ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page171.

2. Pubbesambodhasuttavaṇṇanā [115] Dutiye ayaṃ paṭhavīdhātuyā assādoti ayaṃ paṭhavīdhātunissayo assādo. Svāyaṃ kāyaṃ abbhunnāmetvā udaraṃ pasāretvā "idha me aṅgulaṃ pavesituṃ vāyamathā"ti vā hatthaṃ pasāretvā "imaṃ nāmetuṃ vāyamathā"ti vadati, evaṃ pavattānaṃ vasena veditabbo. Aniccātiādīsu hutvā abhāvākārena aniccā, paṭipīḷanākārena dukkhā, sabhāvavigamākārena vipariṇāmadhammā. Ayaṃ paṭhavīdhātuyā ādīnavoti yena ākārena sā aniccā dukkhā vipariṇāmadhammā, ayamākāro paṭhavīdhātuyā ādīnavoti attho. Chandarāgavinayo chandarāgapahānanti nibbānaṃ āgamma paṭhavīdhātuyā chandarāgo vinīyati ceva pahiyyati ca, tasmā nibbānamassā nissaraṇaṃ. Ayaṃ āpodhātuyā assādoti ayaṃ āpodhātunissayo assādo. Svāyaṃ aññaṃ āpodhātuyā upaddutaṃ disvā "kiṃ ayaṃ nipannakālato paṭṭhāya passāvaṭṭhānābhimukho nikkhamati ceva pavisati ca, appamattakampissa kammaṃ karontassa sedatintaṃ vatthampi 1- pīḷetabbatākāraṃ pāpuṇāti, anumodanamattampi kathentassa tālavaṇṭaṃ 2- gaṇhitabbaṃ hoti, mayaṃ pana sāyaṃ nipannā pātova uṭṭhahāma, māsapuṇṇaghaṭo 3- viya no sarīraṃ, mahākammaṃ karontānaṃ sedamattampi no na uppajjati, asanisaddena viya dhammaṃ kathentānaṃ sarīre usumākāramattamapi no natthī"ti evaṃ pavattānaṃ vasena veditabbo. Ayaṃ tejodhātuyā assādoti ayaṃ tejodhātunissayo assādo. Svāyaṃ sītagahaṇike disvā "kiṃ ime kiñcideva yāgubhattakhajjakamattaṃ ajjhoharitvā thaddhakucchino nisīditvā sabbarattiṃ aṅgārakaṭāhaṃ pariyesanti, phusitamattesupi @Footnote: 1 ka. sede sati taṃ vatthaṃpi @2 Sī. tālapaṇṇaṃ 3 Sī. sampuṇṇaghaṭo

--------------------------------------------------------------------------------------------- page172.

Sarīre patitesu aṅgārakaṭāhaṃ ottharitvā 1- pārupitvāva nipajjanti, mayaṃ pana atithaddhampi maṃsaṃ vā pūvaṃ vā khādāma, kucchipūraṃ bhattaṃ bhuñjāma, tāvadeva no sabbaṃ pheṇupiṇḍo 2- viya vilīyati, sattāhavaddalikāya vattamānāya sarīre sītānudahanamattampi no natthī"ti evaṃ pavattānaṃ vasena veditabbo. Ayaṃ vāyodhātuyā assādoti ayaṃ vāyodhātunissayo assādo. Svāyaṃ aññe vātabhīruke disvā "imesaṃ appamattakampi kammaṃ karontānaṃ anumodanāmattampi kathentānaṃ sarīraṃ vāto vijjhati, gāvutamattampi addhānaṃ gatānaṃ hatthapādā sīdanti, piṭṭhi rujjati, kucchivātasarīravātakaṇṇavātādīhi 3- niccupaddutā telaphāṇitādīni vātabhesajjāneva karontā atināmenti, amhākaṃ pana mahākammaṃ karontānampi tiyāmarattiṃ dhammaṃ kathentānampi ekadivaseneva dasa yojanāni gacchantānampi hatthapādasaṃsīdanamattaṃ vā piṭṭhirujjanamattaṃ vā na hotī"ti evaṃ pavattānaṃ vasena veditabbo. Evaṃ pavattā hi etā dhātuyo assādenti nāma. Abbhaññāsinti abhivisiṭṭhena ñāṇena aññāsiṃ. Anuttaraṃ sammāsambodhinti uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, athavā seṭṭhaṃ 4- sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi. "bodhirukkhamūle paṭhamābhisambuddho"ti 5- ca "antarā ca bodhiṃ antarā ca gayan"ti 6- ca āgataṭṭhānesu hi rukkho "bodhīti vuccati. "bodhi vuccati catūsu maggesu ñāṇan"ti 7- āgataṭṭhāne maggo. "pappoti bodhiṃ varabhūrimedhaso"ti 8- āgataṭṭhāne sabbaññutañāṇaṃ. "patvāna bodhiṃ amataṃ asaṅkhatan"ti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggo adhippeto. @Footnote: 1 Sī.,i. otaritvā 2 Sī., i. kheḷapiṇḍo @3 cha.Ma., i. kucchivātasīsavātakaṇṇavātādīhi 4 cha.Ma., i, pasatthaṃ @5 vi. mahā. 4/1/1, khu.u. 25/1/93 6 vi. mahā. 4/10/11, Ma.mū. 12/285/246 @7 khu. cūḷa. 30/595/292 (syā) 8 dī.pā. 11/216/137

--------------------------------------------------------------------------------------------- page173.

Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? na hoti. Kasmā? asabbaguṇadāyakattā. Tesaṃ hi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hoti. Abhisambuddhoti paccaññāsinti "abhisambuddho ahaṃ patto 1- paṭivijjhitvā ṭhito"ti evaṃ paṭijāniṃ. Ñāṇañca pana me dassanaṃ udapādīti adhigataguṇadassanasamatthaṃ paccavekkhaṇañāṇañca me udapādi. Akuppā me vimuttīti "ayaṃ mayhaṃ arahattaphalavimutti akuppā"ti evaṃ ñāṇaṃ udapādi. Tattha dvīhākārehi akuppatā veditabbā. Kāraṇato ca ārammaṇato ca. Sā hi catūhi maggehi samucchinnakilesānaṃ puna anivattanatāya kāraṇatopi akuppā, akuppadhammaṃ nibbānaṃ ārammaṇaṃ katvā pavattatāya ārammaṇatopi akuppā. Antimāti pacchimā. Natthi dāni punabbhavoti idāni puna añño bhavo nāma natthīti. Imasmiṃ sutte cattāri saccāni kathitāni. Kathaṃ? catūsu hi dhātūsu assādo Samudayasaccaṃ, ādīnavo dukkhasaccaṃ, nissaraṇaṃ nirodhasaccaṃ, nirodhappajānano maggo maggasaccaṃ. Vitthāravasenapi kathetuṃ vaṭṭatiyeva. Ettha hi yaṃ paṭhavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ paṭhavīdhātuyā assādoti pahānapaṭivedho samudayasaccaṃ. Yā paṭhavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ paṭhavīdhātuyā ādīnavoti pariññāpaṭivedho dukkhasaccaṃ. Yo paṭhavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ paṭhavīdhātuyā nissaraṇanti sacchikiriyāya paṭivedho nirodhasaccaṃ. Yā @Footnote: 1 Sī. abhisampatto

--------------------------------------------------------------------------------------------- page174.

Imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi, ayaṃ 1- bhāvanāpaṭivedho maggasaccanti. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 171-174. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3824&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3824&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=404              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4533              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4088              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4088              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]