ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        10. Nidānasuttavaṇṇanā
    [60] Dasame kurūsu viharatīti kurūti evaṃ bahuvacanavasena laddhavohāre
janapade viharati. Kammāsadhammaṃ 4- nāma kurūnaṃ nigamoti evaṃnāmako kurūnaṃ nigamo,
@Footnote: 1 Sī. palisattheyya, cha.Ma. palimajjeyya   2 Ma.... cuṇṇamayamadhurapaṃsuṃ
@3 Sī. mūlapalisatthanādīni               4 Ma. kammāsadammaṃ

--------------------------------------------------------------------------------------------- page98.

Taṃ gocaragāmaṃ katvāti attho. Āyasmāti piyavacanametaṃ garuvacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekamantaṃ nisīdīti cha nisajjadose vajjento 1- dakkhiṇajāṇumaṇḍalassa abhimukhaṭṭhāne chabbaṇṇānaṃ buddharaṃsīnaṃ anto pavilitvā pasannalākhārasaṃ vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattakambalavitānamajjhaṃ 2- pavisanto viya dhammakaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ "ekamantaṃ nisīdī"ti. Kāya pana velāya kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti? Sāyaṇhavelāya paccayākārapañhapucchanakāraṇena. Taṃdivasaṃ kira ayamāyasmā kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakena hatthapāde sītalaṃ katvā pallaṅkaṃ ābhujitvā nisinno sotāpattiphalasamāpattiṃ samāpajjitvā. Atha paricchinnakālavasena samāpattito vuṭṭhāya paccayākāre ñāṇaṃ otāresi. So "avijjāpaccayā saṅkhārā"ti ādito paṭṭhāya antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya ubho ante pāpento tikkhattuṃ dvādasapadapaccayākāraṃ sammasi. Tassevaṃ sammasantassa paccayākāro vibhūto hutvā uttānako 3- viya upaṭṭhāsi. Tato cintesi "ayaṃ paccayākāro sabbabuddhehi gambhīro ceva gambhīrābhāso cāti kathito, mayhaṃ kho pana padesañāṇe ṭhitassa sāvakassa sato uttāno viya vibhūto pākaṭo hutvā upaṭṭhāsi, 4- mayhaṃyeva nu kho esa uttānako viya upaṭṭhāti, udāhu aññesampīti @Footnote: 1 cha.Ma.,i. vivajjento 2 Sī. rattuppalavitānamajjhaṃ, su.vi. 2/95/81 @3 cha.Ma.,i. uttānakuttānako 4 cha.Ma. upaṭṭhāti

--------------------------------------------------------------------------------------------- page99.

Attano upaṭṭhānakāraṇaṃ satthu ārocessāmī"ti nisīdanaṭṭhānato 1- uṭṭhāya cammakhaṇḍaṃ papphoṭetvā ādāya sāyaṇhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ "sāyaṇhavelāya paccayākārapañhaṃ pucchanakāraṇena upasaṅkamanto"ti. Yāvagambhīroti ettha yāvasaddo pamāṇātikkame. Atikkamma pamāṇaṃ gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati, dissatīti attho. Ekaṃ hi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇarasavasena kāḷavaṇṇaṃ purāṇaudakaṃ viya. Taṃ hi jāṇuppamāṇampi sataporisaṃ viya dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇigaṅgāya 2- vippasannaṃ udakaṃ viya. Taṃ hi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti cāṭīādīsu 3- udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭicca samuppāde panetaṃ natthi. Ayaṃ hi gambhīro 4- gambhīrāvabhāso cāti ekameva nāmaṃ labhati. Evarūpo samānopi atha capana me uttānakuttānako viya khāyati, tadidaṃ acchariyaṃ bhante, abbhūtaṃ bhanteti evaṃ attato vimhayaṃ pakāsento pañhaṃ pucchitvā tuṇhībhūto nisīdi. Bhagavā tassa vacanaṃ sutvā "ānando bhavaggaggahaṇāya hatthaṃ pasārento viya sineruṃ bhinditvā miñjaṃ nīharituṃ vāyamamāno viya vinā nāvāya mahāsamuddaṃ taritukāmo 5- viya paṭhaviṃ parivattetvā paṭhavojaṃ gahetuṃ vāyamamāno viya buddhavisayaṃ pañhaṃ attano attānuttānanti vadati, handassa gambhīrabhāvaṃ ācikkhāmī"ti cintetvā mā hevan"tiādimāha. Tattha mā hevanti hakāro nipātamattaṃ, evaṃ mā bhaṇīti attho. "mā hevan"ti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati @Footnote: 1 cha.Ma.,i. nisinnaṭṭhānato 2 cha.Ma.,i. maṇibhāsaṃ, su.vi. 2/95/83 @3 cha.Ma.,i. pāti..... 4 cha.Ma.,i. ca-saddo dissati 5 A. caritukāmo

