ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       3. Puttamaṃsasuttavaṇṇanā *-
    [63] Tatiye cattārome bhikkhave āhārātiādīsu 2- vuttanayameva. Yasmā
panassa atthuppattinikkhepo, 3- tasmā taṃ dassetvāvettha anupubbapadavaṇṇanaṃ
karissāmi. Katarāya pana idaṃ atthuppattiyā nikkhittanti? lābhasakkārena. 4-
Bhagavato kira mahālābhasakkāro uppajji, yathā taṃ cattāro asaṅkheyye
pūritapāramīsañcayassa. 5- Sabbadisāsu hi sayaṃ mahāmegho 6- vuṭṭhahitvā mahoghaṃ
viya sabbapāramiyo "ekasmiṃ attabhāve vipākaṃ dassāmā"ti sampiṇḍitā viya
lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā
khattiyabrāhmaṇādayo āgantvā "kahaṃ buddho, kahaṃ  bhagavā, kahaṃ devadevo narāsabho
purisasīho"ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ
alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva
anuppavattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake 7- tesu
tesu suttesu 8- ca āgatanayena veditabbaṃ.
    Yathā ca bhagavato, evaṃ bhikkhusaṃghassāpi. Vuttaṃ cetaṃ:-
           "tena kho pana samayena bhagavā sakkato hoti garukato mānito
@Footnote: 1 cha.Ma. aggicuṇṇo  * cha.Ma. puttamaṃsūpana....  2 cha.Ma.,i......ādi
@3 Ma. aṭṭhuppattito, cha.i. aṭṭhuppattiko nikkhepo  4 Sī.,i. lābhasakkāre
@5 cha.Ma.,i. pūritadānapāramīsañacayassa   6 cha.Ma. hissa yamakamahāmegho, i. hi yamakamahāmegho
@7 vimahā. 5/295/74   8 saṃ.ni 16/70/116, khu.u. 25/14/107

--------------------------------------------------------------------------------------------- page117.

Pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṃghopi kho sakkato hoti .pe. Parikkhārānan"ti. 1- Tathā "yāvatā kho cunda etarahi saṃgho vā gaṇo vā loke uppanno, nāhaṃ cunda aññaṃ ekasaṃghampi samanupassāmi evaṃ lābhaggayasaggappattaṃ yatharivāyaṃ cunda bhikkhusaṃgho"ti. 2- Svāyaṃ bhagavato ca saṃghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakaṃ viya appameyyo ahosi. Atha satthā rahogato cintesi "mahālābhasakkāro atītabuddhānampi evarūpo ahosi, anāgatānampi evarūpo bhavissati, kiṃ nu kho bhikkhū āhārapariggāhakena satisampajaññena samannāgatā majjhattā nicchandarāgā hutvā āhāraṃ paribhuñjituṃ sakkonti, na sakkontī"ti so addasa ekacce adhunā pabbajite kulaputte apaccavekkhitvā āhāraṃ paribhuñjamāne. Disvānassa etadahosi "mayā kappasatasahassādhikāni cattāri asaṅkheyyāni pāramiyo pūrentena na cīvarādihetu pūritā, uttamaphalassa pana arahattassatthāya pūritā. Imepi bhikkhū mama santike pabbajantā na cīvarādihetu pabbajitā, arahattasseva pana atthāya pabbajitā. Te idāni asārameva sāraṃ 3- anatthameva ca atthaṃ karontī"ti evamassa dhammasaṃvego udapādi. Tato cintesi "sace pañcamaṃ pārājikaṃ paññapetuṃ sakkā abhavissa, apaccavekkhitāhāraparibhogo pañcamaṃ pārājikaṃ katvā paññapetabbo bhaveyya. Na pana sakkā evaṃ kātuṃ, dhuvapaṭisevanaṭṭhānaṃ hetaṃ sattānaṃ. Yathā kathañci pana te 4- pañcamaṃ pārājikaṃ viya naṃ passissanti, evaṃ dhammādāsaṃ saṃvaraṃ mariyādaṃ ṭhapessāmi, yaṃ @Footnote: 1 saṃ.ni 16/70/116, khu.u. 25/14/157 @2 dī.pā. 11/176/109 3 Ma. assādameva sādaṃ @4 cha.Ma., i. yathā pana kathite

--------------------------------------------------------------------------------------------- page118.

