ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                     4-5. Bhāradvājasuttādivaṇṇanā
    [127-128] Catutthe piṇḍaṃ ulamāno pariyesamāno pabbajitoti
piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo ahosi. Atha bhikkhusaṃghassa
lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito, so mahantaṃ kapallapattaṃ
gahetvā carati, tena kapallapūraṃ yāguṃ pivati, kapallapūrapūve khādati, kapallapūraṃ
bhattaṃ bhuñjati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattathavikaṃ
nānujāni. Heṭṭhāmañce pattaṃ nikujjetvā ṭhapeti. So ṭhapentopi ghaṃsantova
paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsantova ākaḍḍhitvā gaṇhāti. Taṃ gacchante
kāle ghaṃsanena parikkhīṇaṃ nāḷikodanamattameva gaṇhaṇakaṃ jātaṃ. Tato satthu
ārocesuṃ, athassa satthā pattathavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ
bhāvetvā aggaphale arahatte patiṭṭhāsi. Iti so piṇḍatthāya pabbajitattā

--------------------------------------------------------------------------------------------- page45.

Piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā piṇḍolabhāradvājoti vuccati. Upasaṅkamīti uggatuggatehi mahāamaccehi parivuto upasaṅkami. Thero kira ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā katabhattakicco nidāghasamaye sītaṭṭhāne divāvihāraṃ nisīdissāmīti ākāsena gantvā gaṅgātīre udenassa rañño udakaṭṭhānaṃ nāma 1- uyyānaṃ atthi, tattha vicaritvā 2- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi sītena udakavātena vījiyamāno. Udenopi kho nāma rājā sattāhaṃ mahāpānaṃ pivitvā sattame divase uyyānaṃ paṭijaggāpetvā mahājanaparivāro uyyānaṃ gantvā maṅgalasilāpatte atthatāya seyyāya nipajji. Tassa ekā paricārikā pāde sambāhamānā nisinnā. Rājā kamena niddaṃ okkami. Tasmiṃ niddaṃ okkamante nāṭakitthiyo "yassatthāya mayaṃ gītādīni payojeyyāma, so niddaṃ upagato, na ca niddākāle pahāsaṃ 3- kātuṃ vaṭṭatī"ti attano attano tūriyāni ṭhapetvā uyyānaṃ pakkantā. Tā tattha tattha phalāphalāni khādamānā pupphāni pilandhamānā vicarantiyo theraṃ disvā "mā saddamakaritthā"ti aññamaññaṃ nivārayamānā vanditvā nisīdiṃsu. Thero "issā pahātabbā, maccheraṃ vinodetabban"tiādinā nayena tāsaṃ dhammakathaṃ 4- kathesi. Sāpi kho rañño pāde sambāhamānā nisinnā itthī pāde cāletvā rājānaṃ pabodhesi. So "kahantā gatā"ti pucchi. Kiṃ tāsaṃ tumhehi, tā ekaṃ samaṇaṃ parivāretvā nisinnāti. Rājā kuddho uddhane pakkhittaloṇaṃ viya taṭataṭāyamāno uṭṭhahitvā "tambakipillikāhi naṃ khādāpessāmī"ti gacchanto ekasmiṃ asokarukkhe @Footnote: 1 cha.Ma. udapānaṃ nāma 2 cha.Ma. pavisitvā @3 cha.Ma. mahāsaddaṃ 4 cha.Ma. anurūpaṃ dhammakathaṃ

--------------------------------------------------------------------------------------------- page46.

