ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         3. Udānasuttavaṇṇanā
    [55] Tatiye udānaṃ udānesīti balavasomanassasamuṭṭhānaṃ udānaṃ udāhari.
Kiṃ nissāya panesa bhagavato uppannoti. Sāsanassa niyyānikabhāvaṃ. Kathaṃ? evaṃkirassa
@Footnote: 1 Sī.,Ma. te cattāro

--------------------------------------------------------------------------------------------- page300.

Ahosi "tayome upanissayā dānūpanissayo sīlūpanissayo bhāvanūpanissayo cā"ti. Tesu dānasīlūpanissayā dubbalā, bhāvanūpanissayo balavā. Dānasīlūpanissayā hi tayo magge ca phalāni ca pāpenti, bhāvanūpanissayo arahattaṃ pāpeti. Iti dubbalūpanissaye patiṭṭhito bhikkhu ghaṭento vāyamanto pañcorambhāgiyāni bandhanāni chetvā tīṇi maggaphalāni nibbatteti, "aho sāsanaṃ niyyānikan"ti āvajjentassa ayaṃ udapādi. Tattha "dubbalūpanissaye ṭhatvā ghaṭamāno tīṇi maggaphalāni pāpuṇātī"ti imassatthassāvibhāvanatthaṃ milakattherassa 1- vatthu veditabbaṃ:- so kira gihikāle pāṇātipātakammena jīvitaṃ kappento araññe pāsasatañceva adūhalasatañca yojesi. Athekadivasaṃ aṅgārapakkamaṃsaṃ khāditvā pāsaṭṭhānesu vicaranto pipāsābhibhūto ekassa araññavāsittherassa vihāraṃ gantvā therassa caṅkamantassa avidūre ṭhitaṃ pānīyaghaṭaṃ vivari, hatthatemanamattampi udakaṃ nāddasa. So kujjhitvā āha "bhikkhu bhikkhu tumhe gahapatikehi dinnaṃ bhojanaṃ bhuñjitvā 2- supatha, pānīyaghaṭe añjalimattampi udakaṃ na ṭhapetha, ayuttametan"ti. 3- Thero "mayā pānīyaghaṭo pūretvā ṭhapito, kiṃ nu kho etan"ti gantvā olokento paripuṇṇaghaṭaṃ disvā pānīyasaṅkhaṃ pūretvā adāsi. So dvattisaṅkhapūraṃ pivitvā cintesi "evaṃ pūritaghaṭo nāma mama kammaṃ āgamma tattakapālo viya jāto, kiṃ nu kho anāgate attabhāve bhavissatī"ti saṃviggacitto dhanuṃ chaḍḍetvā "pabbājetha maṃ bhante"ti āha. Thero tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi. Tassa samaṇadhammaṃ karontassa bahunnaṃ migasūkarānaṃ māritaṭṭhānaṃ pāsaadūhalānañca yojitaṭṭhānaṃ upaṭṭhāti. Taṃ anussarato sarīre ḍāho uppajjati, @Footnote: 1 Sī. milakkhattherassa @2 cha.Ma. dinnaṃ bhuñjitvā bhuñjitvā 3 cha.Ma. na yuttametanti

--------------------------------------------------------------------------------------------- page301.

Kūṭagoṇo viya kammaṭṭhānampi vīthiṃ na paṭipajjati. So "kiṃ karissāmi bhikkhubhāvenā"ti anabharatiyā pīḷito therassa santikaṃ gantvā vanditvā āha "na sakkomi bhante samaṇadhammaṃ kātun"ti. Atha naṃ thero "hatthakammaṃ karohī"ti āha. So "sādhu bhante"ti vatvā udumbarādayo allarukkhe chinditvā mahantaṃ rāsiṃ katvā "idāni kiṃ karomī"ti pucchi. Jhāpehi nanti. So catūsu disāsu aggiṃ datvā jhāpetuṃ asakkonto "bhante na sakkomī"ti āha. Thero "tenahi apehī"ti paṭhaviṃ dvidhā katvā avīcito khajjopanakamattaṃ aggiṃ nīharitvā tattha pakkhipi. So tāva mahantaṃ rāsiṃ sukkhapaṇṇaṃ viya khaṇena jhāpesi. Athassa thero avīciṃ dassetvā "sace vibbhamissasi, ettha pacissasī"ti saṃvegaṃ janesi. So avīcidassanato paṭṭhāya pavedhamāno "niyyānikaṃ bhante buddhasāsanan"ti pucchi. Āmāvusoti. Bhante 1- buddhasāsanassa niyyānikatte sati milako attano mokkhaṃ 2- karissati, mā cintayitthāti. Tato paṭṭhāya samaṇadhammaṃ karoti ghaṭeti vāyamati, 3- tassa vattapaṭivattaṃ pūreti, niddāya bādhayamānāya tintaṃ palālaṃ sīse ṭhapetvā pāde soṇḍiyaṃ otāretvā nisīdati. So ekadivasaṃ pānīyaṃ parissāvetvā ghaṭaṃ ūrumhi ṭhapetvā udakamaṇikānaṃ pacchedaṃ āgamayamāno aṭṭhāsi. Athakho thero sāmaṇerassa imaṃ uddesaṃ deti:- "uṭṭhānavato satīmato sucikammassa nisammakārino saññatassa ca dhammajīvino appamattassa yasobhivaḍḍhatī"ti. 4- @Footnote: 1 Sī. sādhu bhante 2 cha.Ma. attamokkhaṃ @3 cha.Ma. ayaṃ pāṭho na dissati 4 khu.dha. 25/24/20

--------------------------------------------------------------------------------------------- page302.

