ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      3. Paṭhamarūpārāmasuttavaṇṇanā
    [136] Tatiye rūpasammuditāti rūpe sammuditā pamoditā. Dukkhāti dukkhitā.
Sukhoti nibbānasukhena sukhito. Kevalāti sakalā. Yāvatatthīti vuccatīti yattakā
@Footnote: 1 ka.....phassapaṭiviññatti
@2 Sī.,ka. chaphassāyatane sati viññattiyā     3 cha.Ma. hetaṃ
@4 ka. saṃvegasaṃyojaniyesu             5 Ma. payujja

--------------------------------------------------------------------------------------------- page53.

Atthīti vuccati. Ete voti ettha vokāro nipātamattaṃ. Paccanīkamidaṃ hoti, sabbalokena passatanti yaṃ idaṃ passantānaṃ paṇḍitānaṃ dassanaṃ, taṃ sabbalokena paccanīkaṃ hoti viruddhaṃ. Loko hi pañcakkhandhe niccā sukhā attā subhāti maññati, paṇḍitā aniccā dukkhā anattā asubhāti. Sukhato āhūti sukhanti kathenti. Sukhato vidū sukhanti jānāti. Sabbametaṃ nibbānameva sandhāya vuttaṃ. Sammūḷhetthāti ettha nibbānasampamūḷhā. Aviddasūti bālā. Sabbehi channavutipāsaṇḍino "nibbānaṃ pāpuṇissāmā"ti saññino honti, te pana "nibbānaṃ nāma idan"tipi na jānanti. Nivutānanti kilesanīvaraṇena nivutānaṃ pariyonaddhānaṃ. Andhakāro apassatanti apassantānaṃ andhakāro hoti. Kiṃ taṃ evaṃ hoti? nibbānaṃ vā nibbānadassanaṃ vā. Apassantānaṃ hi bālānaṃ nibbānampi nibbānadassanampi kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ kaṭāhena paṭibujjhitapatto viya ca niccakālaṃ tamo ceva andhakāro ca 1- sampajjati. Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passantānaṃ nibbānaṃ āloko viya vivaṭaṃ hoti. Santike na vijānanti, magā 2- dhammassa akovidāti yaṃ attano sarīre kese vā lomādīsu vā aññatarakoṭṭhāsaṃ paricchinditvā anantarameva adhigantabbato attano vā khandhānaṃ nirodhamaggato 3- santike nibbānaṃ taṃ evaṃ santike samānampi magabhūtā 4- janā maggāmaggadhammassa catusaccassa dhammassa vā akovidā na jānanti. Māradheyyānupannebhīti 5- tebhūmakavaṭṭaṃ mārassa nivāsaṭṭhānaṃ anuppannehi. Ko nu aññatramariyebhīti ṭhapetvā ariye ko nu añño nibbānaṃ 6- jānituṃ arahati. @Footnote: 1 Sī. tamo vivaṭṭaṃ viya ca 2 ka. maggā @3 Ma. nirodhaṃ maggato 4 ka. maggabhūtā @5 cha.Ma. māradheyyānupannehīti 6 cha.Ma. nibbānapadaṃ

--------------------------------------------------------------------------------------------- page54.

Sammadaññāya parinibbantīti arahattapaññāya sammā jānitvā anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti. Athavā sammadaññāya anāsavā hutvā ante khandhaparinibbānena parinibbāyanti.


             The Pali Atthakatha in Roman Book 13 page 52-54. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1126&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1126&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3277              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3234              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3234              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]