ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page404.

19. 4. Yodhājīvavagga 1- 1. Yodhājīvasuttavaṇṇanā [181] Catutthassa paṭhame ṭhānakusaloti yena ṭhānena ṭhito avirādhetvā vijjhituṃ sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ. 2. Pāṭibhogasuttavaṇṇanā [182] Dutiye natthi koci pāṭibhogoti ahamettha 2- pāṭibhogoti evaṃ pāṭibhogo bhavituṃ samattho nāma natthi. Jarādhammanti jarāsabhāvaṃ. Eseva nayo sabbattha. 3. Sutasuttavaṇṇanā [183] Tatiye natthi tato dosoti tasmiṃ doso nāma natthīti attho. 4. Abhayasuttavaṇṇanā [184] Catutthe kicchājīvitakāraṇaṭṭhena rogova rogātaṅko nāma. Phuṭṭhassāti tena rogātaṅkena samannāgatassa. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati. Akatakalyāṇotiādīsu kalyāṇaṃ vuccati puññakammaṃ, taṃ akataṃ etenāti akatakalyāṇo. Sesapadesupi eseva nayo. Puññakammameva hi kosallasambhūtattā kusalaṃ, bhītassa parittāyakattā 3- bhīruttāṇanti vuccati. Katapāpotiādīsu pāpaṃ vuccati lāmakaṃ akusalakamamaṃ. Luddanti kakkhaḷakammaṃ. Kibbisanti samalaṃ aparisuddhakammaṃ. Kaṅkhīhotīti buddhadhammasaṃghaguṇesu ceva sikkhāya ca pubbante ca aparante ca pubbantāparante ca paṭiccasamuppāde cāti aṭṭhasu ṭhānesu kaṅkhāya samannāgato hoti. Vicikicchīti vicikicchāya samannāgato sāsanasaddhamme na niṭṭhaṅgato, uggahaparipucchāvasena niṭṭhaṃ gantuṃ na sakkoti. Iminā nayena sabbattha attho veditabbo. @Footnote: 1 cha.Ma. brāhmaṇavagga 2 cha.Ma. ahaṃ te 3 Ma. bhayaparittāṇattā

--------------------------------------------------------------------------------------------- page405.

5. Samaṇasaccasuttavaṇṇanā 1- [185] Pañcame brāhmaṇasaccānīti brāhmaṇānaṃ saccāni. So tena na samaṇoti so khīṇāsavo tena saccena "ahaṃ samaṇo"ti taṇhāmānadiṭṭhīhi na maññati. Sesapadesupi eseva nayo. Yadeva tattha saccaṃ, tadabhiññāyāti yaṃ tattha "sabbe pāṇā avajjhā"ti paṭipattiyā saccaṃ tathaṃ aviparītaṃ. Iminā vacīsaccaṃ abbhantaraṃ katvā paramatthasaccaṃ nibbānaṃ dasseti. Tadabhiññāyāti taṃ ubhayampi abhivisiṭṭhāya paññāya jānitvā. Anudayāya anukampāya paṭipanno hotīti anudayatthāya ca anukampāya ca yā paṭipadā, taṃ paṭipanno hoti, pūretvā ṭhitoti attho. Sesapaṭipadāsupi 2- eseva nayo. Sabbe kāmāti sabbe vatthukāmā sabbe kilesakāmā. Iti vadaṃ brāhmaṇo saccaṃ āhāti evampi vadanto khīṇāsavabrāhmaṇo saccameva āha. Sabbe bhavāti kāmabhavādayo tayopi. Nāhaṃ kvacinīti ettha pana catukkoṭikā suññatā kathitā. Ayaṃ hi "nāhaṃ 3- kvacinī"ti kvaci attānaṃ na passati. Kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, bhātikaṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upanetabbaṃ na passatīti attho. Na ca mama kvacinīti ettha mama saddaṃ tāva ṭhapetvā "na ca kvaci parassa ca attānaṃ kvaci na passatī"ti ayamattho. Idāni "mama saddaṃ āharitvā mama kasmiñci kiñcanaṃ natthī"ti yo 4- parassa attā mā kismiñci kiñcanabhāve atthīti na passati, attano bhātikaṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ @Footnote: 1 cha.Ma. brāhmaṇasaccasuttavaṇṇanā 2 Ma. sesapadesupi @3 Ma. nāma 4 cha.Ma. so

--------------------------------------------------------------------------------------------- page406.

Passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attano kiñcanabhāve upanetabbaṃ passatīti. Iti vadaṃ brāhmaṇoti evaṃ catukkoṭikaṃ suññataṃ vadantopi khīṇāsavabrāhmaṇo tassā paṭipadāya sammā paṭividdhattā saccameva āha, na musāti sabbesupi vāresu maññanānaṃ pahīnattāyeva na maññatīti ca attho veditabbo. Ākiñcaññaṃyeva paṭipadanti kiñcanabhāvavirahitaṃ nippalibodhaṃ niggahaṇameva paṭipadaṃ. Paṭipanno hoti pūretvā ṭhito. Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti yāni tumhe bhovādibrāhmaṇānaṃ saccāni vadetha, tehi aññāni mayā imāni bāhitapāpabrāhmaṇassa cattāri saccāni catūhi maggehi soḷasavidhena kiccena jānitvā paccakkhaṃ katvā paveditāni desitāni jotitānīti attho. Iti imasmiṃ sutte catūsupi ṭhānesu khīṇāsavassa vacīsaccameva kathitanti. 6. Ummaggasuttavaṇṇanā [186] Chaṭṭhe parikassatīti ākaḍḍhiyati. Ummaggoti ummujjanaṃ, paññāgamananti attho. Paññāeva vā ummujjanaṭṭhena ummaggoti vuccati. So ca 1- paṭibhāṇaṭṭhena paṭibhāṇaṃ. Cittassa uppannassa vasaṃ gacchatīti ye cittassa vasaṃ gacchanti, tesaṃyevettha gahaṇaṃ veditabbaṃ. Atthamaññāya dhammamaññāyāti atthañca pāliñca jānitvā. Dhammānudhammapaṭipanno hotīti lokuttaradhammassa anucchavikaṃ dhammaṃ saha sīlena pubbabhāgapaṭipadaṃ paṭipanno hoti. Nibbedhikapaññoti nibbijjhanakapañño. Idaṃ dukkhanti ṭhapetvā taṇhaṃ sesaṃ tebhūmikaṃ khandhapañcakaṃ dukkhanti vuttaṃ 2- hoti. Paññāyāti maggapaññāya. Ayaṃ dukkhasamudayoti vaṭṭamūlikataṇhā tassa dukkhassa samudayoti vuttaṃ 2- hoti. Iminā upāyena sesadvayepi attho veditabbo. Catutthapañhāvissajjanena arahattaphalaṃ kathitanti veditabbaṃ. @Footnote: 1 cha. sāva 2 cha.Ma. sutaṃ

--------------------------------------------------------------------------------------------- page407.

