ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         11. Cīvarasuttavaṇṇanā
    [154] Ekādasame dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino
dakkhiṇabhāge janapado dakkhiṇāgiri nāma, tasmiṃ cārikaṃ caratīti attho. Cārikā ca
nāma duvidhā hoti turitacārikā ca aturitacārikā ca. Tattha yaṃ ekacco ekaṃ
kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattacīvaraṃ aṃse laggetvā chattaṃ ādāya
sarīrato sedehi paggharantehi divasena sattaṭṭhayojanāni gacchati, yaṃ vā pana
buddhā kiñcideva bodhaneyyasattaṃ disvā yojanasatampi yojanasahassampi khaṇena
gacchanti, esā turitacārikā nāma. Devasikaṃ pana gāvutaṃ aḍḍhayojanaṃ tigāvutaṃ
yojananti ettakaṃ addhānaṃ ajjatanāya nimantanaṃ adhivāsayato janasaṅgahaṃ karoto
gamanaṃ, esā aturitacārikā nāma. Ayaṃ idha adhippetā.
    Nanu ca thero pañcavīsati vassāni chāyā viya dasabalassa pacchato pacchato
gacchantova ahosi, "kahaṃ ānando"ti vacanassa okāsameva na adāsi, so
ekasmiṃ 2- kāle bhikkhusaṃghena saddhiṃ cārikaṃ carituṃ okāsaṃ labhatīti? satthu
@Footnote: 1 Ma. kacchusaṅkhā        2 cha.Ma. kismiṃ

--------------------------------------------------------------------------------------------- page199.

Parinibbānasaṃvacchare. Parinibbute kira satthari mahākassapatthero satthu parinibbāne sannipatitassa bhikkhusaṃghassa majjhe nisīditvā dhammavinayasaṅgāyanatthaṃ pañcasate bhikkhū uccinitvā "āvuso mayaṃ rājagahe vassaṃ vasantā dhammavinayaṃ saṅgāyissāma, tumhe pure vassūpanāyikāya attano palibodhaṃ pacchinditvā 1- rājagahe sannipatathā"ti vatvā attanā rājagahaṃ gato. Ānandattheropi bhagavato pattacīvaraṃ ādāya mahājanaṃ saññāpento sāvatthiṃ gantvā tato nikkhamma rājagahaṃ gacchanto dakkhiṇāgirismiṃ cārikaṃ cari. Taṃ sandhāyetaṃ vuttaṃ. Yebhuyyena kumārabhūtāti ye te hīnāyāvattā nāma, te yebhuyyena kumārabhūtā 2- daharā taruṇā ekavassikā dvevassikā bhikkhū ceva anupasampannakumārakā ca. Kasmā panete pabbajitā, kasmā hīnāyāvattāti? tesaṃ kira mātāpitaro Cintesuṃ "ānandatthero satthu vissāsiko aṭṭha vare yācitvā upaṭṭhahati, icchiticchitaṭṭhānaṃ satthāraṃ gahetvā gantuṃ sakkoti, amhākaṃ dārake etassa santike pabbājema, so satthāraṃ gahetvā āgamissati, tasmiṃ āgate mayaṃ mahāsakkāraṃ kātuṃ labhissāmā"ti. Iminā tāva kāraṇena nesaṃ ñātakā te pabbājesuṃ. Satthari pana parinibbute tesaṃ sā patthanā upacchinnā, atha te ekadivaseneva uppabbājesuṃ. Yathābhirantanti yathāruciyā yathāajjhāsayena. Tikabhojanaṃ paññattanti idaṃ "gaṇabhojane aññatra samayā pācittiyan"ti 3- idaṃ sandhāya vuttaṃ. Tattha hi tiṇṇaṃ janānaṃ akappiyanimantanaṃ sādiyitvā ekato paṭiggaṇhantānampi anāpatti, tasmā "tikabhojanan"ti vuttaṃ. Dummaṅkūnaṃ puggalānaṃ niggahāyāti dussīlapuggalānaṃ niggahaṇatthaṃ. Pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti dummaṅkūnaṃ niggaheneva pesalānaṃ uposathapavāraṇā pavattanti, @Footnote: 1 Sī. upacchinditvā, cha.Ma. ucchinditvā 2 cha.Ma. kumārakā @3 vi. mahāvi. 2/214/217

--------------------------------------------------------------------------------------------- page200.

Samaggavāso hoti, ayaṃ tesaṃ phāsuvihāro hoti, imassa phāsuvihārassa atthāya. Mā pāpicchā pakkhaṃ nissāya saṃghaṃ bhindeyyunti yathā devadatto sapariso kulesu viññāpetvā bhuñjanto pāpicche nissāya saṃghaṃ bhindi, evaṃ aññepi pāpicchā gaṇabandhena kulesu viññāpetvā bhuñjamānā gaṇaṃ vaḍḍhetvā taṃ pakkhaṃ nissāya mā saṃghaṃ bhindeyyunti, iti iminā kāraṇena paññattanti attho. Kulānudayatāya cāti bhikkhusaṃghe uposathapavāraṇaṃ katvā samaggavāsaṃ vasante manussā salākabhattādīni datvā saggaparāyanā bhavanti, iti imāya kulānudayatāya ca paññattanti attho. Sassaghātaṃ maññe carasīti sassaṃ ghātento viya āhiṇḍasi. Kulūpaghātaṃ maññe carasīti kulāni paghātento viya hananto viya āhiṇḍasi. Olujjatīti visesena palujjati bhijjati. Palujjanti kho te āvuso navappāyāti āvuso ete tuyhaṃ pāyena yebhuyyena navakā ekavassikaduvassikā daharā ceva sāmaṇerā ca palujjanti bhijjanti. Na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na jānātīti theraṃ tajjento āha. Kumārakavādā na muccāmāti kumārakavādato na muccāma. Tathā hi pana tvanti idamassa evaṃ vattabbatāya kāraṇadassanatthaṃ vuttaṃ. Ayaṃ hettha adhippāyo:- yasmā tvaṃ imehi navehi bhikkhūhi indriyasaṃvararahitehi saddhiṃ vicarasi, tasmā kumārakehi saddhiṃ vicaranto kumārakoti vattabbataṃ arahasīti. Aññatitthiyapubbo samānoti idaṃ yasmā 1- therassa imasmiṃ sāsane neva ācariyo na upajjhāyo paññāyati, sayaṃ kāsāyāni gahetvā nikkhanto, tasmā anattamanatāya aññatitthiyapubbataṃ āropayamānā āha. Sahasāti ettha rāgamohacāropi sahasācārova, idaṃ pana dosacāravasena vuttaṃ. Appaṭisaṅkhāti apaccavekkhitvā. Idāni attano pabbajjaṃ sodhento yatohaṃ @Footnote: 1 Sī. āyasmato

