ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page6.

2. Pahānasuttavaṇṇanā [24] Dutiye sabbappahānāyāti sabbassa pahānāya. Cakkhusamphassapaccayā uppajjati vedayitanti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanna- santīraṇavoṭṭhabbajavanavedanā. Cakkhuviññāṇasampayuttāya pana vattabbameva natthi. Sotadvārādivedanāpaccayādīsupi eseva nayo. Ettha pana manoti bhavaṅgacittaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti sahāvajjanakaṃ javanaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti sahāvajjanavedanāya javanavedanā. Bhavaṅgasampayuttāya pana vattabbameva natthi. Āvajjanaṃ bhavaṅgato amocetvā manoti sahāvajjanena bhavaṅgaṃ daṭaṭhabbaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti javanaviññāṇaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti javanasahajātā vedanā. Sahāvajjanena bhavaṅgasahajātāpi vattatiyeva. Yā panettha 1- desanā anusiṭṭhiāṇā, 2- ayaṃ paṇṇatti nāmāti.


             The Pali Atthakatha in Roman Book 13 page 6. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=111&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=111&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=356              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=356              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]