaguṇopasaṃhitaṃ sādhukīḷitagītaṃ vā asaññatabhikkhūnaṃ dhammabhāṇakagītaṃ vā sabbametaṃ gītameva. Yaṅkiñci vāditanti tantibaddhādivādanīyabhaṇḍaṃ vā hotu kūṭabherīvāditaṃ vā antamaso udakabherīvāditaṃpi sabbametaṃ vāditameva. {836} Dassanāya gacchati āpatti dukkaṭassāti padavāragaṇanāya āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vāti ekappayogena olokentī passati tesaṃyeva gītaṃ vāditaṃ suṇāti ekameva pācittiyaṃ. Sace pana ekaṃ disaṃ oloketvā naccaṃ passati puna aññato oloketvā gāyante passati aññato vādente pāṭekkā āpattiyo. Bhikkhunī sayaṃpi naccituṃ vā gāyituṃ vā vādituṃ vā na labhati. Aññe nacca gāya vādehīti vuttaṃpi na labhati. Cetiyassa upahāraṃ detha upāsakāti vattuṃpi tumhākaṃ cetiyassa upaṭṭhānaṃ karomāti vutte sādhūti sampaṭicchituṃpi na labhati. Sabbattha pācittiyanti sabbaaṭṭhakathāsu vuttaṃ. Bhikkhuno dukkaṭaṃ. Tumhākaṃ cetiyassa upaṭṭhānaṃ karomāti vutte pana upāsaka upaṭṭhānakaraṇaṃ nāma sundaranti vattuṃ vaṭṭati. {837} Ārāme ṭhitāti ārāme ṭhitā antoārāme vā bahiārāme vā naccādīni passati vā suṇāti vā anāpatti. Sati karaṇīyeti

--------------------------------------------------------------------------------------------- page541.

Salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā anāpatti. Āpadāsūti tādisena upaddavena upaddūtā samajjaṭṭhānaṃ pavisati evaṃ pavisitvā passantiyā vā suṇantiyā vā anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ tivedananti. Dasamasikkhāpadaṃ. Lasuṇavaggo paṭhamo.


             The Pali Atthakatha in Roman Book 2 page 540-541. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11364&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11364&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=3&i=182              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=3&A=2649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=3&A=2178              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=3&A=2178              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_3

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]