ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        10. Sucimukhīsuttavaṇṇanā
    [341] Dasame sucimukhīti evaṃnāmikā. Upasaṅkamīti theraṃ abhirūpaṃ dassanīyaṃ
suvaṇṇavaṇṇaṃ samantapāsādikaṃ disvā "iminā saddhiṃ parihāsaṃ karissāmī"ti
upasaṅkami. Atha therena tasmiṃ vacane paṭikkhitte "idānissa vādaṃ āropessāmī"ti
maññamānā tenahi samaṇa ubbhamukho 1- bhuñjasīti āha. Disāmukhoti catuddisāmukho,
catasso disā olokentoti attho. Vidisāmukhoti catasso vidisā olokento.
    Vatthuvijjātiracchānavijjāyāti vatthuvijjāsaṅkhātāya tiracchānavijjāya
vatthuvijjā nāma lābuvatthukumbhaṇḍavatthumūlakavatthuādīnaṃ vatthūnaṃ phalasampattikāraṇa-
kālajānanupāyo. Micchājīvena jīvikaṃ kappentīti teneva
@Footnote: 1 Sī. uddhaṃmukho

--------------------------------------------------------------------------------------------- page380.

Vatthuvijjātiracchānavijjāsaṅkhātena micchājīvena jīvitaṃ kappenti, tesaṃ vatthūnaṃ sampādanena pasannehi manussehi dinne paccaye paribhuñjantā jīvantīti attho. Adhomukhāti vatthuṃ oloketvā bhuñjamānavasena adhomukhā bhuñjanti nāma. Evaṃ sabbattha yojanā kātabbā. Apicettha nakkhattavijjāti "ajja imaṃ nakkhattaṃ iminā nakkhattena gantabbaṃ, iminā idañcidañca kātabban"ti evaṃ jānanavijjā. Dūteyyanti dūtakammaṃ, tesaṃ tesaṃ sāsanaṃ gahetvā tattha tattha gamanaṃ. Pahiṇagamananti ekagāmasmiṃyeva ekakulassa sāsanena aññakulaṃ upasaṅkamanaṃ. Aṅgavijjāti itthilakkhaṇaparisalakkhaṇavasena aṅgasampattiṃ ñatvā "tāya aṅgasampattiyā idaṃ nāma labbhatī"ti evaṃ jānanavijjā. Vidisāmukhāti aṅgavijjā hi taṃ taṃ sarīrakoṭṭhāsaṃ ārabbha pavattattā vidisāya pavattā nāma, tasmā tāya vijjāya jīvikaṃ kappetvā bhuñjantā vidisāmukhā bhuñjanti nāma. Evamārocesīti "dhammikaṃ samaṇā"tiādīni vadamānā sāsanassa niyyānikaṃ guṇaṃ kathesi. Tañca paribbājikāya kathaṃ 1- sutvā pañcamattāni kulasatāni sāsane otariṃsūti. Sāriputtasaṃyuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 12 page 379-380. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8345&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8345&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=17&i=517              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=17&A=6079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=17&A=5956              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=17&A=5956              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_17

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]