--------------------------------------------------------------------------------------------- page100.

Apasādentopi. Tattha ussādentopīti ānanda tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva cesa gambhīrāvabhāso ca. Tattha catasso upamā vadanti:- cha māse subhojanarasaphuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ. So "kiṃ etan"ti āha. Mallapāsāṇoti. Āharatha nanti. "ukkhipituṃ na sakkomā"ti vutte sayaṃ katvā 1- "kuhiṃ imassa bhāriyaṭṭhānan"ti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi. Tattha mallassa mallapāsāṇo lahukoti na aññesampi lahukoti vattabbo. Cha māse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando. Yathā mallassa mahābalatāya mallapāsāṇo lahuko. Evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttānoti vattabbo, so aññesaṃ uttānoti na vattabbo. Mahāsamudde ca 2- timi nāma mahāmaccho dviynosatiko, timiṅgalo tiyojanasatiko, timi kira rapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa dakkhiṇakaṇṇaṃ cālentassa pañcaynosate padese udakaṃ calati, tathā vāmakaṇṇaṃ, tathā naṅguṭṭhaṃ, tathā sīsaṃ, dve pana kaṇṇe cāletvā naṅguṭṭhena paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate ṭhāne bhājane @Footnote: 1 cha.Ma.,i. sayaṃ gantvā 2 Sī.,i. mahāsamudde ca satta mahāmacchā honti

--------------------------------------------------------------------------------------------- page101.

Pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati. Tijonasatamatte 1- padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya "ayaṃ mahāsamuddo gambhīroti 2- vadanti, kutassa gambhīratā, mayaṃ piṭṭhicchādanamattampi 3- udakaṃ na labhāmā"ti. Tattha kāyupapannassa timirapiṅgalassa mahāsamuddo uttānoti aññesaṃ 4- khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Supaṇṇarājā ca diyaḍḍhayojanasatiko hoti, tassa dakkhiṇapakkho paññāsayojaniko hoti, tathā vāmapakkho, piñchavaṭṭi ca saṭṭhiyojanikā, 5- gīvā tiṃsayojanikā, 5- mukhaṃ navayojanaṃ, pādā dvādasayojanikā, tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya "ayaṃ ākāso anantoti 6- vadanti, kutassa anantatā, mayaṃ pakkhavātappasāraṇokāsampi 7- na labhāmā"ti. Tattha kāyupapannassa supaṇṇarañño ākāso parittoti aññesaṃ 8- khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Rāhuasurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca sattāni honti, tassa dvinnaṃ bāhānaṃ antaraṃ 9- dvādasayojanasatikaṃ, bahalattena chayojanasatikaṃ, hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ, ekekaṅgulipabbaṃ 10- paññāsaynoṃ, tathā bhamukantaraṃ, nalātaṃ tiyojanasatikaṃ, sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ @Footnote: 1 cha.Ma.,i. yojanasatamatte, su.vi. 2/95/84 2 Sī. gambhīro gambhīroti @3 cha.Ma.,i. piṭṭhimattacchādanampi 4 cha.Ma.,i. aññesañca 5 Sī. tiyojanikā @6 Sī. ananto anantoti 7 Sī. pakkhavātappaharaṇokāsaṃpi, cha.Ma. pakkhavātappattharaṇokāsaṃpi @8 cha.Ma.,i. aññesañca 9 cha.Ma.,i. antare 10 cha.Ma.,i. ekaṅgulipabbaṃ

--------------------------------------------------------------------------------------------- page102.

