ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        8. Piṇḍolyasuttavaṇṇanā
    [80] Aṭṭhame kismiñcideva pakaraṇeti kismiñcideva kāraṇe. Paṇāmetvāti
nīharitvā. Kismiṃ pana kāraṇe ete bhagavatā paṇāmitāti? ekasmiṃ hi
antovasse bhagavā sāvatthiyaṃ vasitvā vuṭṭhavasso pavāretvā mahābhikkhusaṃghaparivāro
sāvatthito nikkhamitvā janapadacārikaṃ caranto kapilavatthuṃ patvā nigrodhārāmaṃ
pāvisi. Sakyarājāno "satthā āgato"ti sutvā pacchābhatte kappiyāni
telamadhuphāṇitādīni ceva pānakāni ca kājasatehi 1- gāhāpetvā vihāraṃ gantvā saṃghassa
niyyādetvā satthāraṃ vanditvā paṭisanthāraṃ karontā ekamantena nisīdiṃsu.
Satthā tesaṃ madhuradhammakathaṃ kathento nisīdi. Tasmiṃ khaṇe ekacce bhikkhū senāsanaṃ
@Footnote: 1 Sī. kājakasatehi

--------------------------------------------------------------------------------------------- page327.

Paṭijagganti, ekacce pañcapīṭhādīni paññāpenti, sāmaṇerā appaharitaṃ karonti. Bhājanīyaṭṭhāne 1- sampattabhikkhūpi atthi, asampattabhikkhūpi atthi. Sampattā asampattānaṃ lābhaṃ gaṇhantā "amhākaṃ detha, amhākaṃ ācariyassa detha, upajjhāyassa dethā"ti kathentā mahāsaddamakaṃsu. Satthā sutvā theraṃ pucchi "ke pana te ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope"ti. Thero etamatthaṃ ārocesi. Satthā sutvā "āmisahetu ānanda bhikkhū mahāsaddaṃ karontī"ti āha. Āma bhanteti. Ananucchavikaṃ ānanda appatirūpaṃ. Na hi mayā kappasatasahassādhikāni cattāri asaṅkheyyāni cīvarādihetu pāramiyo pūritā, nāpi ime bhikkhū cīvarādihetu agārasmā anagāriyaṃ pabbajitā, arahattahetu pabbajitvā anatthaṃ atthasadisaṃ asāraṃ sārasadisaṃ karonti, gacchānanda te bhikkhū paṇāmehīti. Pubbanhasamayanti punadivase 2- pubbanhasamayaṃ. Veluvalaṭṭhikāya mūleti taruṇaveluvarukkhamūle. Pabāḷhoti pabāhito. Pavāḷhoti ca pāṭho, pavāhitoti 3- attho. Ubhayampi nīhaṭabhāvameva dīpeti. Siyā aññathattanti pasādaññathattaṃ vā bhāvaññathattaṃ vā bhaveyya. Kathaṃ? "sammāsambuddhena mayaṃ lahuke kāraṇe paṇāmitā"ti pasādaṃ mandaṃ karontānaṃ pasādaññathattaṃ nāma hoti. Saliṅgeneva titthāyatanaṃ pakkamantānaṃ bhāvaññathattaṃ nāma. Siyā vipariṇāmoti ettha pana "mayaṃ satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmāti pabbajitā, naṃ gahetuṃ asakkontānaṃ kiṃ amhākaṃ pabbajjāyā"ti sikkhaṃ paccakkhāya hīnāyāvattanaṃ vipariṇāmoti veditabbo. Vacchassāti khīrūpakavacchassa. 4- Aññathattanti milāyanaaññathattaṃ, khīrūpako hi vaccho mātu adassanena khīraṃ alabhanto milāyati kampati pavedhati. Vipariṇāmoti maraṇaṃ. So hi khīraṃ alabhamāno khīrapipāsāya sussanto patitvā marati. @Footnote: 1 Sī. bhājanīyaṭṭhānaṃ 2 cha. dutiyadivase @3 Ma. palāḷhotipi pāṭho, pagāhitoti 4 Sī., ka. khīrapakavacchassa

--------------------------------------------------------------------------------------------- page328.