--------------------------------------------------------------------------------------------- page201.

Āvusotiādimāha. Tattha aññaṃ satthāraṃ uddisitunti ṭhapetvā bhagavantaṃ aññaṃ mayhaṃ satthāti evaṃ uddisituṃ na jānāmi. Sambādho gharāvāsotiādīsu sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyapatikā vasanti, tathāpi tesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajāpathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. "āgamanapatho"tipi vattuṃ vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati, tena vuttaṃ "abbhokāso pabbajjā"ti. Apica sambādho gharāvāso kusalakiriyāya okāsābhāvato, rajāpatho asaṃvutaṃ saṅkāraṭṭhānaṃ viya rajānaṃ, kilesarajānaṃ sannipātaṭṭhānato, abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato. Nayidaṃ sukaraṃ .pe. Pabbajeyyanti ettha ayaṃ saṅkhepakathā:- yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitanti likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatāti agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahetvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, taṃ pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ, pabbajeyyanti paṭipajjeyyaṃ. 1- Paṭapilotikānanti jiṇṇapilotikānaṃ. Terasahatthopi hi navasāṭako dasānaṃ chinnakālato paṭṭhāya pilotikāti vuccati. Iti mahārahāni vatthāni chinditvā @Footnote: 1 Ma. parivajeyyaṃ

--------------------------------------------------------------------------------------------- page202.

Katasaṅghāṭiṃ sandhāya "paṭapilotikānaṃ saṅghāṭin"ti vuttaṃ. Addhānamaggaṃ paṭipannoti aḍḍhayojanato paṭṭhāya maggo addhānanti vuccati, taṃ addhānamaggaṃ paṭipanno, dīghamaggaṃ paṭipannoti attho. Idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno, imassatthassa āvibhāvatthaṃ abhinīhārato paṭṭhāya ayamanupubbikathā kathitabbā:- atīte kira kappasatasahassa matthake padumuttaro nāma satthā udapādi, tasmiṃ haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma kuṭumbiko asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Tasmiṃ khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho"ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā "bhante sve mayhaṃ bhikkhaṃ adhivāsethā"ti āha. Mahā kho upāsaka bhikkhusaṃghoti. Kittako bhagavāti. Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante ekaṃ sāmaṇerampi vihāre asesetvā bhikkhaṃ adhivāsethāti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṃghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāgubhattādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi. Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā "pattaṃ bhante no dethāti āha. Thero pattaṃ adāsi. Bhante idheva pavisatha, satthāpi gehe nisinnoti. Na vaṭṭissati

--------------------------------------------------------------------------------------------- page203.

Upāsakāti. Upāsako therassa pattaṃ gahetvā piṇḍapātassa pūretvā nīharitvā adāsi. Tato 1- theraṃ anugantvā nivatto satthu santike nisīditvā evamāha "bhante mahānisabhatthero `satthā gehe nisinno'ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atireko guṇo"ti. Sambuddhānañca vaṇṇamaccheraṃ nāma natthi. Atha satthā evamāha "upāsaka mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati. Mayaṃ channe vasāma, so abbhokāsamhiyeva vasati. Iti tassa ayañca ayañca guṇo"ti mahāsamuddaṃ pūrayamānova kathesi. Upāsako pakatiyāpi jalamānapadīpo telena āsitto viya suṭṭhutaraṃ 2- pasanno hutvā cintesi "kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ 3- aggabhāvatthāya patthanaṃ karissāmī"ti. So punapi satthāraṃ nimantetvā teneva niyāmena satta divasāni dānaṃ datvā sattame divase aṭṭhasaṭṭhibhikkhusatasahassassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha "yaṃ me bhante satta divasāni dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṃ ṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa paccayo hotū"ti. Satthā "mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho"ti olokento samijjhanabhāvaṃ disvā āha "manāpaṃ te ṭhānaṃ patthitaṃ. Anāgate satasahassakappamatthake gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī"ti. Taṃ sutvā upāsako "buddhānaṃ dve kathā nāma natthī"ti punadivase pattabbaṃ viya @Footnote: 1 Ma. taṃ 2 Sī. suṭṭhu 3 Sī. dhutaṅgadharānaṃ

--------------------------------------------------------------------------------------------- page204.