Āvajjitvā 1- anāgate bhikkhū cattāro paccaye paccavekkhitvā paribhuñjissantī"ti. Imāya atthuppattiyaṃ 2- imaṃ puttamaṃsūpamasuttantaṃ nikkhipi. Tattha cattārome bhikkhave āhārātiādi heṭṭhā vuttatthameva. Cattāro pana āhāre vitthāretvā idāni tesu ādīnavaṃ dassetuṃ kathañca bhikkhave kavaḷīkāro āhāro daṭṭhabbotiādimaha. Tattha jāyapatikāti 3- jāyā ceva pati ca. Parittaṃ sambalanti puṭabhattasattumodakādīnaṃ aññataraṃ appamattakaṃ pātheyyaṃ. Kantāramagganti kantārabhūtaṃ maggaṃ kantāre vā maggaṃ. Kantāranti 4- corakantāraṃ vāḷakantāraṃ amanussakantāraṃ nirudakakantāraṃ appabhakkhakantāranti pañcavidhaṃ. Tesu yattha corabhayaṃ atthi, taṃ corakantāraṃ. Yattha sīhabyagghādayo vāḷā atthi, taṃ vāḷakantāraṃ. Yattha balavāmukhayakkhinīādīnaṃ amanussānaṃ vasena bhayaṃ atthi, taṃ amanussakantāraṃ. Yattha pātuṃ vā nhāyituṃ vā udakaṃ natthi, taṃ nirudakakantāraṃ. Yattha khāditabbaṃ vā bhuñjitabbaṃ vā antamaso kandamūlādimattampi natthi, taṃ appabhakkhakantāraṃ nāma. Yattha panetaṃ pañcavidhampi bhayaṃ atthi, taṃ kantārameva. Taṃ panetaṃ ekāhadvīhatīhādivasena nittharitabbampi atthi, na taṃ idha adhippetaṃ. Idha pana nirodakaappabhakkhaṃ yojanasatikakantāraṃ 5- adhippetaṃ. Evarūpe kantāre maggaṃ kantāramaggaṃ. 6- Paṭipajjeyyunti chātakabhayena ceva rogabhayena ca rājabhayena ca upaddutā paṭipajjeyyuṃ "etaṃ kantāraṃ nittharitvā dhammikassa rañño nirupaddave rajje 7- sukhaṃ vasissāmā"ti maññamānā. Ekaputtakoti ukkhipitvā gahito anukampitabbayuttako kisasarīro 8- ekaputtako. Vallūrañca soṇḍikañcāti ghanaghanaṭṭhānato gahetvā vallūraṃ, @Footnote: 1 cha.Ma., i. āvajjitvā āvajjitvā 2 cha.Ma. imāya aṭṭhuppattiyā @3 cha.Ma., i. jāyampatikā 4 Sī., i. kantāraṃ hi 5 Sī.,Ma., i. yojanasataṃ kantāraṃ @6 cha.Ma. evarūpe kantare maggaṃ, Sī.,i. evarūpaṃ kantāramaggaṃ @7 cha.Ma., i. raṭṭhe 8 Ma. atisarīro, cha. athirasarīro

--------------------------------------------------------------------------------------------- page119.