Bījānaṃ taruṇānanti udakena anuggahetabbānaṃ viruḷhabījānaṃ. Aññathattanti milāyanaaññathattameva. Tāni hi udakaṃ alabhantāni milāyanti. Vipariṇāmoti vināso. Tāni hi udakaṃ alabhantāni sukkhitvā vinassanti. Palālameva honti. Anuggahitoti āmisānuggahena ceva dhammānuggahena ca anuggahito. Anuggaṇheyyanti dvīhipi etehi anuggahehi anuggaṇheyyaṃ. Acirapabbajitā hi sāmaṇerā ceva daharabhikkhū ca cīvarādipaccayavekalle vā sati gelaññe vā satthārā vā ācariyupajjhāyehi vā āmisānuggahena ananuggahitā kilamantā na sakkonti sajjhāyaṃ vā manasikāraṃ vā kātuṃ, dhammānuggahena ananuggahitā uddesena ceva ovādānusāsaniyā ca parihāyamānā na sakkonti akusalaṃ parivajjetvā kusalaṃ bhāvetuṃ. Imehi pana dvīhi anuggahehi anuggahitā kāyena akilamantā sajjhāyamanasikāre pavattitvā yathānusiṭṭhaṃ paṭipajjamānā aparabhāge taṃ anuggahaṃ alabhantāpi teneva purimānuggahena laddhabalā sāsane patiṭṭhahanti, tasmā bhagavato evaṃ parivitakko udapādi. Bhagavato purato pāturahosīti satthu cittaṃ ñatvā "ime bhikkhū bhagavatā paṇāmitā, idāni nesaṃ anuggahaṃ kātukāmo evaṃ cintesi, kāraṇaṃ bhagavā cintesi, ahamettha ussāhaṃ janessāmī"ti purato pākaṭo ahosi. Santettha bhikkhūti idaṃ so mahābrahmā yathā nāma byatto sūdo yadeva ambilaggādīsu 1- rasajātaṃ rañño ruccati, taṃ abhisaṅkhārena sādhutaraṃ katvā punadivase upanāmeti, evameva attano byattatāya bhagavatā āhaṭaṃ upamaṃyeva evametaṃ bhagavāti ādivacane abhisaṅkharitvā bhagavantaṃ yācanto bhikkhusaṃghassa anuggahakaraṇatthaṃ vadati. Tattha abhinandatūti "mama santikaṃ bhikkhusaṃgho āgacchatū"ti evamassa āgamanaṃ sampiyāyamāno abhinandatu. Abhivadatūti āgatassa ca ovādānusāsaniṃ dadanto abhivadatu. @Footnote: 1 ka. ambilādīsu

--------------------------------------------------------------------------------------------- page329.

Paṭisallānāti ekībhāvā. Iddhābhisaṅkhāraṃ abhisaṅkhāresīti iddhiṃ akāsi. Ekadvīhikāyāti ekeko ceva dve dve ca hutvā. Sārajjamānarūpāti ottappamānasabhāvā bhāyamānā. Kasmā pana bhagavā tesaṃ tathā upasaṅkamanāya iddhimakāsīti? hitapatthanāya. Yadi hi te vaggavaggā hutvā āgaccheyyuṃ, "bhagavā bhikkhusaṃghaṃ paṇāmetvā araññaṃ paviṭṭho, ekadivasampi tattha vasituṃ nāsakkhi, vegeneva 1- āgato"ti keḷimpi kareyyuṃ. Atha nesaṃ neva buddhagāravaṃ paccupaṭṭhaheyyuṃ, na dhammadesanaṃ sampaṭicchituṃ samatthā bhaveyyuṃ. Sabhayānaṃ pana sasārajjānaṃ ekadvīhikāya āgacchantānaṃ buddhagāravañceva paccupaṭṭhitaṃ bhavissati, dhammadesanañca sampaṭicchituṃ sakkhissantīti cintetvā 2- tesaṃ hitapatthanāya tathā rūpaṃ iddhiṃ akāsi. Nisīdiṃsūti tesu hi sārajjamānarūpesu āgacchantesu eko bhikkhu "mamaṃyeva satthā oloketi, maṃyeva maññe niggaṇhitukāmo"ti saṇikaṃ āgantvā vanditvā nisīdi, athañño, athaññoti evaṃ pañca bhikkhusatāni nisīdiṃsu. Evaṃ nisinnaṃ pana bhikkhusaṃghaṃ sīdantare sannisinnaṃ mahāsamuddaṃ viya nivāte padīpaṃ viya ca niccalaṃ disvā satthā cintesi "imesaṃ bhikkhūnaṃ kīdisī dhammadesanā vaṭṭatī"ti. Athassa etadahosi "ime āhārahetu paṇāmitā, piṇḍiyālopadhammadesanāva nesaṃ sappāyā, taṃ desetvā 3- matthake tiparivaṭṭadesanaṃ desessāmi, desanāpariyosāne sabbe arahattaṃ pāpuṇissantī"ti. Atha nesaṃ taṃ dhammadesanaṃ desento antamidaṃ bhikkhaveti ādimāha. Tattha antanti pacchimaṃ lāmakaṃ. Yadidaṃ piṇḍolyanti yaṃ etaṃ 4- piṇḍapariyesanena jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho:- piṇḍāya ulatīti piṇḍolo, piṇḍolassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena @Footnote: 1 ka. bhikkhugavesaneneva 2 ka. viditvā @3 cha.Ma. dassetvā 4 cha.Ma. evaṃ

--------------------------------------------------------------------------------------------- page330.

