ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      2. Pubbesambodhasuttavaṇṇanā
    [115] Dutiye ayaṃ paṭhavīdhātuyā assādoti ayaṃ paṭhavīdhātunissayo
assādo. Svāyaṃ kāyaṃ abbhunnāmetvā udaraṃ pasāretvā "idha me aṅgulaṃ
pavesituṃ vāyamathā"ti vā hatthaṃ pasāretvā "imaṃ nāmetuṃ vāyamathā"ti vadati, evaṃ
pavattānaṃ vasena veditabbo. Aniccātiādīsu hutvā abhāvākārena aniccā,
paṭipīḷanākārena dukkhā, sabhāvavigamākārena vipariṇāmadhammā. Ayaṃ paṭhavīdhātuyā
ādīnavoti yena ākārena sā aniccā dukkhā vipariṇāmadhammā, ayamākāro
paṭhavīdhātuyā ādīnavoti attho. Chandarāgavinayo chandarāgapahānanti nibbānaṃ
āgamma paṭhavīdhātuyā chandarāgo vinīyati ceva pahiyyati ca, tasmā nibbānamassā
nissaraṇaṃ.
    Ayaṃ āpodhātuyā assādoti ayaṃ āpodhātunissayo assādo. Svāyaṃ
aññaṃ āpodhātuyā upaddutaṃ disvā "kiṃ ayaṃ nipannakālato paṭṭhāya
passāvaṭṭhānābhimukho nikkhamati ceva pavisati ca, appamattakampissa kammaṃ karontassa
sedatintaṃ vatthampi 1- pīḷetabbatākāraṃ pāpuṇāti, anumodanamattampi kathentassa
tālavaṇṭaṃ 2- gaṇhitabbaṃ hoti, mayaṃ pana sāyaṃ nipannā pātova uṭṭhahāma,
māsapuṇṇaghaṭo 3- viya no sarīraṃ, mahākammaṃ karontānaṃ sedamattampi no na
uppajjati, asanisaddena viya dhammaṃ kathentānaṃ sarīre usumākāramattamapi no
natthī"ti evaṃ pavattānaṃ vasena veditabbo.
    Ayaṃ tejodhātuyā assādoti ayaṃ tejodhātunissayo assādo. Svāyaṃ
sītagahaṇike disvā "kiṃ ime kiñcideva yāgubhattakhajjakamattaṃ ajjhoharitvā
thaddhakucchino nisīditvā sabbarattiṃ aṅgārakaṭāhaṃ pariyesanti, phusitamattesupi
@Footnote: 1 ka. sede sati taṃ vatthaṃpi
@2 Sī. tālapaṇṇaṃ    3 Sī. sampuṇṇaghaṭo
Sarīre patitesu aṅgārakaṭāhaṃ ottharitvā 1- pārupitvāva nipajjanti, mayaṃ pana
atithaddhampi maṃsaṃ vā pūvaṃ vā khādāma, kucchipūraṃ bhattaṃ bhuñjāma, tāvadeva
no sabbaṃ pheṇupiṇḍo 2- viya vilīyati, sattāhavaddalikāya vattamānāya sarīre
sītānudahanamattampi no natthī"ti evaṃ pavattānaṃ vasena veditabbo.
    Ayaṃ vāyodhātuyā assādoti ayaṃ vāyodhātunissayo assādo. Svāyaṃ
aññe vātabhīruke disvā "imesaṃ appamattakampi kammaṃ karontānaṃ anumodanāmattampi
kathentānaṃ sarīraṃ vāto vijjhati, gāvutamattampi addhānaṃ gatānaṃ hatthapādā
sīdanti, piṭṭhi rujjati, kucchivātasarīravātakaṇṇavātādīhi 3- niccupaddutā
telaphāṇitādīni vātabhesajjāneva karontā atināmenti, amhākaṃ pana mahākammaṃ
karontānampi tiyāmarattiṃ dhammaṃ kathentānampi ekadivaseneva dasa yojanāni
gacchantānampi hatthapādasaṃsīdanamattaṃ vā piṭṭhirujjanamattaṃ vā na hotī"ti evaṃ
pavattānaṃ vasena veditabbo. Evaṃ pavattā hi etā dhātuyo assādenti
nāma.