Aṭṭhinissitasirānissitaṭṭhānāni gahetvā thūlamaṃsañcāti 1- attho. Paṭipiṃseyyunti pahareyyuṃ. Kahaṃ ekaputtakāti ayantesaṃ paridevanākāro. Ayaṃ panettha bhūtamatthaṃ katvā ādito paṭṭhāya saṅkhepato atthavaṇṇanā:- dve kira jāyapatikā puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Te 2- paññāsa yojanāni gantvā 3- pātheyye niṭṭhāpite 4- khuppipāsāturā viruḷhacchāyāyaṃ 5- nisīdiṃsu. Tato puriso bhariyaṃ āha "bhadde ito samantā paññāsa yojanāni gāmo vā nigamo vā natthi, tasmā yantaṃ purisena kātabbaṃ bahumpi kasigorakkhādikammaṃ, na dāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī"ti. Sāpi 6- taṃ āha "sāmi mayā dāni yantaṃ itthiyā kātabbaṃ bahumpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī"ti. Puna sopi taṃ āha "bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ paññāyati. Na hi mando kumāro mātarā vinā jīvituṃ sakkoti. Yadi pana mayaṃ jīvāma. Puna dārakaṃ labheyyāma. Handa dāni puttakaṃ māretvā maṃsaṃ gahetvā kantāraṃ nittharāmā"ti. Tato mātā puttamāha "tāta pitu santikaṃ gacchā"ti, so agamāsi. Athassa pitā "mayā `puttakaṃ posessāmī'ti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ, na sakkomi puttaṃ māretuṃ, tvaṃyeva tava puttaṃ mārehī"ti vatvā "tāta mātu santikaṃ gacchā"ti āha. So agamāsi. Athassa mātāpi "mayā puttaṃ patthentiyā govattakukkuravattadevatāyācanādīhipi tāva anappakaṃ dukkhamanubhūtaṃ, ko pana vādo kucchinā pariharantiyā, na sakkomahaṃ puttaṃ māretun"ti vatvā @Footnote: 1 cha., i. sūlamaṃsañcāti 2 cha.Ma., i. tesaṃ @3 Sī., i. gatānaṃ 4 cha.Ma., i. pātheyyaṃ niṭṭhāsi, te @5 cha.Ma., i. viraḷacchāyāyaṃ 6 cha.Ma. puna sāpi

--------------------------------------------------------------------------------------------- page120.

"tāta pitu santikameva gacchā"ti āha. Evaṃ so dvinnaṃ antarā gacchantoyeva mato. Te taṃ disvā paridevitvā vuttanayena maṃsāni gahetvā khādantā pakkamiṃsu. Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikūlattā neva davāya hoti, na madāya, na maṇḍanāya, na vibhūsanāya, kevalaṃ kantāranittharaṇatthāyeva hoti. Katamehi navahi kāraṇehi paṭikūloti ce? sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya Piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya agorasatāya 1- aloṇatāya adhūpitatāyāti. Evaṃ hi tehi 2- navahi kāraṇehi paṭikūlaṃ taṃ puttamaṃsaṃ khādantā na sārattā bhijjamānasā 3- hutvā khādiṃsu, majjhattabhaveyeva pana nicchandarāgaparibhoge ṭhitā khādiṃsu. Na aṭṭhinahārucammanissitaṭṭhānāni apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattaṃ maṃsameva pana khādiṃsu. Na yāvadatthaṃ kaṇṭhapamāṇaṃ katvā khādiṃsu, thokaṃ thokaṃ pana ekadivasaṃ yāpanamattameva khādiṃsu. Na aññamaññaṃ maccharāyantā khādiṃsu, vigatamaccheramalena pana parisuddheneva cetasā khādiṃsu. Na aññaṃ kiñci migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmāti sammuḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu. Na "aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā"ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattā hutvā khādiṃsu. Na "ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma loṇambilādīhi yojetvā khādissāmā"ti sannidhiṃ akaṃsu, kantārapariyosāne pana "pure mahājano passatī"ti bhūmiyaṃ vā nikkhaniṃsu, agginā vā jhāpayiṃsu. Na "koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī"ti mānaṃ vā dappaṃ vā akaṃsu, nīhatamānā pana nīhatadappā hutvā khādiṃsu. "kiṃ iminā aloṇena anambilena adhūpitena duggandhenā"ti na hīḷetvā khādiṃsu, hīḷanaṃ pana vītivattā @Footnote: 1 cha.Ma. abhogamaṃsatāya 2 cha.Ma., i evaṃ hi te @3 cha.Ma., i. giddhamānasā

--------------------------------------------------------------------------------------------- page121.