So catuppadikampi taṃ gāthaṃ attaniyeva upanesi "uṭṭhānavatā nāma mādisena bhavitabbaṃ, satimatāpi mādiseneva .pe. Appamattenapi mādiseneva bhavitabban"ti. Evantaṃ gāthaṃ attani upanetvā tasmiṃyeva padavāre 1- ṭhito pañcorambhāgiyāni saṃyojanāni chinditvā anāgāmiphale patiṭṭhāya haṭṭhatuṭṭho:- "allaṃ palālapuñjāhaṃ 2- sirenādāya 3- caṅkamiṃ pattosmi tatiyaphalaṃ 4- aho lābhā te mārisā"ti 5- imaṃ udānagāthamāha. Evaṃ dubbalūpanissaye ṭhito ghaṭento vāyamanto upari 6- pañcorambhāgiyāni saṃyojanāni chinditvā tīṇi maggaphalāni nibbatteti. Tenāha bhagavā:- "no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatīti evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī"ti. Tattha no cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Sace vā pana me atīte kammābhisaṅkhāro nābhavissa, idaṃ me etarahi khandhapañcakaṃ na bhaveyya. Nābhavissa na me bhavissatīti idāni pana tathā parakkamissāmi, yathā me āyatiṃ khandhābhinibbattako kammasaṅkhāro na bhavissati, tasmiṃ asati āyatiṃ paṭisandhi nāma na me bhavissati. Evaṃ adhimuccamānoti evaṃ adhimuccanto bhikkhu dubbalūpanissaye ṭhito pañcorambhāgiyāni saṃyojanāni chindeyya. Evaṃ vutteti evaṃ sāsanassa niyyānikabhāvaṃ avajjentena bhagavatā imasmiṃ udāne vutte. Rūpaṃ vibhavissatīti rūpaṃ bhijjissati. Rūpassa vibhavāti vibhavadassanena sahavipassanena. Sahavipassanakā hi cattāro maggā rūpādīnaṃ vibhavadassanaṃ nāma. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ adhimuccamāno bhante bhikkhu chindeyyāti bhante @Footnote: 1 Sī. ovāde 2 ka. allapāsapuñjāhaṃ @3 Ma. sire katvāna, cha. sīsenādāya 4 cha.Ma. tatiyaṃ ṭhānaṃ @5 Ma. mahānubhāvo mārisāti, cha. ettha me natthi saṃsayoti 6 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page303.

Evaṃ adhimuccamāno bhikkhu chindeyya pañcorambhāgiyāni saṃyojanāni, kasmā na chindissatīti. Idāni upari maggaphalaṃ pucchanto kathaṃ pana bhantetiādimāha. Tattha anantarāti dve anantarāni āsannaanantarañca dūraanantarañca. Vipassanā maggassa āsannānantaraṃ nāma, phalassa dūrānantaraṃ nāma. Taṃ sandhāya "kathaṃ pana bhante jānato kathaṃ passato vipassanānantarā `āsavānaṃ khayo'ti saṅkhagataṃ arahattaphalaṃ hotī"ti pucchati. Atasitāyeti atasitabbe abhāyitabbe ṭhānamhi tāsaṃ āpajjatīti bhayaṃ āpajjati. Tāso hesāti 1- yā esā "no cassaṃ, no ca me siyā"ti evaṃ pavattā dubbalavipassanā, sā 2- yasmā attasinehaṃ pariyādātuṃ na sakkoti, tasmā assutavato puthujjanassa tāso nāma hoti. So hi "idānāhaṃ ucchijjissāmi, na dāni kiñci bhavissāmī"ti attānaṃ papāte patantaṃ viya passati aññataro brāhmaṇo viya. Lohapāsādassa kira heṭṭhā tipiṭakacūḷanāgatthero tilakkhaṇāhataṃ dhammaṃ parivatteti. Atha aññatarassa brāhmaṇassa ekamante ṭhatvā dhammaṃ suṇantassa saṅkhārā suññato upaṭṭhahiṃsu. So papāte patanto viya hutvā vivaṭadvārena tato palāyitvā gehaṃ pavisitvā puttaṃ ure sayāpetvā "tāta sakyasamayaṃ āvajjento manamhi 3- naṭṭho"ti āha. Na heso bhikkhu tāsoti esā evaṃ pavattā balavavipassanā sutavato ariyasāvakassa na tāso nāma hoti. Na hi tassa evaṃ hoti "ahaṃ ucchijjissāmī"ti vā "vinassissāmī"vāti. Evaṃ panassa 4- hoti "saṅkhārāva uppajjanti, saṅkhārā nirujjhantī"ti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 299-303. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6594&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6594&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=17&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=17&A=1247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=17&A=1362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=17&A=1362              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_17

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]