Taṃ sampattiṃ amaññittha. So yāvatāyukaṃ sīlaṃ rakkhitvā tattha kālakato sagge nibbatti. Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassimhi sammāsambuddhe bandhumatīnagaraṃ nissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiṃ ca kāle "vipassī bhagavā sattame sattame saṃvacchare dhammaṃ kathetī"ti. Mahantaṃ kolāhalaṃ hoti. Sakalajambūdīpe devatā "satthā dhammaṃ kathessatī"ti ārocenti, brāhmaṇo taṃ sāsanaṃ assosi. Tassa ca nivāsanasāṭako eko hoti, tathā brāhmaṇiyā, pārupanaṃ pana dvinnampi ekameva. Sakalanagare "ekasāṭakabrāhmaṇo"ti paññāyati. Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ gacchati, brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha "bhoti kiṃ rattiṃ dhammassavanaṃ suṇissasi, divā"ti. "mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmī"ti taṃ brāhmaṇaṃ gehe ṭhapetvā vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ agāmāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā vatthaṃ pārupitvā vihāraṃ gato. Tasmiṃ ca samaye satthā parisamajjhe alaṅkatadhammāsane sannisinno cittavījaniṃ ādāya ākāsagaṅgaṃ otārento viya sinerumatthakaṃ 1- katvā sāgaraṃ nimmathento viya dhammakathaṃ katheti. Brāhmaṇassa parisante 2- nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā 3- "dasabalassa dassāmī"ti cintesi. Athassa ādīnavasahassaṃ @Footnote: 1 cha.Ma.,i. sineruṃ matthaṃ 2 ka. pariyante 3 Sī. saṃharitvā

--------------------------------------------------------------------------------------------- page205.

Dassayamānaṃ maccheraṃ uppajji, so "brāhmaṇiyā ca mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi carituṃ na sakkā"ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhamayāmepi majjhimayāmepi tatheva pīti uppajji, so tatheva ca cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji, so "taraṇaṃ vā 1- hotu amaraṇaṃ vā, pacchāpi jānissāmī"ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā "jitaṃ me, jitaṃ me"ti tayo vāre nadi. Tasmiṃ ca samaye bandhurājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma "jitaṃ me, jitaṃ me"ti saddo amanāpo hoti. So purisaṃ pesesi "gaccha etaṃ puccha kiṃ vadesī"ti, so tena gantvā pucchito "avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ, ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā 2- pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jitan"ti āha. Puriso gantvā taṃ pavuttiṃ rañño ārocesi. Rājā āha "amhe bhaṇe dasabalassa anurūpaṃ na jānimhā, brāhmaṇo pana jānī"ti 3- vatthayugampi pesesi. Taṃ disvā brāhmaṇo cintesi "ayaṃ mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca uppannena mayhaṃ ko attho"ti tampi vatthayugaṃ dasabalasseva adāsi. Rājā "kiṃ brāhmaṇena katan"ti pucchitvā "tampi tena 4- vatthayugaṃ tathāgatasseva dinnan"ti sutvā aññāni dve vatthayugāni pesesi. So tānipi adāsi. Rājā @Footnote: 1 ka. maraṇaṃ vā 2 ka. kajetvā @3 Sī., Ma. jānātīti 4 Sī. tampi dinnaṃ

--------------------------------------------------------------------------------------------- page206.

Aññānipi cattārīti evaṃ yāva dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo "idaṃ vaḍḍhetvā gahaṇaṃ viya hotī"ti attano atthāya ekaṃ, brāhmaṇiyā atthāya ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya ca satthu vissāsiko jāto. Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanikaṃ attano pārutaṃ rattakambalaṃ datvā āha "ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī"ti. So "kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā"ti cintetvā antogandhakuṭiyaṃ tathāgatamañcassa upari vitānaṃ katvā agamāsi. Atha ekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiṃ ca samaye chabbaṇṇā buddharasmiyo kambalaṃ paṭihaññanti, kambalo ativiya virocati. Rājā uddhaṃ olokento sañjānitvā āha "bhante amhākaṃ esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno"ti. Tumhehi mahārāja brāhmaṇo pūjito, brāhmaṇena ahaṃ pūjitāti. Rājā "brāhmaṇo yuttakaṃ aññāsi, na mayan"ti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi "aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī"ti catusaṭṭhi salākabhattāni upanāmetvā 1- yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti. Puna tato cuto imasmiṃ kappe konāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto, so vuḍḍhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati. Tasmiṃ ca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho. So disvā "kasmā bhante saṅgharitvā ṭhapethā"ti @Footnote: 1 cha.Ma. upanibandhāpetvā

--------------------------------------------------------------------------------------------- page207.

Āha. Anuvāto nappahotīti. "iminā bhante karothā"ti sāṭakaṃ datvā "nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū"ti patthanaṃ ṭhapesi. 1- Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya "evarūpaṃ bālaṃ yojanasatena parivajjeyyan"ti patthanaṃ ṭhapesi. 1- Sā gehadvāre ṭhitā taṃ sutvā "imāya dinnaṃ bhattaṃ esa mā bhuñjatū"ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā "bāle maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkheyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yuttan"ti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā "tiṭṭhatha bhante"ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā pavarassa catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā "yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū"ti patthanaṃ ṭhapesi. 1- Paccekabuddho anumoditvā ākāsaṃ pakkhandi. 2- Tepi jāyapatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarā tādisasseva dhītā hutvā nibbatti. Tassa vuḍḍhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe adinnavipākassa tassa kammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro "kassāyaṃ gandho"ti pucchitvā "seṭṭhikaññāyā"ti sutvā "nīharatha nīharathā"ti ābhataniyāmeneva 3- @Footnote: 1 cha.Ma. paṭṭhapesi 2 Sī.,Ma. pakkhando @3 Ma. āgatanayeneva

--------------------------------------------------------------------------------------------- page208.

Kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā cintesi "ahaṃ sattasu ṭhānesu paṭinivattā, kiṃ me jīvitenā"ti attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi. Ratanāyataṃ vidatthivitthataṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya kassapadasabalassa cetiyakaraṇaṭṭhānaṃ gatā. Tasmiṃ ca khaṇe ekā iṭṭhakapanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha "imaṃ iṭṭhakaṃ ettha ṭhapethā"ti. Amma bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha telena haritālamanosilaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā "nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho"ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā agamāsi. Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha "tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā"ti. Kulagehe sāmīti. 1- Ānetha naṃ, nakkhattaṃ kīḷissāmāti. Te gantvā taṃ vanditvā ṭhitā "kiṃ tātā āgatatthā"ti tāya puṭṭhā taṃ pavuttiṃ ācikkhiṃsu. Tātā mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthīti. Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, pilandhanaṃ labhissāmāti. Te ānayiṃsu. Tassā saha gharappavesanena sakalagehaṃ candanagandhañceva nīluppalāgandhañca vāyati. 2- Seṭṭhiputto taṃ pucchi "paṭhamaṃ tava sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kiṃ etan"ti. Sā ādito paṭṭhāya attano katakammaṃ ārocesi. Seṭṭhiputto "niyyānikaṃ vata @Footnote: 1 Sī. vasati sāmīti 2 cha.Ma.,i. vāyi

--------------------------------------------------------------------------------------------- page209.

Buddhānaṃ sāsanan"ti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā 1- honti. So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti, seṭṭhikaññā devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti. Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ, so mātaraṃ āha "sāṭakaṃ me amma dehi, nakkhattaṃ kīḷissāmī"ti. Sā dhotavatthaṃ nīharitvā adāsi. Amma thūlaṃ idanti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha "tāta yādise gehe mayaṃ jātā, natthi no tato 2- sukhumatarassa paṭilābhāya puññan"ti. Labhanaṭṭhānaṃ gacchāmi ammāti. Putta ahaṃ ajjeva tuyhaṃ bārāṇasīnagare rajjaṃ paṭilābhampi icchāmīti. So mātaraṃ vanditvā āha "gacchāmi ammā"ti. Gaccha tātāti. Evaṃ kirassā cittaṃ ahosi "kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī"ti. So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasī rañño kālakatassa sattamo divaso hoti. Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu "rañño ekāva dhītā atthi, putto natthi, arājakaṃ rajjaṃ na tiṭṭhati, ko rājā hotī"ti mantetvā "tvaṃ hohi, tvaṃ hohī"ti. Purohito āha "bahuṃ oloketuṃ na vaṭṭati, pussarathaṃ 3- vissajjemā"ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattaṃ ca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato pācīnadvārena nikkhamitvā uyyānābhimukho ahosi, "pariccayena uyyānābhimukho tūriyāni paggaṇhāpesuṃ. @Footnote: 1 ka. terasadvādasahatthā olambikā @2 cha.Ma.,i. ito 3 cha.Ma. phussarathaṃ

--------------------------------------------------------------------------------------------- page210.

Ratho gacchati, nivattemā"ti keci āhaṃsu. Purohito "mā nivattayitthā"ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento "tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu dīpesu esa rajjaṃ kātuṃ yutto"ti vatvā "punapi tūriyāni paggaṇhatha punapi paggaṇhāthā"ti tikkhattuṃ tūriyāni paggaṇhāpesi. Atha kumāro mukhaṃ vivaritvā oloketvā "kena kammena āgatattha tātā"ti 1- āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Rājā kahanti. Devattaṃ gato 2- sāmīti. Kati divasā atikkantāti. Ajja sattamo divasoti. Putto vā dhītā vā natthīti. Dhītā atthi deva, putto natthīti. Tena hi kāressāmi 3- rajjanti. Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upahariṃsu. So "kimidaṃ tātā"ti āha. Nivāsanavatthaṃ devāti. Nanu tātā thūlanti. Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devāti. Tumhākaṃ rājā evarūpaṃ nivāsetīti. Āma devāti. Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ 4- āharatha, labhissāmi 5- vatthanti. Suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikhāletvā hatthena udakaṃ ādāya puratthimadisāya abbhukkiri, ghanapaṭhaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu, puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ catassopi disā abbhukkiri, sabbadisāsu aṭṭhaṭṭhaṃ katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. 6- So ekaṃ dibbadussaṃ ekaṃ nivāsetvā ekaṃ pārupitvā "nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ cārāpethā"ti @Footnote: 1 cha.Ma.,i. āgatatthāti 2 ka. devaṃ gato @3 cha.Ma.,i. karissāmi 4 Sī.,i. suvaṇṇabhiṃkāraṃ, evamuparipi @5 cha.Ma.,i. labhissāma 6 i. uṭṭhayiṃsu

--------------------------------------------------------------------------------------------- page211.

Vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi. Evaṃ kāle gacchante ekadivasaṃ devī rañño sampattiṃ disvā "aho vata tapassī"ti 1- kāruññākāraṃ dassesi. "kimidaṃ devī"ti ca puṭṭhā "atimahatī deva sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā"ti āha. Kassa dassāmi, sīlavanto natthīti. "asuñño deva jambūdīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī"ti āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā "sace etissā disāya arahanto atthi, āgacchantu amhākaṃ bhikkhaṃ gaṇhantū"ti āha. Tissaṃ disāya arahanto nāhesuṃ. Taṃ sakkāraṃ kapaṇaddhikayācakānaṃ 3- adaṃsu. Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi "mārisā nandarājā tumhe nimanteti, adhivāsetha tassā"ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu. Manussā gantvā "pañcasatā deva paccekabuddhā āgatā"ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṃghattherassa, devī saṃghanavakassa pādamūle nipajjitvā "ayyā paccayehi na kilamissanti, mayaṃ @Footnote: 1 cha.Ma. aho tapassīti, i. aho passīti 2 ka. sve āgantvā @3 ka. kapaṇayācakānaṃ, i. kapaṇayācakādīnaṃ

--------------------------------------------------------------------------------------------- page212.