Hutvā khādiṃsu. Na "tuyhaṃ bhāgo mayhaṃ bhāgo tava putto mama putto"ti aññamaññaṃ atimaññiṃsu. Samaggā pana sammodamānā hutvā khādiṃsu. Imaṃ nesaṃ evarūpaṃ vicchandarāgādiparibhogaṃ sampassamāno satthā bhikkhusaṃghampi taṃ kāraṇaṃ anujānāpento taṃ kiṃ maññatha bhikkhave, api nu te davāya vā āhāraṃ āhareyyuntiādimāha. Tattha davāya vātiādīni visuddhimagge 1- vitthāritāneva. Kantārassāti nitthiṇṇāvasesassa 2- kantārassa. Evameva khoti navannaṃ pāṭikulyānaṃ vasena evampi puttamaṃsasadiso 3- katvā daṭṭhabboti attho. Katamesaṃ navannaṃ? gamanapāṭikulyatādīnaṃ. Gamanapāṭikulyataṃ paccavekkhantopi hi kabaḷiṅkārāhāraṃ pariggaṇhāti, pariyesanapāṭikulyataṃ paccavekkhantopi, paribhoganidhānaāsayaparipakkāparipakkasammakkhananissandapāṭikulyataṃ paccavekkhantopi. Tāni panetāni gamanapāṭikulyatādīni visuddhimagge 4- āhārapāṭikulyatāniddese vitthāritāneva. Iti imesaṃ navannaṃ pāṭikulyānaṃ vasena puttamaṃsūpamameva katvā āhāro paribhuñjitabbo. Yathā te jāyapatikā pāṭikulyaṃ piyaputtamaṃsaṃ khādantā na sārattā bhijjamānasā 5- hutvā khādiṃsu, majjhattabhāveyeva pana 6- nicchandarāgaparibhoge ṭhitā khādiṃsu, evaṃ nicchandarāgaparibhogaṃ katvā paribhuñjitabbo. Yathā ca te na aṭṭhinahārucammanissitaṃ apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattameva pana khādiṃsu, evaṃ sukkhabhattathaddhabyañjanādīni 7- piṭṭhihatthena apakkhipitvā 8- vaṭṭakena viya kukkuṭena viya ca odhiṃ adassetvā tato tato sappimaṃsādisaṃsaṭṭhavarabhojanaṃyeva vicinitvā abhuñjantena sīhena viya sapadānaṃ paribhuñjitabbo. @Footnote: 1 visuddhi. 1/39 2 cha.Ma. nittiṇṇā....., i. nittharaṃ avasesassa @3 cha.Ma., i. vasena piyaputtasadiso 4 visuddhi. 2/155 @5 cha.Ma., i. giddhamānasā 6 cha.Ma. ayaṃ saddo na dissati @7 Sī. sukkhabhattabaddhabyañjanādīni, cha.Ma. sukkhabhattamandabyañjanādīni @8 cha. apaṭikkhipitvā

--------------------------------------------------------------------------------------------- page122.

Yathā ca te na yāvadatthaṃ kaṇṭhappamāṇaṃ khādiṃsu, thokaṃ thokaṃ pana ekekadivasaṃ yāpanamattameva khādiṃsu, evameva āhārahatthakādibrāhmaṇānaṃ aññatarena viya yāvadatthaṃ udarāvadehakaṃ abhuñjantena catunnaṃ pañcannaṃ vā ālopānaṃ okāsaṃ ṭhapetvāva dhammasenāpati 1- viya paribhuñjitabbo. Thero kira 2- pañcacattāḷīsa vassāni tiṭṭhamāno "pacchābhatte ambiluggārasamuṭṭhāpakaṃ katvā ekadivasampi āhāraṃ na āhāresin"ti vatvā sīhanādaṃ nadanto imaṃ gāthamāha:- "cattāro pañca ālope abhutvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 3- Yathā ca te na aññamaññaṃ maccharāyantā khādiṃsu, vigatamalamaccherena pana parisuddheneva cetasā khādiṃsu, evameva piṇḍapātaṃ labhitvā amaccharāyitvā "imaṃ sabbaṃ gaṇhantassa sabbaṃ dassāmi, upaḍḍhaṃ gaṇhantassa upaḍḍhaṃ, sace gahitāvaseso bhavissati, attanā paribhuñkhissāmī"ti sāraṇīyadhamme ṭhiteneva paribhuñjitabbo. Yathā ca te na "aññaṃ kiñci mayaṃ migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmā"ti sammuḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu, evameva piṇḍapātaṃ labhitvā "ahaṃ khādāmi bhuñjāmī"ti attūpaladdhisammohaṃ anuppādetvā "kabaḷiṅkārāhāro na jānāti `ahaṃ cātummahābhūtikakāyaṃ vaḍḍhemī'ti, kāyopi na jānāti `kabaḷiṅkārāhāro maṃ vaḍḍhetī"ti, evaṃ sammohaṃ pahāya paribhuñjitabbo. Satisampajaññavasenāpi cesa asammuḷheneva hutvā paribhuñjitabbo. Yathā ca te na "aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā"ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattā hutvā khādiṃsu, evameva paṇītabhojanaṃ laddhā "aho vatāhaṃ svepi punadivasepi evarūpaṃ labheyyaṃ" , lūkhaṃ vā pana laddhā @Footnote: 1 cha.Ma., i. dhammasenāpatinā 2 cha.Ma., i. so kira 3 khu.thera. 26/983/395