Jāṇuppamāṇaṃ hoti. So evaṃ vadeyya "ayaṃ mahāsamuddo gambhīroti vadanti, kutassa gambhīratā, mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā"ti. Tattha kāyupapannassa rāhuno mahāsamuddo uttānoti aññesaṃ 1- uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā mā hevaṃ ānanda avacāti 2- āha. Therassa hi catūhi kāraṇehi gambhīropi 3- paṭiccasamuppādo uttānoti upaṭṭhāsi. Katamehi catūhi? pubbūpanissayasampattiyā titthavāsena sotāpannatāya bahussutabhāvenāti. Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā, sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyutto anukkamena sabbaññutaṃ patvā "anekajātisaṃsāran"ti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā "paṭhaviyaṃ pādaṃ ṭhapessāmī"ti pādaṃ abhinīhari. Atha paṭhaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇā reṇu ahosi. Satthā pana ubbedhato aṭṭhapaññāsahattho ahosi, tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ, nalātaṃ pañcahatthaṃ, hatthapādā ekādasahatthā. @Footnote: 1 cha.Ma.,i. aññesañca 2 cha.Ma. ānandāti @3 cha.Ma.,i. pisaddo na dissati

--------------------------------------------------------------------------------------------- page103.

Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇā reṇu uṭṭhāya aṭṭhapaññāsahatthaṃ padesaṃ uggantvā okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇaṃ. Tadupādāya bhagavā "padumuttaro"tveva paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ, amitā ca asamā ca dve aggasāvikā, sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati. Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsaynosate bhogaṃ adāsi, so kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito. Sumano rañño sāsanaṃ pesesi. Rājā "tvaṃ mayā tāta kasmā ṭhapito"ti paṭipesesi. So core vūpasametvā "upasanto deva janapado"ti rañño pesesi. Rājā tuṭṭho "sīghaṃ mama putto āgacchatū"ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi "mayhaṃ pitā tuṭṭho sace me varaṃ deti, kiṃ gaṇhāmī"ti. Atha naṃ ekacce "hatthiṃ gaṇhatha, assaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā"ti āhaṃsu. Apare "tumhe paṭhavissarassa puttā, na tumhākaṃ dhanaṃ dullabhaṃ, laddhantametaṃ 1- sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ, tasmā deve varaṃ dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā"ti. So tumhe mayhaṃ kalyāṇamittā nāma, mametaṃ cittaṃ atthi, 2- tumhehi pana uppāditaṃ, evaṃ karissāmī"ti gantvā pitaraṃ vanditvā pitarā āliṅgetvā matthake cumbitvā "varante putta dammī"ti vutte "icchāmahaṃ mahārāja bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, imaṃ me varaṃ dehī"ti āha. @Footnote: 1 cha.Ma.,i. laddhampi cetaṃ 2 cha.Ma. mametaṃ cittaṃ natthi, i. na mametaṃ cittaṃ atthi

--------------------------------------------------------------------------------------------- page104.

