ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {596-598} Khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Oguṇṭhitoti
sasīsaṃ pāruto. {600} Ukkuṭikāyāti ettha ukkuṭikā vuccati

--------------------------------------------------------------------------------------------- page497.

Paṇhiyo ukkhipitvā aggapādeheva aggapāde vā ukkhipitvā paṇhīhiyeva bhūmiyaṃ phusantassa gamanaṃ. Karaṇavacanaṃ panettha vuttalakkhaṇameva. {601} Dussapallatthikāyāti ettha āyogapallatthikāpi dussapallatthikāeva. {603} Ākīrantepīti piṇḍapātaṃ dentepi. {602} Sakkaccanti satiṃ upaṭṭhapetvā. Pattasaññīti patte saññaṃ katvā. {604} Samasūpako nāma yattha bhattassa catutthabhāgappamāṇo sūpo hoti. Muggasūpo māsasūpoti ettha ca kulatthādīhi katasūpāpi saṅgahaṃ gacchantiyevāti mahāpaccariyaṃ vuttaṃ. Rasaraseti ettha ṭhapetvā dve sūpe avasesāni oloṇīsākasūpeyyamaccharasamaṃsarasādīni rasarasāti veditabbāni. Taṃ rasarasaṃ bahumpi gaṇhantassa anāpatti. Samatittikanti {605} samapuṇṇaṃ samabharitaṃ. Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti āpatti dukkaṭassāti ettha thūpīkato nāma pattassa antomukhavaṭṭilekhaṃ atikkamitvā kato patte pakkhitto racito pūritoti attho. Evaṃ kataṃ aggahetvā antomukhavaṭṭilekhasamappamāṇo gahetabbo. Tattha thūpīkataṃ nāma pañcahi bhojanehi katanti abhayatthero āha. Tipiṭakacūḷanāgatthero pana piṇḍapāto nāma yāgupi bhattaṃpi khādanīyaṃpi cuṇṇapiṇḍopi dantakaṭṭhaṃpi dasikasuttaṃpīti idaṃ suttaṃ vatvā dasikasuttaṃpi thūpīkataṃ na vaṭṭatīti āha. Tesaṃ vādaṃ sutvā bhikkhū rohaṇaṃ gantvā cūḷasumanattheraṃ pucchiṃsu 1- bhante thūpīkatapiṇḍapāto @Footnote: 1. pucchitvāti padena bhavitabbaṃ. pucchitvāti padaṃ ārocesunti pade @pubbakālakiriyā.

--------------------------------------------------------------------------------------------- page498.

Kena paricchinnoti tesañca therānaṃ vādaṃ ārocesuṃ. Thero sutvā āha aho cūḷanāgo sāsanato bhaṭṭho aho tena bahūnaṃ dvāraṃ dinnaṃ ahaṃ etassa sattakkhattuṃ vinayaṃ vācento na kadāci evaṃ avacaṃ ayaṃ kuto labhitvā evaṃ vadatīti. Bhikkhū theraṃ yāciṃsu kathetha dāni bhante kena paricchinnoti. Yāvakālikena āvusoti thero āha. Tasmā yaṅkiñci yāgu vā bhattaṃ vā phalāphalaṃ vā āmisajātikaṃ samatittikameva gahetabbaṃ. Tañca kho adhiṭṭhānūpagena pattena itarena pana thūpīkatampi vaṭṭati. Yāmakālikasattāhakālikayāvajīvikāni pana adhiṭṭhānūpagapattenapi thūpīkatāni vaṭṭanti. Dvīsu pattesu bhattaṃ gahetvā ekasmiṃ pūretvā vihāraṃ pesetuṃ vaṭṭati. Mahāpaccariyaṃ pana vuttaṃ yaṃ patte pakkhapiyamānaṃ pūvaucchukhaṇḍaphalāphalādi heṭṭhā orohati taṃ thūpīkataṃ nāma na hoti. Pūvavaṭaṃsakaṃ ṭhapetvā piṇḍapātaṃ denti thūpīkatameva hoti. Pupphavaṭaṃsakatakkolakakaṭukaphalādivaṭaṃsakaṃ pana ṭhapetvā dinnaṃ thūpīkataṃ na hoti. Bhattassa upari thālakaṃ vā paṇṇaṃ vā ṭhapetvā pūretvā gaṇhāti thūpīkataṃ nāma na hoti 1-. Kurundiyaṃpi vuttaṃ thālake vā paṇṇe vā pakkhipitvā taṃ pattamatthake ṭhapetvā denti pāṭekkabhājanaṃ vaṭṭatīti. Idha anāpattiyaṃ gilāno nāgato. Tasmā gilānassāpi thūpīkataṃ na vaṭṭati. Sabbattha paṭiggahetumeva na vaṭṭati. Paṭiggahitaṃ pana supaṭiggahitameva paribhuñjituṃ vaṭṭatīti. Tatiyo vaggo. @Footnote: 1. ito paraṃ itisaddo icchitabbo.


             The Pali Atthakatha in Roman Book 2 page 496-498. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10458&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10458&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=820              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=15453              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=9778              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=9778              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]