--------------------------------------------------------------------------------------------- page123.

"hiyyo viya me ajja paṇītabhojanaṃ na laddhan"ti patthanaṃ vā anusocanaṃ vā akatvā nittaṇhena:- "atītaṃ nānusocāmi na jappāmināgataṃ 1- paccuppannena yāpemi tena vaṇṇo pasīdatī"ti 2- imaṃ ovādaṃ anussarantena "paccuppanneneva yāpessāmī"ti paribhuñjitabbo. Yathā ca te na "ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma loṇambilādīhi yojetvā khādissāmā"ti sannidhiṃ akaṃsu, kantārapariyosāne pana "pure mahājano passatī"ti bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsu, evameva:- "annānamatho pānānaṃ khādanīyānaṃ athopi vatthānaṃ laddhā na sannidhiṃ kayirā na ca parittase tāni alabhamāno"ti 3- imaṃ ovādaṃ anussarantena catūsu paccayesu yaṃ yaṃ labhati, tato tato attano yāpanamattaṃ gahetvā sesaṃ sabrahmacārīnaṃ vissajjetvā sannidhiṃ parivajjantena paribhuñjitabbo. Yathā ca te na "koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī"ti mānaṃ vā dappaṃ vā akaṃsu, nīhatamānā pana nīhatadappā hutvā khādiṃsu, evameva paṇītabhojanaṃ labhitvā "ahamasmi lābhī cīvarapiṇḍapātādīnan"ti na māno vā dappo vā kātabbo. "nāyaṃ pabbajjā cīvarādihetu, arahattahetu panāyaṃ pabbajjā"ti paccavekkhitvā nīhatamānadappeneva paribhuñjitabbo. Yathā ca te "kiṃ iminā aloṇena anambilena adhūpitena duggandhenā"ti hīḷetvā na khādiṃsu, hīḷanaṃ pana vītivattā hutvā khādiṃsu, evameva piṇḍapātaṃ labhitvā "kiṃ iminā asukkena bhattasadisena 4- lūkhena nīrasena, suvānadoṇiyaṃ 5- taṃ pakkhipathā"ti evaṃ piṇḍapātaṃ vā "ko imaṃ bhuñjissati, kākasunakhādīnaṃ dehī"ti evaṃ dāyakaṃ vā ahīḷentena:- @Footnote: 1 Sī., i. nappajappāmanāgataṃ 2 khu.jā. 28/435/162 (syā) 3 khu.su. 25/931/516 @4 cha.Ma. assagonabhattasadisena 5 i. supāṇadoṇiyaṃ

--------------------------------------------------------------------------------------------- page124.