Puññena na hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā"ti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena nivāsanaṭṭhānaṃ sampādetvā tattha vasāpesuṃ. Evaṃ kāle gacchante rañño paccanto kupito. "ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī"ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi, etenupāyena sesāpīti sabbepi parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritūpalittaṃ kāretvā pupphāni vikiritvā pūjaṃ katvā 1- tesaṃ āgamanaṃ olokayantī nisinnā āgamanaṃ apassantī purisaṃ pesesi "gaccha tāta jānāhi, kiṃ ayyānaṃ kiñci aphāsukan"ti. So gantvā mahāpadumassa paṇṇasāladvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā "kālo bhante"ti āha. Parinibbutasarīraṃ kiṃ kathessati, so "niddāyati maññe"ti gantvā piṭṭhipāde hatthena parāmasi. Pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ agamāsi, evaṃ tatiyassāti sabbesaṃ parinabbutabhāvaṃ ñatvā rākulaṃ gato. "kahaṃ tāta paccekabuddhā"ti puṭṭho "parinibbutā devī"ti āha. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷikaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi. Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi "kiṃ bhadde paccekabuddhesu nappamajji, nirogā ayyā"ti. Parinibbutā devāti. @Footnote: 1 cha.Ma.,i. dhūpaṃ datvā

--------------------------------------------------------------------------------------------- page213.

Rājā cintesi "evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho"ti. So nagaraṃ agantvā 1- uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ paṭiyādetvā sayaṃ samaṇapabbajjaṃ pabbaji, devīpi "imasmiṃ pabbajite ahaṃ kiṃ karissāmī"ti tattheva uyyāne pabbajitā. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu. Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitapavaradhammacakko anupubbena rājagahaṃ pāvisi. Ayaṃ pipphalimāṇavo 2- magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchismiṃ nibbatto, ayaṃ bhaddakāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchismiṃ nibbattā. Tesaṃ kho anukkamena vaḍḍhamānānaṃ pipphalimāṇavassa vīsatime vasse bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā "tāta tvaṃ vayappatto, kulavaṃso nāma patiṭṭhapetabbo"ti ativiya nippīḷayiṃsu. Māṇavo āha "mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha, ahaṃ yāva tamhe dharatha, tāva paṭijaggissāmi, tumhākaṃ pacchato nikkhamitvā pabbajissāmī"ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu, sopi tatheva paṭikkhipati. 3- Puna kathayiṃsu, punapi paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva. Māṇavo "mama mātaraṃ saññāpessāmī"ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi ekaṃ itthīrūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha "amma evarūpaṃ ārammaṇaṃ labhanto gehe vasāmi 4- alabhanto na vasāmī"ti. 5- Paṇḍitā brāhmaṇī cintesi "mayhaṃ @Footnote: 1 Sī. anāgantvā, āgantvā 2 cha.Ma. pippalimāṇavo @3 cha.Ma. paṭikkhipi, i. nikkhipi 4 ka. ṭhassāmi 5 ka. ṭhassāmīti

--------------------------------------------------------------------------------------------- page214.

Putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī"ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā "gacchatha tātā, yattha amhākaṃ jātigottabhogehi samāne kule evarūpaṃ dārikaṃ passatha, imameva suvaṇṇarūpakaṃ lañcakārakaṃ 1- katvā dethā"ti uyyojesi. Te "amhākaṃ nāma etaṃ kamman"ti nikkhamitvā "kattha gamissāmā"ti cintetvā "maddaraṭṭhaṃ nāma itthākāro, maddaraṭṭhaṃ 2- gamissāmā"ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatthe 3- ṭhapetvā ekamante nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sirigabbhe nisīdāpetvā nhāyituṃ āgacchantī taṃ rūpakaṃ disvā "ayyadhītā me idhāgatā"ti saññāya tajjetvā "dubbinīte kiṃ tvaṃ idhāgatā"ti talasattikaṃ uggiritvā "gaccha sīghan"ti gaṇḍiṃ passe pahari. Hattho pāsāṇe paṭihato viya kampittha. Sā paṭikkamitvā "evaṃ thaddhaṃ nāma mahājīvaṃ disvā `ayyadhītā me'ti saññaṃ uppādesiṃ, ayyadhītāya hi me ayaṃ nivāsanapaṭiggāhikāpi 3- ayuttā"ti āha. Atha naṃ te manussā parivāretvā "evarūpā te sāmidhītā"ti pucchiṃsu. Kiṃ esā, imāya sataguṇena sahassaguṇena mayhaṃ ayyā abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatīti. "tenahi āgacchā"ti taṃ khujjaṃ gahetvā suvaṇṇarūpakaṃ rathaṃ āropetvā kosiyagottassa gharadvāre ṭhapetvā āgamanaṃ nivedayiṃsu. Brāhmaṇo paṭisanthāraṃ katvā "kuto āgatatthā"ti pucchi. Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharatoti. Kiṃ kāraṇā āgatāti. Iminā nāma @Footnote: 1 cha.Ma.,i. paṇṇākāraṃ 2 Sī. tattha @3 Ma. nadītitthe 3. Sī. nivāsanapaṭiggāhikāyapi

--------------------------------------------------------------------------------------------- page215.

