ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        25. 5. Āpattibhayavagga
                        1. Saṃghabhedakasuttavaṇṇanā
     [243] Pañcamassa paṭhame api nu taṃ ānanda adhikaraṇanti vivādādhikaraṇādīsu
aññataraṃ adhikaraṇaṃ bhikkhusaṃghassa uppajji, satthā tassa vūpasantabhāvaṃ pucchanto
evamāha. Kuto taṃ bhanteti bhante kuto kinti kena kāraṇena taṃ adhikaraṇaṃ
vūpasamissatīti vadati. Kevalakappanti sakalaṃ samantato. Saṃghabhedāya ṭhitoti saṃghena
saddhiṃ vādatthāya 1- kathitaṃ paṭikathentova 2- ṭhito. Tatthāyasmāti 3- tasmiṃ evaṃ ṭhite
āyasmā anuruddho. Na ekavācikaṃpi bhaṇitabbaṃ maññatīti  "mā āvuso saṃghena saddhiṃ
evaṃ avacā"ti ekavacanaṃpi vattabbaṃ na maññati. Voyuñjatīti anuyuñjati anuyogaṃ
āpajjati. Atthavaseti kāraṇavase. Nāsessantīti uposathapavāraṇā  upagantuṃ  adatvā
nikkaḍḍhissanti. Sesaṃ pālivaseneva veditabbaṃ.
                       2. Āpattibhayasuttavaṇṇanā
     [244] Dutiye khuramuṇḍaṃ karitvāti pañca sikhaṇḍake ṭhapetvā khurena muṇḍaṃ
karitvā. Kharassarenāti kakkhaḷasaddena. Paṇavenāti vajjhabheriyā. Thalaṭṭhassāti ekamante
@Footnote: 1 Ma. tadatthāya    2 Ma. paṭikarontova   3 cha.Ma. tatrāyasmāti

--------------------------------------------------------------------------------------------- page444.

Ṭhitassa. Sīsacchejjanti sīsacchedārahaṃ. 1- Yatra hi nāmāti yaṃ nāma. So vatassanti so vata ahaṃ assaṃ, yaṃ evarūpaṃ pāpaṃ na kareyyanti attho. Yathādhammaṃ paṭikarissatīti dhammānurūpaṃ paṭikarissati, sāmaṇerabhūmiyaṃ ṭhassatīti attho. Kāḷakaṃ vatthaṃ paridhāyāti kāḷapilotikaṃ nivāsetvā. Mosallanti musalābhipātārahaṃ. Yathādhammanti idha āpattito vuṭṭhāya suddhante patiṭṭhahanto yathādhammaṃ paṭikaroti nāma. Bhasmapuṭanti chārikābhaṇḍikaṃ. Gārayhaṃ bhasmapuṭanti garahitabbaṃ chārikāpuṭena matthakena abhighātārahaṃ. Yathādhammanti idha āpattiṃ desento yathādhammaṃ paṭikaroti nāma. Upavajjanti upavādārahaṃ. Pāṭidesanīyesūti paṭidesetabbesu. Iminā sabbāpi sesā āpattiyo saṅgahitā. Imāni kho bhikkhave cattāri āpattibhayānīti bhikkhave imāni cattāri āpattiṃ nissāya uppajjanakabhayāni nāmāti. 3. Sikkhānisaṃsasuttavaṇṇanā [245] Tatiye sikkhā ānisaṃsā etthāti sikkhānisaṃsaṃ. Paññā uttarā etthāti paññuttaraṃ. Vimutti sāro etthāti vimuttisāraṃ. Sati adhipateyyā etthāti satādhipateyyaṃ. Etesaṃ hi sikkhādisaṅkhātānaṃ ānisaṃsādīnaṃ atthāya vussatīti vuttaṃ hoti. Abhisamācārikāti uttamasamācārikā. Vattavasena paññattasīlassetaṃ adhivacanaṃ. Tathā tathā so tassā sikkhāyāti tathā tathā so sikkhākāmo bhikkhu tasmiṃ sikkhāpade. Ādibrahmacariyakāti maggabrahmacariyassa ādibhūtānaṃ catunnaṃ mahāsīlānametaṃ adhivacanaṃ. Sabbasoti sabbākārena. Dhammāti catusaccadhammā. Paññāya samavekkhitā hontīti sahavipassanāya maggapaññāya sudiṭṭhā honti. Vimuttiyā phusitā hontīti arahattaphalavimuttiyā ñāṇaphassena phuṭṭhā honti. Ajjhattaṃyeva sati supaṭṭhitā hotīti niyakajjhatteyeva sati suṭṭhu upaṭṭhitā hoti. Paññāya anuggahessāmīti vipassanāpaññāya anuggahessāmi. Paññāya samavekkhissāmīti idhāpi vipassanāpaññāpi adhippetā. Phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmīti ettha pana maggapaññāva adhippetā. @Footnote: 1 Ma. sīsacchedakaraṇaṃ

--------------------------------------------------------------------------------------------- page445.

4. Seyyāsuttavaṇṇanā [246] Catutthe petāti kālakatā vuccanti. Uttānā sentīti te yebhuyyena uttānakāva sayanti. Athavā pittivisaye nibbattā petā nāma, te appamaṃsa- lohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. Anattamano hotīti tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasaṃpi sayitvā pabujjhamāno na uttasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkhetvā sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ, "nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpan"ti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Idaṃ sandhāya vuttaṃ "anattamano hotī"ti. Avijahitvā ṭhite pana "tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidan"ti haṭṭhatuṭṭho tato uṭṭhāya sīhavijambhanaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Tena vuttaṃ "attamano hotī"ti. 5. Thūpārahasuttavaṇṇanā [247] Pañcame rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā kālakatassa rañño thūpakaraṇaṃ anujānāti, na sīlavato puthujjanabhikkhussāti? anacchariyattā puthujjanabhikkhūnaṃ hi thūpe anuññāyamāne tāmbapaṇṇidīpe tāva thūpānaṃ okāso okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā anacchariyā te bhavissantī"ti nānujānāti. Cakkavattī rājā ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantaṃpi sakkāraṃ kātuṃ vaṭṭatiyeva. Chaṭṭhasattamāni uttānatthāneva.

--------------------------------------------------------------------------------------------- page446.

8. Paṭhamavohārasuttavaṇṇanā [250] Aṭṭhame anariyavohārāti anariyānaṃ kathā. Sesesupi eseva nayo. Āpattibhayavaggo pañcamo. Pañcamapaṇṇāsako niṭṭhito. -----------------


             The Pali Atthakatha in Roman Book 15 page 443-446. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=10166&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10166&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=21&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=21&A=6387              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=21&A=6870              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=21&A=6870              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_21

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]