"sa pattapāṇi caranto 1- amūgo mūgasammato appaṃ dānaṃ na hīḷeyya dātāraṃ nāvajāniyā"ti 2- imaṃ ovādaṃ anussarantena paribhuñjitabbo. Yathā ca te na "tuyhaṃ bhāgo, mayhaṃ bhāgo, tava putto, mama putto"ti aññamaññaṃ atimaññiṃsu, samaggā pana sammodamānā hutvā khādiṃsu, evameva piṇḍapātaṃ labhitvā yathā ekacce "ko tumhādisānaṃ dassati nikkāraṇā ummāresu pakkhalantā āhiṇḍatha, 3- vijātamātāpi te dātabbaṃ na maññati, mayaṃ pana gatagataṭṭhāne paṇītāni cīvarādīni labhāmā"ti sīlavante sabrahmacārī atimaññanti, yaṃ sandhāya vuttaṃ:- "so tena lābhasakkārasilokena abhibhūto pariyādiṇṇacitto aññe pesale bhikkhū atimaññati. Taṃ hi tassa bhikkhave moghapurisassa hoti dīgharattaṃ ahitāya dukkhāyā"ti. 4- Evaṃ kañci anatimaññitvā sabbehi sabrahmacārīhi saddhiṃ samaggena sammodamānena hutvā paribhuñjitabbaṃ. Pariññāteti ñātapariññā tīraṇapariññā pahānapariññāti imāhi tīhi pariññāhi pariññāte. Kathaṃ? idha bhikkhu "kabaḷiṅkārāhāro nāma ayaṃ savatthukavasena ojaṭṭhamakarūpaṃ hoti, ojaṭṭhamakarūpaṃ kattha paṭihaññati? jivhāpasāde, jivhāpasādo kiṃnissito? catumahābhūtanissito. Iti ojaṭṭhamakaṃ jivhāpasādo tassa paccayāni mahābhūtānīti ime dhammā rūpakkhandho nāma, taṃ pariggaṇhato uppannā phassapañcamakā dhammā cattāro arūpakkhandhā. Iti sabbepime pañcakkhandhā saṅkhepato nāmarūpamattaṃ hotī"ti pajānāti. So te dhamme sarasalakkhaṇato vavatthapetvā tesaṃ paccayaṃ pariyesanto anulomaṃ 5- paṭiccasamuppādaṃ passati. Ettāvatānena kabaḷiṅkārāhāramukhena sappaccayassa nāmarūpassa @Footnote: 1 cha.Ma. vicaranto 2 khu.su. 25/719/474 3 cha.Ma. pakkhalantānaṃ āhiṇḍantānaṃ @4 saṃ.ni. 16/161/219 5 cha. anulomapaṭilomaṃ

--------------------------------------------------------------------------------------------- page125.

Yāthāvato diṭṭhattā kabaḷiṅkārāhāro ñātapariññāya pariññātova hoti. So tadeva sappaccayaṃ nāmarūpaṃ aniccaṃ dukkhaṃ anattāti tīṇi lakkhaṇāni āropetvā sattannaṃ anupassanānaṃ vasena sammasati. Ettāvatānena so tilakkhaṇapaṭivedhasammasanañāṇasaṅkhātāya tīraṇapariññāya pariññāto hoti. Tasmiṃyeva pana 1- nāmarūpe chandarāgāvakaḍḍhanena anāgāmimaggena parijānatā pahānapariññāya pariññāto hotīti. Pañcakāmaguṇikoti pañcakāmaguṇasambhavo rāgo pariññāto hoti. Ettha pana tisso pariññā ekapariññā sabbapariññā mūlapariññāti. Katamā ekapariññā? yo bhikkhu jivhādvāre ekarasataṇhaṃ parijānāti, tena pañcakāmaguṇiko rāgo pariññātova hotīti. Kasmā? tassāyeva tattha uppajjanato. Sāyeva hi taṇhā cakkhudvāre uppannā rūparāgo nāma hoti, sotadvārādīsu uppannā saddarāgādayo. Iti yathā ekasseva corassa pañca magge hanato ekasmiṃ magge gahetvā sīse chinne pañcapi maggā khemā honti, evaṃ jivhādvāre rasataṇhāya pariññātāya pañcakāmaguṇiko rāgo pariññāto hotīti ayaṃ ekapariññā nāma. Katamā sabbapariññā? patte pakkhittapiṇḍapātasmiṃ hi ekasmiṃyeva Pañcakāmaguṇikarāgo labbhati. Kathaṃ? parisuddhaṃ tāvassa vaṇṇaṃ olokayato rūparāgo Hoti, uṇhe sappimhi tattha āsiñcante paṭapaṭāti saddo uṭṭhahati, tathārūpaṃ khādanīyaṃ vā khādantassa murumurādisaddo 2- uppajjati, taṃ assādayato saddarāgo. Jīrakādisambhāragandhaṃ 3- assādentassa gandharāgo, sādhurasavasena rasarāgo. Mudubhojanaṃ phassavantanti assādayato phoṭṭhabbarāgo. Iti imasmiṃ āhāre satisampajaññena pariggahetvā nicchandarāgaparibhogena paribhutte sabbopi so pariññāto hotīti ayaṃ sabbapariññā nāma. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma., i. murumurūti saddo 3 cha.Ma. jīrakādivasagandhaṃ

--------------------------------------------------------------------------------------------- page126.