7. Vassakārasuttavaṇṇanā [187] Sattame todeyyassāti tudigāmavāsikassa. Parisatīti sannipatitāya parisāya. Parūpārambhaṃ vattentīti paragarahaṃ pavattenti kathenti. Bālo ayaṃ rājātiādi yaṃ te upārambhaṃ pavattenti, tassa dassanatthaṃ vuttaṃ. Samaṇe rāmaputteti udake rāmaputte. Abhippasannoti atikkamma pasanno. Paramanipaccakāranti uttamanipātakiriyaṃ nīcavuttiṃ. Parihārakāti paricārakā. Yamakotiādīni tesaṃ nāmāni. Tesu hi eko yamako nāma, eko moggallo nāma, eko uggo nāma, eko nāvindakī nāma, eko gandhabbo nāma, eko aggivesso nāma. Tyassudanti ettha assudanti nipātamattaṃ, te attano parisati nisinneti attho. Iminā nayena netīti iminā kāraṇena anuneti jānāpeti. Karaṇīyādhikaraṇīyesūti paṇḍitehi kattabbakiccesu ca atirekakattabbakiccesu ca. Vacanīyādhivacanīyesūti vattabbesu ca atirekavattabbesu ca. Alamatthadasatarehīti ettha atthe passituṃ samatthā alamatthadasā, te atisitvā 1- ṭhitā alamatthadasatarā, tehi alamatthadasatarehi. Alamatthadasataroti alamatthadasatāya uttaritaro, chekehi chekataro paṇḍitehi paṇḍitataroti pucchanto evamāha. Athassa te paṭipucchantā evaṃ bhotiādimāhaṃsu. Iti brāhmaṇo attano sappurisatāya taṃ eḷeyyarājānampi tassa parivārakepi 2- udakampi rāmaputtaṃ pasaṃsi. Andho viya hi asappuriso, cakkhumā viya sappuriso, yathā andho neva anandhaṃ na andhaṃ passati, evaṃ asappuriso neva sappurisaṃ nāsappurisaṃ jānāti. Yathā cakkhumā andhampi anandhampi passati, evaṃ sappuriso sappurisampi asappurisampi jānāti. Todeyyopi sappurisatāya asappurise aññāsīti imamatthavasaṃ paṭicca tuṭṭhamānaso brāhmaṇo acchariyaṃ bho gotamātiādīni vatvā tathāgatassa bhāsitaṃ anumoditvā sakkaritvā 3- pakkāmi. 8. Upakasuttavaṇṇanā [188] Aṭṭhame upakoti tassa nāmaṃ. Maṇḍikāputtoti maṇḍikāya putto. Upasaṅkamīti so kira devadattassa upaṭṭhāko, "kiṃ nu kho satthā mayi attano @Footnote: 1 Ma. atikkamitvā 2 Sī. paricavakepi, cha.Ma. parivārikepi @3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page408.

Santikaṃ upagate 1- vaṇṇaṃ kathessati, udāhu avaṇṇan"ti pariggaṇhanatthaṃ upasaṅkami. "nerayiko devadatto kappaṭṭho 2- atekiccho"ti 3- vacanaṃ sutvā satthāraṃ ghaṭṭetukāmo upasaṅkamītipi vadanti. Parūpārambhaṃ vattetīti paragarahaṃ katheti. Sabbo so na upapādetīti sabbopi so kusaladhammaṃ na uppādeti, attano vā vacanaṃ uppādetuṃ anucchavikaṃ kātuṃ na sakkoti. Anupapādento gārayho hotīti kusalakammaṃ uppādetuṃ asakkonto attano ca vacanaṃ upapannaṃ anucchavikaṃ kātuṃ asakkonto gārayho hoti. Upavajjoti upavaditabbo ca hoti, vajjena vā upeto hoti, sadoso hotīti attho. Atha bhagavā tassa vādaṃ gahetvā tasseva gīvāyaṃ paṭimuñcanto parūpārambhanti- ādimāha. Ummujjamānakaṃyevāti udakato sīsaṃ ukkhipantaṃyeva. Tattha aparimāṇāpadāti- ādīsu 4- tasmiṃ akusalanti paññāpane padānipi akkharānipi dhammadesanāpi aparimāṇāyeva. Itipidaṃ akusalanti idampi akusalaṃ idampi akusalaṃ imināpi kāraṇena imināpi kāraṇena akusalanti evaṃ akusalapaññattiyaṃ āgatāni padānipi 5- aparimāṇāni. Athāpi 6- aññenākārena tathāgato taṃ dhammaṃ deseyya, evaṃpissa desanā aparimāṇā bhaveyya. Yathāha "apariyādinnāvassa tathāgatassa dhammadesanā, apariyādinnaṃ dhammapada- byañjanan"ti. 7- Iminā upāyena sabbavāresu attho veditabbo. Yāva dhaṃsī vatāyanti yāva guṇadhaṃsī vata ayaṃ. Loṇakāradārakoti loṇakāragāmadārako. Yatra hi nāmāti yo hi nāma. Apasādetabbaṃ 8- maññissatīti ghaṭṭetabbaṃ maññissati. Apehīti apagaccha, mā me purato aṭṭhāsi, evañca pana vatvā gīvāyaṃ gaṇhāpetvā nikkaḍḍhāpesiyevāti. @Footnote: 1 Ma. upaṭṭhākassa 2 Ma. kappaṭṭhāyī @3 vi.cu. 7/348/144 saṃghabhedakkhandhaka 4 Sī. aparimāṇapadātiādīsu @5 Sī. āgatāni idānipi, cha.Ma. āgatānipi 6 Ma. tathāpi @7 Ma. mū. 12/161/125 mahāsīhanādasutta 8 cha.Ma. āsādetabbaṃ

