ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         3. Lokasuttavaṇṇanā
     [23] Tatiye lokoti dukkhasaccaṃ. Abhisambuddhoti ñāṇena 4- paccakkho kato.
Lokasmāti dukkhasaccato. Pahīnoti mahābodhimaṇḍe arahattamaggañāṇena pahīno.
Tathāgatassa bhāvitāti tathāgatena bhāvitā.
     Evaṃ ettakena ṭhānena 5- catūhi saccehi attano buddhabhāvaṃ 6- kathetvā idāni
tathāgatabhāvaṃ kathetuṃ yaṃ bhikkhavetiādimāha. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti
saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. 7-
Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā
pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena
anusañcaritaṃ. 8-
@Footnote: 1 cha.Ma. samphanti palāpakathaṃ          2 ka. migoti migasadiso
@3 Sī. thāvarabhāvato thirabhāvato       4 cha. ñāto
@5 Ma. kāraṇena                  6 Ma. anubuddhakiccaṃ
@7 Sī. gandharasaphoṭṭhabbāyatanaṃ         8 Ma. anuvicaritaṃ

--------------------------------------------------------------------------------------------- page302.

Tathāgatena abhisambuddhanti iminā etaṃ dasseti:- yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imannāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, mūlaraso gandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, kakkhaḷaṃ mudukantiādi paṭhavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imannāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imannāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Yañhi bhikkhave imesaṃ sabbasattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi, imassa pana mahājanassa pariyesitvā appattampi atthi, apariyesitvā appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi, sabbaṃpi tathāgatassa appattannāma natthi ñāṇena asacchikataṃ. Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccati. Pāliyaṃ pana "abhisambuddhan"ti vuttaṃ, taṃ tathāgatasaddena 1- ekatthaṃ. Iminā nayena sabbavāresu tathāgatoti nigamassa attho veditabbo. Tassa yutti ekapuggalavaṇṇanāyaṃ tathāgatasaddavitthārena vuttāyeva. Apicettha aññadatthūti ekaṃsatthe nipāto. Daktīti daso. Vasaṃ vattetīti vasavattī. @Footnote: 1 cha.Ma. gatasaddena

--------------------------------------------------------------------------------------------- page303.

Sabbalokaṃ abhiññāyāti 1- tedhātukalokasannivāsaṃ jānitvā. Sabbaṃ loke yathātathanti tasmiṃ tedhātukalokasannivāse yaṅkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ aviparītaṃ jānitvā. Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto. Anūpayoti 2- taṇhādiṭṭhiupayehi virahito. Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā ṭhito. Phuṭṭhassāti phuṭṭhā assa. Idañca karaṇatthe sāmivacanaṃ. Paramā santīti nibbānaṃ. Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha nibbānaṃ akutobhayanti. Athavā paramā santīti uttamā santi. Katarā sāti? nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati. Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. Sīho anuttaroti parissayānaṃ sahanaṭṭhena kilesānañca hiṃsanaṭṭhena 3- tathāgato anuttaro sīho nāma. Brahmanti seṭṭhaṃ. Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Nanti tathāgataṃ. Naṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti. Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ. Taṃ uttānatthamevāti.


             The Pali Atthakatha in Roman Book 15 page 301-303. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6968&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6968&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=21&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=21&A=596              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=21&A=616              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=21&A=616              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_21

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]