ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        8. Daṭṭhabbasuttavaṇṇanā
    [478] Aṭṭhame kattha ca bhikkhave saddhindriyaṃ daṭṭhabbaṃ, catūsu
sotāpattiyaṅgesūtiādi imesaṃ indriyānaṃ savisaye jeṭṭhakabhāvadassanatthaṃ vuttaṃ.
Yathā hi cattāro seṭṭhiputtā rājātirājapañcamesu sahāyesu "nakkhattaṃ kīḷissāmā"ti
vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī
nisīdanti, gehasāmikova "imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni
dethā"ti gehe vicāreti. Dutiyassa, tatiyassa, catutthassa gehaṃ gatakāle itare
cattāro tuṇhī nisīdanti, gehasāmikova "imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālā-
laṅkārādīni dethā"ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle
kiñcāpi rājā sabbattha issaro, imasmiṃ pana kāle attano geheyeva "imesaṃ
khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā"ti gehe vicāreti. Evameva
saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya
ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī
nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ
saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā
dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ
sammappadhānāni patvā paggahalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ,
sesāni tadanvayāni honti. Yathā tatiyassa gehe itare tuṇhī nisīdanti,
gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ
satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ sesāni tadanvayāni honti. Yathā catutthassa
gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe
patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni
Tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare
cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā
pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni
hontīti.



             The Pali Atthakatha in Roman Book 13 page 307-308. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6706              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6706              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=19&i=852              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=19&A=5127              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=5008              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=19&A=5008              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_19

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]