--------------------------------------------------------------------------------------------- page409.

9. Sacchikaraṇīyasuttavaṇṇanā [189] Navame kāyenāti nāmakāyena. Sacchikaraṇīyāti paccakkhaṃ kātabbā. Satiyāti pubbenivāsānussatiyā. Cakkhunāti dibbacakkhunā. Paññāyāti jhānapaññāya vipassanāpaññā sacchikātabbā, vipassanāpaññāya maggapaññā, maggapaññāya phalapaññā, phalapaññāya paccavekkhaṇapaññā sacchikātabbā, pattabbāti attho. Āsavānaṃ khayasaṅkhātaṃ pana arahattaṃ paccavekkhaṇavasena paccavekkhaṇapaññāya sacchikaraṇīyaṃ nāmāti. 10. Uposathasuttavaṇṇanā [190] Dasame tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtameva. Bhikkhū āmantesīti paṭipattisampanne bhikkhū pasannehi cakkhūhi anuviloketvā uppannapāmojjo 1- dhammaṃ thometukāmatāya āmantesi. Apalāpāti palāparahitā. Itaraṃ tasseva vevacanaṃ. Suddhāti nimmalā. Sāre patiṭṭhitāti sīlādisāre patiṭṭhitā. Alanti yuttaṃ. Yojanagaṇanānīti 2- ekaṃ yojanaṃ yojanameva, dasapi yojanāni yojanāneva. Tato uddhaṃ "yojanagaṇanānī"ti vuccati. Idha pana yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpīti puṭosaṃ vuccati pātheyyaṃ, pātheyyaṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho. Tassattho:- puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃsena pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti. Idāni evarūpehi evarūpehi ca guṇehi samannāgatā ettha bhikkhū atthīti dassetuṃ santi bhikkhavetiādimāha. Tattha devappattāti upapattidevanibbattakaṃ dibbavihāraṃ dibbavihārena ca arahattaṃ pattā. Brahmappattāti niddosaṭṭhena brahmabhāvasādhakaṃ brahmavihāraṃ brahmavihārena ca arahattaṃ pattā. Āneñjappattāti @Footnote: 1 cha.Ma. uppannadhammapāmojjo 2 Sī. yojanagaṇānīti. evamuparipi

--------------------------------------------------------------------------------------------- page410.

Aniñjanabhāvasādhakaṃ āneñjaṃ āneñjena ca arahattaṃ pattā. Ariyappattāti puthujjanabhāvaṃ atikkamma ariyabhāvaṃ pattā. Evaṃ kho bhikkhave bhikkhu devappatto hotītiādīsu evaṃ rūpāvacaracatutthajjhāne ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto devappatto nāma hoti, catūsu brahmavihāresu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto brahmappatto nāma, catūsu arūpajjhānesu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto āneñjappatto nāma. Idaṃ dukkhantiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Tasmā imaṃ ariyadhammaṃ patto bhikkhu ariyappatto nāma hotīti. Yodhājīvavaggo catuttho. ----------------


             The Pali Atthakatha in Roman Book 15 page 404-410. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=9280&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=21&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=21&A=4617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=21&A=4910              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=21&A=4910              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_21

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]