Nipphāditajīvitanti attho. Abhisāpoti akkoso. Kupitā 1- hi manussā attano paccatthikaṃ "cīvaraṃ nivāsetvā kapālaṃ gahetvā piṇḍaṃ pariyesamāno carissatī"ti akkosanti. Athavā pana "kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavā vīriyasampannopi hirottappaṃ pahāya kapaṇo viya piṇḍolo vicarasi pattapāṇī"ti evampi akkosantiyeva. Tañca kho etanti etaṃ 2- abhisāpaṃ samānampi piṇḍolyaṃ. Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā atthavasaṃ 3- kāraṇavasaṃ paṭicca upenti. Rājābhinītātiādīsu ye rañño santakaṃ khāditvā rañño bandhanāgāre bandhāpitā palāyitvā pabbajanti, te rājābhinītā nāma. Te hi rañño bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu 4- ekacce "mayaṃ sāmi tumhehi visaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha yaṃ yaṃ buddhapūjādipuññaṃ 5- karissāma, tato tumhākaṃ pattiṃ dassāmā"ti tehi visaṭṭhā pabbajanti, te corābhinītā nāma. Tepi hi corehi māretabbataṃ abhinītāti corābhinītā nāma. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma, iṇapīḷitāti attho. Iṇaṭṭhātipi pāṭho, iṇe ṭhitāti attho. Ye rājacorachātakarogabhayānaṃ aññatarena abhibhūtā upaddutā pabbajanti, te bhayaṭṭā nāma, bhayapīḷitāti attho. Bhayaṭṭhātipi pāṭho, bhaye ṭhitāti attho. Ājīvikāpakatāti ājīvikāya upaddutā abhibhūtā, puttadāraṃ posetuṃ asakkontāti attho. Otiṇṇāmhāti anto anupaviṭṭhā. @Footnote: 1 Sī. akkositukāmā 2 cha.Ma. evaṃ taṃ 3 cha.Ma. ayaṃ pāṭho na dissati @4 ka. hariyamānesu 5 Sī. pupphagandhādipuññaṃ

--------------------------------------------------------------------------------------------- page331.

So ca hoti abhijjhālūti idaṃ so kulaputto "dukkhassa antaṃ karissāmī"tiādivasena cittaṃ uppādetvā pabbajito, aparabhāge taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgoti bahalarāgo. Byāpannacittoti pūtibhāvena vipannacitto. Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya goṇo diṭṭhacitto. Muṭṭhassatīti bhattanikkhittakāko viya naṭṭhassati, idha kataṃ ettha nassati. Asampajānoti nippañño. Khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya upacārappanābhāvena asaṇṭhito. Vibbhantacittoti bandhāruḷhamago 1- viya bhantamano. Pākatindriyo yathā gihī puttadhītaro olokento asaṃvutindriyo hoti, evaṃ asaṃvutindriyo. Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhato padittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhagūthamakkhitaṃ. Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayathāpi na sakkā, tasmā evaṃ vuttaṃ. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne bhogo 2- laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthaṃ ca. Imañca pana upamaṃ satthā na dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi upahatassa puggalassa imaṃ upamaṃ āhari. Tayome bhikkhaveti kasmā āraddhaṃ? imassa puggalassa chavālātasadisabhāvo Neva mātāpitūhi kato, na ācariyupajjhāyehi, imehi pana pāpavitakkehi katoti @Footnote: 1 ka. paṇṭhāruddhāmitto 2 Sī. bhāgo

--------------------------------------------------------------------------------------------- page332.

Dassanatthaṃ āraddhaṃ. Animittaṃ vā samādhinti vipassanāsamādhiṃ. So hi niccanimittādīnaṃ samugghātanena animittoti vuccati. Ettha ca cattāro satipaṭṭhānā missakā, animittasamādhi pubbabhāgo. Animittasamādhi vā missako, satipaṭṭhānā pubbabhāgāti veditabbo. Dvemā bhikkhave diṭṭhiyoti idaṃ pana na kevalaṃ animittasamādhibhāvanā imesaṃyeva tiṇṇaṃ mahāvitakkānaṃ pahānāya saṃvattati, sassatucchedadiṭṭhīnampi pana samugghātaṃ karotīti dassanatthaṃ vuttaṃ. Na vajjavā assanti niddoso bhaveyyaṃ. Sesamettha uttānameva. Iti bhagavā imasmimpi sutte desanaṃ tīhi bhavehi vinivattetvā arahattena kūṭaṃ gaṇhi. Desanāvasāne pañcasatā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 326-332. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7204&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7204&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=17&i=165              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=17&A=2042              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=17&A=2231              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=17&A=2231              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_17

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]