Kāraṇenāti. "kalyāṇaṃ tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi dārikan"ti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu "laddhā dārikā, kattabbaṃ karothā"ti. Taṃ sāsanaṃ sutvā pipphalimāṇavassa ārocayiṃsu "laddhā kira dārikā"ti. Māṇavo "ahaṃ na labhissāmīti cintesiṃ, ime laddhāti ca vadanti, anatthiko hutvā paṇṇaṃ pesessāmī"ti rahogato paṇṇaṃ likhi "bhaddā attano jātigottabhogānurūpaṃ gharavāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī"ti. Bhaddāpi "asukassa kira maṃ dātukāmā"ti sutvā rahogatā paṇṇaṃ likhi "ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārī ahosī"ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. "idaṃ kassa paṇṇan"ti pipphalimāṇavena bhaddāya pahinanti. Idaṃ kassa paṇṇanti. Bhaddāya pipphalimāṇavassa pahinanti ca vutte dvepi vācetvā "passatha dārakānaṃ kamman"ti phāletvā araññe chaḍḍetvā samānapaṇṇaṃ likhitvā ito ca eto ca pesesuṃ. Iti tesaṃ anicchamānānaṃyeva samāgamo ahosi. Taṃdivasaṃyeva ca māṇavopi ekaṃ pupphadāmaṃ ganthāpesi, bhaddāpi ekaṃ ganthāpesi. Tāni sayanamajjhe 1- ṭhapetvā bhuttasāyamāsā ubhopi "sayanaṃ āruhissāmā"ti samāgantvā māṇavo dakkhiṇapassena sayanaṃ āruhi. Bhaddā vāmapassena āruhitvā āha "yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabban"ti. Te pana aññamaññassa sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti, divā pana hasitamattaṃ na hoti. Te lokāmisena asaṃsaṭṭhā. Yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālakatesu vicārayiṃsu. Mahatī māṇavassa @Footnote: 1 cha.Ma.,i. āsanamajjhe

--------------------------------------------------------------------------------------------- page216.

Sampatti, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇameva magadhanāḷikā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasaynoiko, anurādhapurappamāṇā cuddasa dāsagāmā, cuddasa hatthānīkā, cuddasa assānīkā, cuddasa rathānīkā. So ekadivasaṃ alaṅkataṃ assaṃ āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādakādipāṇe uddharitvā khādante disvā "tātā ime kiṃ khādantī"ti pucchi. Gaṇḍuppāde ayyāti. Etehi kataṃ pāpaṃ kassa hotīti. Tumhākaṃ ayyāti. So cintesi "sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ, kiṃ dvādasayojano kammanto, kiṃ yantabaddhāni saṭṭhi mahātaḷākāni, kiṃ cuddasa gāmā, sabbametaṃ bhaddāya kāpilāniyā niyyādetvā nikkhamitvā pabbajissāmī"ti. Bhaddāpikāpilānī tasmiṃ khaṇe abbhantaravatthumhi tayo tilakumbhe patthārāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā "ammā kiṃ ime khādantī"ti pucachi. Pāṇake ayyeti. Akusalaṃ kassa hotīti. Tumhākaṃ ayyeti. Sā cintesi "mayhaṃ catuhatthaṃ vatthaṃ nāḷikodanamattaṃ ca laddhuṃ vaṭṭati, yadi ca panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyādetvā nikkhamma pabbajissāmī"ti. Māṇavo āgantvā nhātvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha "bhadde tvaṃ imaṃ gharaṃ āgacchantī kittakaṃ dhanaṃ āharī"ti. Pañcapaṇṇāsa sakaṭasahassāni

--------------------------------------------------------------------------------------------- page217.

Ayyāti. "etaṃ sabbaṃ, yā ca imasmiṃ ghare sattaasītikoṭiyo, yantabaddhā saṭṭhitaḷākādibhedā sampatti atthi, sabbaṃ tuyhaṃyeva niyyādemī"ti. Tumhe pana ayyāti. Ahaṃ pabbajissāmīti. Ayya ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmīti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te "pabbajissāmā"ti vatvā antarāpaṇato kāsāyarasapītāni vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohāretvā "ye loke arahanto, te uddissa amhākaṃ pabbajjā"ti pabbajitvā thavikāsu patte osāpetvā 1- aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci sañjāni. Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rudantā pādesu nipatitvā "kiṃ amhe anāthe karotha ayyā"ti āhaṃsu. "mayaṃ bhaṇe `ādittapaṇṇasālā viya tayo bhavā'ti pabbajimhā, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti, tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā"ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento cintesi "ayaṃ bhaddā kāpilānī sakalajambūdīpagghanikā itthī mayhaṃ pacchato āgacchati. Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya `ime pabbajitvāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī'ti. Koci vā pana manaṃ padūsetvā apāyapūrako 2- bhaveyya. Imaṃ pahāya mayā gantuṃ vaṭṭatī"ti cittaṃ uppādesi. So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha "bhadde tādisiṃ itthiṃ mama pacchato @Footnote: 1 Sī. osāretvā 2 Sī.,i. apāyūpago

--------------------------------------------------------------------------------------------- page218.

Āgacchantiṃ disvā `ime pabbajitvāpi vinā bhavituṃ na sakkontī'ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya, imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahaṃ ekena gamissāmī"ti. "āma ayya pabbajitānaṃ mātugāmo nāma malaṃ, `pabbajitvāpi vinā na bhavantī'ti amhākaṃ dosaṃ passanti, 1- tumhe ekaṃ maggaṃ gaṇhatha, vinā bhavissāmā"ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha "satasahassakappamāṇe addhāne kato mittasanthavo ajja bhijjatī"ti vatvā "tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī"ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpaṭhavī "ahaṃ cakkavāḷagirisinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī"ti vadantī viya viravamānā akampi, ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnadi. Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno paṭhavīkampanasaddaṃ sutvā "kassa nu kho paṭhavī kampatī"ti āvajjentopi 2- "pipphalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnampi guṇabalena ayaṃ paṭhavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī"ti gandhakuṭito nikkhamma sayameva pattacīvaraṃ ādāya asītimahātheresu kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nāḷandāya ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññataro paṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā ghanabuddharasmiyo vissajjento nisīdi. Iti tasmiṃ khaṇe @Footnote: 1 ka. dassanti 2 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page219.

Paṇṇachattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vippharantiyo 1- vidhāvantiyo candasahassasuriyasahassauggamanakālo viya kurumānā taṃ pavanantaraṃ 2- ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalitatārāgaṇaṃ viya gaganaṃ, supupphitakamalakuvalayaṃ viya salilaṃ, vanantaraṃ virocittha. Nigrodharukkhassa nāma khandho soto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase satasākho nigrodharukkho suvaṇṇavaṇṇo ahosi. Iti yā sā addhānamaggapaṭipannoti padassa atthaṃ vatvā "idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno, imassa atthassa āvībhāvatthaṃ abhinīhārato paṭṭhāya ayaṃ anupubbikathā veditabbāti 3- vuttā, sā evaṃ veditabbā. Antarā ca rājagahaṃ antarā ca nāḷandanti rājagahassa ca nāḷandāya ca antare. Satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ satthāraṃ passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena satthārā bhavituṃ sakkāti. Sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammāpaṭipattiyā suṭṭhu gatattā sugataṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena sugatena bhavituṃ sakkāti. Sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammā sāmaṃ ca saccāni buddhattā sammāsambuddhaṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena sammāsambuddhena bhavituṃ sakkāti ayamettha adhippāyo. Evaṃ dassaneneva "bhagavati 4- `ayaṃ satthā, ayaṃ sugato, ayaṃ sammāsambuddho'ti nikkaṅkho ahaṃ āvuso ahosin"ti dīpeti. Satthā me bhanteti idaṃ kiñcāpi dve vāre āgataṃ, tikkhattuṃ pana vuttanti veditabbaṃ. Iminā hi so "evaṃ tikkhattuṃ sāvakattaṃ sāvesiṃ āvuso"ti dīpeti. @Footnote: 1 cha.Ma.,i. vipphandantiyo 2 cha.Ma.,i. anantaraṃ @3 cha.Ma. kathetabbāti 4 Sī.,Ma. bhagavanti, i. bhagavantaṃ

--------------------------------------------------------------------------------------------- page220.

Ajānaññevāti ajānamānova. Dutiye padepi eseva nayo. Muddhāpi tassa vipateyyāti yassa aññassa "ajānaṃyeva jānāmī"ti paṭiññassa bāhirakassa satthuno evaṃ sabbacetasā samannāgato pasannacitto sāvako evarūpaṃ paramanipaccakāraṃ kareyya, tassa vaṇṭachinnatālapakkaṃ viya gīvato muddhāpi vipateyya, sattadhā pana phaleyyāti attho. Kiṃ vā etena, sace mahākassapatthero iminā cittappasādena imaṃ paramanipaccakāraṃ mahāsamuddassa kareyya, tatthakapāle pakkhittaudakabindu viya vilayaṃ gaccheyya. Sace cakkavāḷassa kareyya, thusamuṭṭhi viya vikireyya. Sace sinerupabbatassa kareyya, kākatuṇḍena pahaṭapiṭṭhimuṭṭhi viya viddhaṃseyya. Sace mahāpaṭhaviyā kareyya, vātāhatabhasmapuñjo viya vikireyya. Evarūpopi pana therassa nipaccakāro satthu suvaṇṇavaṇṇe pādapiṭṭhe lomamattampi vikopetuṃ nāsakkhi. Tiṭṭhatu ca mahākassapo, mahākassapasadisānaṃ bhikkhūnaṃ sahassampi satasahassampi nipaccakāradassanena neva dasabalassa pādapiṭṭhilomamattampi vikopetuṃ paṃsukūlacīvare vā aṃsumattampi cāletuṃ sakkoti. Evaṃ mahānubhāvo hi satthā. Tasmātiha te kassapāti yasmā ahaṃ jānanto eva "pajānāmī"ti 1- passanto eva ca "passāmī"ti vadāmi, tasmā kassapa tayā evaṃ sikkhitabbaṃ. Tibbanti bahalaṃ mahantaṃ. Hirottappanti hiri ca otappañca. Paccupaṭṭhitaṃ bhavissatīti paṭhamatarameva upaṭṭhitaṃ bhavissati. Yo hi therādīsu hirottappaṃ upaṭṭhapetvā upasaṅkamati, therādayopi taṃ sahirikā saottappā ca hutvā upasaṅkamantīti ayamettha ānisaṃso. Kusalūpasañhitanti kusalasannissitaṃ. Aṭṭhikatvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ "esa mayhaṃ attho"ti aṭṭhiṃ katvā. Manasikaritvāti citte ṭhapetvā. Sabbacetasā samannāharitvāti cittassa thokampi bahi gantuṃ adento sabbena @Footnote: 1 cha.Ma.,i. jānāmīti

--------------------------------------------------------------------------------------------- page221.