Katamā mūlapariññā? pañcakāmaguṇikarāgassa hi kabaḷiṅkārāhāro mūlaṃ. Kasmā? tasmiṃ sati tassuppattito. Brāhmaṇatissabhaye kira dvādasa vassāni jāyapatikānaṃ upanijjhānacittannāma nāhosi. Kasmā? āhāramandatāya. Bhaye pana vūpasante yojanasatiko tāmbapaṇṇidīpo dārakānaṃ jātamaṅgalehi ekamaṅgalo ahosi. Iti mūlabhūte āhāre pariññāte pañcakāmaguṇiko rāgo pariññātova hotīti ayaṃ mūlapariññā nāma. Natthi naṃ saññojananti tena rāgena saddhiṃ pahānekaṭṭhatāya pahīnattā natthi. Evamayaṃ desanā yāva anāgāmimaggā kathitā. "ettakena pana mā vosānaṃ āpajjiṃsū"ti etesaṃyeva rūpādīnaṃ vasena pañcasu khandhesu vipassanaṃ vaḍḍhetvā yāva arahattā kathetuṃ vaṭṭatīti. Paṭhamāhāro niṭṭhito. Dutiye niccammāti khurato paṭṭhāya yāva siṅgamūlā sakalasarīrato uddālitacammā kiṃsukarāsivaṇṇā. Kasmā pana aññaṃ hatthiassagoṇādiopammaṃ agahetvā niccammagāvūpamā gahitāti? titikkhituṃ asamatthabhāvadīpanatthaṃ. Mātugāmo hi uppannaṃ dukkhavedanaṃ titikkhituṃ adhivāsetuṃ na sakkoti, evameva phassāhāro abalo dubbaloti dassanatthaṃ sadisameva upamaṃ āhari. Kuḍḍanti silākuḍḍādīnaṃ aññataraṃ. Kuḍḍanissitā pāṇā nāma uṇṇānābhisarabūmūsikādayo. Rukkhanissitāti uccāliṅgapāṇakādayo. Udakanissitāti macchasuṃsumārādayo. Akāsanissitāti ḍaṃsamakasakākakulalādayo. Khādeyyunti luñcitvā khādeyyuṃ. Sā tasmiṃ tasmiṃ ṭhāne taṃtaṃṭhānasannissayamūlakaṃ pāṇakhādanabhayaṃ sampassamānā neva attano sakkārasammānaṃ, na piṭṭhiparikammasarīrasambāhanauṇhodakāni icchati, evameva bhikkhu phassāhāramūlakaṃ kilesapāṇakakhādanabhayaṃ sampassamāno tebhūmikaphassena anatthiko hoti. Phasse bhikkhave āhāre pariññāteti tīhi pariññāhi pariññāte. Idhāpi tisso pariññā. Tattha "phasso saṅkhārakkhandho, taṃsampayuttā vedanā

--------------------------------------------------------------------------------------------- page127.

Vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇāni rūpakkhandho"ti evaṃ sappaccayassa nāmarūpassa yāthāvasarasadassanaṃ 1- ñātapariññā. Tattheva tilakkhaṇaṃ āropetvā sattannaṃ anupassanānaṃ vasena aniccādito tulanaṃ tīraṇapariññā. Tasmiṃyeva pana nāmarūpe chandarāganikkaḍḍhano arahattamaggo pahānapariññā. Tisso vedanāti evaṃ phassāhāre tīhi pariññāhi pariññāte tisso vedanā pariññātāva honti tammūlakattā taṃsampayuttattā ca. Iti phassāhāravasena desanā yāva arahattā kathitā. Dutiyāhāro. Tatiye aṅgārakāsūti aṅgārānaṃ kāsu. Kāsūti rāsipi vuccati āvāṭopi. "aṅgārakāsuṃ apare thunanti 2- narā rudantā paridaḍḍhagattā bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathī"ti 3- ettha rāsi "kāsū"ti vutto. "kiṃ nu santaramānova kāsuṃ khaṇasi sārathī"ti 4- ettha āvāṭo. Idhāpi ayameva adhippeto. Sādhikaporisāti atirekaporisā pañcaratanappamāṇā. Vītacchikānaṃ vītadhūmānanti etenassa mahāpariḷāhataṃ dassesi. Jālāya vā hi dhūme vā sati vāto samuṭṭhāti, pariḷāho mahā na hoti, tadabhāve vātābhāvato pariḷāho mahā hoti. Ārakāvassāti dūreyeva bhaveyya. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- aṅgārakāsu viya hi tebhūmikavaṭṭaṃ daṭṭhabbaṃ. Jīvitukāmo puriso viya vaṭṭanissito bālaputhujjano. Dve balavanto purisā viya kusalākusalakammaṃ. Tesaṃ taṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuṃ @Footnote: 1 cha.Ma. yāthāvato dassanaṃ 2 Ma. punanti, cha. phuṇanti @3 khu.jā. 28/546/203 (syā) 4 khu.jā. 28/396/153 (syā)

--------------------------------------------------------------------------------------------- page128.

Upakaḍḍhanakālo viya puthujjanassa kammāyūhanakālo. Kammañhi āyūhiyamānameva paṭisandhiṃ ākaḍḍhati nāma. Aṅgārakāsunidānaṃ dukkhaṃ viya kammanidānaṃ vaṭṭadukkhaṃ veditabbaṃ. Pariññāteti tīhi pariññāhi pariññāte. Pariññāyojanā panettha phasse vuttanayeneva veditabbā. Tisso taṇhāti kāmataṇhā bhavataṇhā vibhavataṇhāti imā pariññātāva honti. Kasmā? taṇhāmūlakattā manosañcetanāya. Na hi hetumhi appahīne phalaṃ pahīyati. Iti manosañcetanāhāravasenapi yāva arahattā desanā kathitā. Tatiyāhāro. Catutthe āgucārinti pāpacāriṃ dosakārakaṃ. Kathaṃ so purisoti so puriso kathaṃbhūto, kiṃ yāpeti na yāpetīti pucchati. Tatheva deva jīvatīti yathā pubbe, idānipi tatheva jīvati. Evameva khoti idhāpi idaṃ opammasaṃsandanaṃ:- rājā viya hi kammaṃ daṭṭhabbaṃ, āgucārī puriso viya vaṭṭasannissito bālaputhujjano, tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, āgucāriṃ purisaṃ "tīhi sattisatehi hanathā"ti raññā āṇattakālo viya kammaraññā vaṭṭasannissitaputhujjanaṃ gahetvā paṭisandhiyaṃ khipanakālo. 1- Tattha kiñcāpi tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, sattīsu pana dukkhaṃ natthi, sattīhi pahaṭavaṇamukhamūlaṃ 2- dukkhaṃ, evameva paṭisandhiyampi dukkhaṃ natthi, dinnāya pana paṭisandhiyā pavatte vipākadukkhaṃ sattīhi pahaṭavaṇamukhamūladukkhaṃ 3- viya hoti. Pariññāteti tīheva pariññāhi pariññāte. Idhāpi pariññāyojanā phassāhāre vuttanayeneva veditabbā. Nāmarūpanti viññāṇapaccayā nāmarūpaṃ. @Footnote: 1 cha.Ma., i. pakkhipanakālo 2 cha.Ma., i. pahatavaṇamūlakaṃ 3 cha.Ma. sattipahaṭavaṇamūlakaṃ dukkhaṃ

--------------------------------------------------------------------------------------------- page129.

Viññāṇasmiṃ hi pariññāte taṃ pariññātameva hoti taṃmūlakattā sahuppannattā ca. Iti viññāṇāhāravasenapi yāva arahattā desanā kathitāti. Catutthāhāro. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 116-129. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2582&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2582&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=240              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2620              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2386              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2386              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]