Tambakipillikānaṃ puṭaṃ disvā hatthenākaḍḍhitvā sākhaṃ gaṇhituṃ nāsakkhi. Kipillikānaṃ puṭo chinditvā 1- rañño sīse pati, sakalasarīraṃ sālithusehi parikiṇṇaṃ viya daṇḍadīpikāhi jhāpiyamānaṃ 2- viya ca ahosi. Thero rañño duṭṭhabhāvaṃ ñatvā iddhiyā ākāsaṃ pakkhandi. Tāpi itthiyo uṭṭhāya rañño santikaṃ gantvā sarīraṃ puñchantiyo viya bhūmiyaṃ patitapatitā kipillikāyo gahetvā sarīre khipamānā sabbā mukhasattīhi vijjhiṃsu "kiṃ nāmetaṃ, aññe rājāno pabbajite disvā vandanti, pañhaṃ pucchanti, ayaṃ pana rājā kipillikapuṭaṃ sīse bhinditukāmo jāto"ti. Rājā attano aparādhaṃ disvā uyyānapālaṃ pakkosāpetvā pucchi "kiṃ esa pabbajito aññesupi divasesu idha āgacchatī"ti. Āma devāti. Idha tvaṃ āgatadivase mayhaṃ āroceyyāsīti. Theropi katipāheneva puna āgantvā rukkhamūle nisīdi. Uyyānapālo disvā "mahanto me ayaṃ paṇṇākāro"ti vegena gantvā rañño ārocesi. Rājā uṭṭhahitvā saṅkhapaṇavādisaddaṃ nivāretvā uggatuggatehi amaccehi saddhiṃ uyyānaṃ agamāsi. Tena vuttaṃ "upasaṅkamī"ti. Anikīḷitāvino kāmesūti yā kāmesu kāmakīḷitaṃ 3- akīḷitapubbā, aparibhuttakāmāti attho. Addhānañca āpādentīti paveṇiṃ paṭipādenti, dīgharattaṃ anubandhāpenti. Mātumattīsūti mātupamāṇāsu. Lokasmiṃ hi mātā bhaginī dhītāti idaṃ tividhaṃ garukārammaṇaṃ nāma, iti garukārammaṇena 4- upanibandhaṃ cittaṃ sodhetuṃ 5- na labhatīti dassento evamāha. Athassa tena pañhena cittaṃ anotarantaṃ disvā bhagavatā paṭikūlamanasikāravasena cittūpanibandhanatthaṃ vuttaṃ battiṃsākārakammaṭṭhānaṃ kathesi. @Footnote: 1 cha.Ma. chijjitvā 2 cha.Ma. ḍayhamānaṃ 3 cha.Ma. kāmakīḷā, taṃ @4 cha.Ma. garukārammaṇe 5 cha.Ma. vimocetuṃ

--------------------------------------------------------------------------------------------- page47.

Abhāvitakāyāti abhāvitapañcadvārikakāyā. Tesantaṃ dukkaraṃ hotīti tesaṃ taṃ asubhakammaṭṭhānaṃ bhāvetuṃ dukkaraṃ hoti. Itissa imināpi cittaṃ anotarantaṃ disvā indriyasaṃvarasīlaṃ kathesi. Indriyasaṃvarasmiṃ hi upanibandhacittaṃ visodhituṃ 1- na labhati. Rājā taṃ sutvā tattha otiṇṇacitto acchariyaṃ bho bhāradvājātiādimāha. Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento gīvaṃ parivattento kāyaṃ na rakkhati nāma, nānappakāraṃ duṭṭhullaṃ kathento vacanaṃ na rakkhati nāma, kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Rakkhiteneva kāyenātiādīsu vuttavipariyāyena attho veditabbo. Ativiya maṃ tasmiṃ samaye lobhadhammā parisahantīti maṃ tasmiṃ samaye atikkamitvā lobho adhibhavatīti attho. Upaṭṭhitāya satiyāti kāyagatāya satiyā upaṭṭhitāya. Na maṃ tathā tasmiṃ samayeti tasmiṃ samaye maṃ yathā pubbe, na tathā lobho atikkamitvā uppajjatīti attho. Parisahantīti padassa uppajjantītipi atthoyeva. Iti imasmiṃ sutte tayo kāyā kathitā. Kathaṃ? "imameva kāyan"ti ettha hi Karajakāyo kathito, "bhāvitakāyo"ti ettha pañcadvārikakāyo, "rakkhiteneva kāyenā"ti ettha copanakāyo, kāyaviññattīti attho. Pañcamaṃ uttānameva.


             The Pali Atthakatha in Roman Book 13 page 44-47. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=945&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=945&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2822              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2822              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]