    Abbhaññāsinti abhivisiṭṭhena ñāṇena aññāsiṃ. Anuttaraṃ sammāsambodhinti
uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, athavā seṭṭhaṃ 4- sundarañca
bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi. "bodhirukkhamūle
paṭhamābhisambuddho"ti 5- ca "antarā ca bodhiṃ antarā ca gayan"ti 6- ca āgataṭṭhānesu
hi rukkho "bodhīti vuccati. "bodhi vuccati catūsu maggesu ñāṇan"ti 7-
āgataṭṭhāne maggo. "pappoti bodhiṃ varabhūrimedhaso"ti 8- āgataṭṭhāne sabbaññutañāṇaṃ.
"patvāna bodhiṃ amataṃ asaṅkhatan"ti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato
arahattamaggo adhippeto.
@Footnote: 1 Sī.,i. otaritvā       2 Sī., i. kheḷapiṇḍo
@3 cha.Ma., i. kucchivātasīsavātakaṇṇavātādīhi   4 cha.Ma., i, pasatthaṃ
@5 vi. mahā. 4/1/1, khu.u. 25/1/93   6 vi. mahā. 4/10/11, Ma.mū. 12/285/246
@7 khu. cūḷa. 30/595/292 (syā)   8 dī.pā. 11/216/137
    Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? na hoti.
Kasmā? asabbaguṇadāyakattā. Tesaṃ hi kassaci arahattamaggo arahattaphalameva
deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā,
kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ
pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā
aññassa kassacipi anuttarā bodhi na hoti.
    Abhisambuddhoti paccaññāsinti "abhisambuddho ahaṃ patto 1- paṭivijjhitvā
ṭhito"ti evaṃ paṭijāniṃ. Ñāṇañca pana me dassanaṃ udapādīti adhigataguṇadassanasamatthaṃ
paccavekkhaṇañāṇañca me udapādi. Akuppā me vimuttīti "ayaṃ mayhaṃ
arahattaphalavimutti akuppā"ti evaṃ ñāṇaṃ udapādi. Tattha dvīhākārehi akuppatā
veditabbā. Kāraṇato ca ārammaṇato ca. Sā hi catūhi maggehi samucchinnakilesānaṃ
puna anivattanatāya kāraṇatopi akuppā, akuppadhammaṃ nibbānaṃ ārammaṇaṃ katvā
pavattatāya ārammaṇatopi akuppā. Antimāti pacchimā. Natthi dāni punabbhavoti
idāni puna añño bhavo nāma natthīti.
    Imasmiṃ sutte cattāri saccāni kathitāni. Kathaṃ? catūsu hi dhātūsu assādo
Samudayasaccaṃ, ādīnavo dukkhasaccaṃ, nissaraṇaṃ nirodhasaccaṃ, nirodhappajānano maggo
maggasaccaṃ. Vitthāravasenapi kathetuṃ vaṭṭatiyeva. Ettha hi yaṃ paṭhavīdhātuṃ paṭicca
uppajjati sukhaṃ somanassaṃ, ayaṃ paṭhavīdhātuyā assādoti pahānapaṭivedho samudayasaccaṃ.
Yā paṭhavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ paṭhavīdhātuyā ādīnavoti
pariññāpaṭivedho dukkhasaccaṃ. Yo paṭhavīdhātuyā chandarāgavinayo chandarāgappahānaṃ,
idaṃ paṭhavīdhātuyā nissaraṇanti sacchikiriyāya paṭivedho nirodhasaccaṃ. Yā
@Footnote: 1 Sī. abhisampatto
Imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati
samādhi, ayaṃ 1- bhāvanāpaṭivedho maggasaccanti. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 171-174. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3824              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3824              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=404              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4533              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4088              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4088              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]