Samannāhāracittena samannāharitvā. Ohitasototi ṭhapitasoto, ñāṇasotañca pasādasotañca odahitvā mayā desitaṃ dhammaṃ sakkaccameva suṇissāmīti evaṃ hi te sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhāṇavasena sukhasampayuttā kāyagatāsati. Yo ca panāyaṃ tividho ovādo, therassa ayameva pabbajjā ca upasampadā ca ahosi. Sāṇoti 1- sakileso saiṇo hutvā. Raṭṭhapiṇḍaṃ bhuñjinti saddhādeyyaṃ bhuñjiṃ. Cattāro hi paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha dussīlassa saṃghamajjhe nisīditvā bhuñjantassāpi theyyaparibhogo nāma. Kasmā? catūsu paccayesu anissaratāya. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo Nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Iti khīṇāsavo sāmī hutvā anaṇo paribhuñjati. Thero attanā puthujjanena hutvā paribhuttaparibhogaṃ iṇaparibhogaṃyeva karonto evamāha. Aṭṭhamiyā aññā udapādīti aṭṭhame divase arahattaphalaṃ uppajji. Athakho āvuso bhagavā maggā okkammāti maggato okkamanaṃ paṭhamataraṃ taṃdivaseyeva ahosi, arahattādhigamo pacchā. Desanāvārassa pana evaṃ āgattā arahattādhigamo paṭhamaṃ dīpito. Kasmā pana bhagavā maggā okkantoti? evaṃ kirassa ahosi "imaṃ bhikkhuṃ jātiāraññikaṃ jātipaṃsukūlikaṃ jātiekāsanikaṃ karissāmī"ti. Tasmā okkami. Mudukā kho tyāyanti mudukā kho te ayaṃ. Imañca pana vācaṃ bhagavā taṃ cīvaraṃ padumapupphavaṇṇena pāṇinā antantena parāmasanto āha. Kasmā evamāhāti? therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti? theraṃ attano ṭhāne ṭhapetukāmatāya. Thero pana yasmā cīvarassa vā pattassa vā vaṇṇe kathite "imaṃ tumhākaṃ gaṇhathā"ti vacanaṃ cārittameva, tasmā "paṭiggaṇhātu @Footnote: 1 cha.Ma. saraṇoti

--------------------------------------------------------------------------------------------- page222.

Me bhante bhagavā"ti āha. Dhāressasi pana me tvaṃ kassapa sāṇāni paṃsukūlāni nibbasanānīti kassapa tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasīti vadati. Tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha. Ayaṃ hettha adhippāyo:- ahaṃ idaṃ 1- cīvaraṃ puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitaṃ taṃ susānaṃ pavisitvā tumbamattehi pāṇakehi samparikiṇṇaṃ te pāṇake vidhunitvā mahāariyavaṃse ṭhatvā aggahesiṃ, tassa me imaṃ cīvaraṃ gahitadivase pana dasasahassacakkavāḷe mahāpaṭhavī mahāviravaṃ viravamānā kampittha, ākāso taṭataṭāyi. 2- Cakkavāḷe devatā sādhukāraṃ adaṃsu "imaṃ cīvaraṃ gaṇhantena bhikkhunā jātipaṃsukūlikena jātiāraññikena jātiekāsanikena jātisapadānacārikena bhavituṃ vaṭṭati, tvaṃ imassa cīvarassa anucchavikaṃ kātuṃ sakkhissasī"ti. Theropi attanā paccannaṃ hatthīnaṃ balaṃ dhāreti, so taṃ atakkayitvā "ahametaṃ paṭipattiṃ pūressāmī"ti ussāhena sugatacīvarassa anucchavikaṃ kātukāmo "dhāressāmahaṃ bhante"ti āha. Paṭipajjinti paṭipannosmi. Evaṃ pana cīvaraparivattanaṃ katvā therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye mahāpaṭhavī udakapariyantaṃ katvā unnadantī kampittha. Bhagavato puttotiādīsu thero bhagavantaṃ nissāya ariyāya jātiyā jātoti bhagavato putto. Ure 3- vasitvā mukhato nikkhantaovādavasena pabbajjāya ceva upasampadāya ca patiṭṭhitattā oraso mukhato jāto. Ovādadhammato jātattā ovādadhammena ca nimmitattā dhammajo dhammanimmito. Ovādadhammadāyādaṃ navalokuttaradhammadāyādameva vā arahatīti dhammadāyādo. Paṭiggahitāni sāṇāni paṃsukūlānīti satthārā pārutaṃ paṃsukūlacivaraṃ pārupanatthāya paṭiggahitāni. 4- Sammā vadamāno vadeyyāti yaṃ puggalaṃ "bhagavato putto"tiādīhi guṇehi sammā vadamāno vadeyya, mamaṃ taṃ sammā vadamāno vadeyya, ahaṃ evarūpoti. @Footnote: 1 cha.Ma.,i. imaṃ 2 Sī. ākāse vāto vāyi @3 cha.Ma.,i. urena 4 Sī. paṭiggahetā, cha.Ma. paṭiggahitaṃ

--------------------------------------------------------------------------------------------- page223.

Ettāvatā therena pabbajjāva 1- parisodhitā hoti. Ayaṃ hettha adhippāyo:- āvuso yassa na upajjhāyo paññāyati, na ācariyo, kiṃ so anupajjhāyo anācariyo nhāpitamuṇḍako sayaṃ gahitakāsāvo "titthiyapakkantako"ti saṅkhaṃ gato evaṃ tigāvutaṃ maggaṃ paccuggamanaṃ labhati, tīhi ovādehi pabbajjaṃ vā upasampadaṃ vā labhati, kāyena kāyaṃ cīvaraparivattanaṃ labhati passa yāva dubbhāsitampi 2- vacanaṃ thullanandāya bhikkhuniyāti. Evaṃ pabbajjaṃ sodhetvā idāni chahi abhiññāhi sīhanādaṃ nadituṃ ahaṃ kho āvusoti ādimāha. Sesaṃ purimanayeneva veditabbaṃ.


             The Pali Atthakatha in Roman Book 12 page 198-223. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4415&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4415&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=518              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=5184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=5184              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]