Na sakkā tāta, aññaṃ varehīti. Deva khattiyānaṃ nāma dve kathā natthi, etameva varaṃ me dehi, na mamaññena atthoti. Tāta buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnepi 1- kiṃ bhavissatīti. "sādhu deva ahaṃ bhagavato cittaṃ jānissāmī"ti vihāraṃ gato. Tena ca samayena bhattakiccaṃ niṭṭhāpetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So paṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te taṃ āhaṃsu "rājaputta kasmā āgatosī"ti. Bhagavantaṃ dassanāya, dassetha me bhagavantanti. "na mayaṃ rājaputta icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmā"ti. Ko pana bhante labhatīti. Sumanatthero nāma rājaputtāti. So "kuhiṃ bhante thero"ti therassa nisinnaṭṭhānaṃ pucchitvā gantvā vantitvā "icchāmahaṃ bhante bhagavantaṃ passituṃ, dassetha me bhagavantan"ti āha. Thero "ehi rājaputtā"ti taṃ gahetvā gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ āruhi. Atha naṃ bhagavā "sumana kasmā āgatosī"ti āha. Rājaputto bhante bhagavantaṃ dassanāya āgatoti. Tenahi bhikkhu āsanaṃ paññāpehīti. Thero āsanaṃ paññāpesi. Nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi "kadā āgatosi rājaputtā"ti. Bhante tumhesu gandhakuṭiṃ paviṭṭhesu, bhikkhū pana "mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ na labhāmā"ti maṃ therassa santikaṃ pāhesuṃ, thero pana ekavacaneneva dassesi, thero bhante tumhākaṃ sāsane vallabho maññeti. Āma rājakumāra vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante buddhānaṃ sāsane kiṃ katvā vallabho hotīti. Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kumārāti. Bhagavā ahaṃ 2- thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā "atthi nu kho gatena attho"ti 3- oloketvā "atthī"ti disvā @Footnote: 1 cha.Ma.,i. dinnampi 2 cha.Ma.,i. ahampi @3 tattha gatena, su.vi. 2/95/88

--------------------------------------------------------------------------------------------- page105.

Gāre kho rājakumāra tathāgatā abhiramantī"ti āha. Kumāro "aññātaṃ bhagavā, aññātaṃ sugatā"ti vatvā "ahaṃ bhante purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā"ti paṭiññaṃ gahetvā pitu santikaṃ gantvā "dinnā me deva bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā"ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ karonto 1- vīsayojanasataṃ addhānaṃ gato. Gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhaṇassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kīnitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kāretvā 2- pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi "niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā"ti. Rājā bhagavantaṃ bhojetvā "bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ 3- paccāsiṃsatī"ti. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu vasamāno agamāsi. Kumāro "satthā āgacchatī"ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno vihāraṃ pavesetvā:- "satasahassena me kītaṃ satasahassena māpitaṃ sobhaṇaṃ nāma uyyānaṃ paṭiggaṇha mahāmunī"ti vihāraṃ niyyādesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha:- "satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca nāma dhammagarunova, na āmisacakkhukā. 4- Tasmā ahaṃ imaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā"ti. @Footnote: 1 cha.Ma. kāretvā 2 cha.Ma. kārāpetvā @3 cha.Ma.,i. āgamanaṃ 4 cha.Ma. nāmisagarukā

--------------------------------------------------------------------------------------------- page106.

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā "ṭhāne 1- ekantavallabho esa thero, etasseva me 2- ṭhānantaraṃ patthetuṃ vaṭṭatī"ti cintetvā upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhusatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā "bhante yadetaṃ mahāmagge 3- yojanayojanavihārakārāpanato 4- paṭṭhāya puññaṃ kataṃ, tanneva sakkasampattiṃ, na mārabrahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthentena kataṃ. Tasmā ahampi bhagavā anāgate sumanatthero viya ekassa buddhassa upaṭṭhāko homī"ti pañcapatiṭṭhitena 5- vanditvā nipanno. Bhagavā "mahantaṃ kulaputtassa cittaṃ ijjhissati nu kho, no"ti 6- olokento "anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī"ti ñatvā:- "icchitaṃ patthitaṃ tuyhaṃ sabbameva 7- samijjhatu sabbe pūrentu saṅkappā cando paṇṇaraso yathā"ti āha. Kumāro sutvā "buddhā nāma advejjhakathā hontī"ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasīrājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni. @Footnote: 1 cha.Ma. imasmiṃ ṭhāne 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma.,i. mayā magge 4 cha.Ma.,i. yojanantarikavihārakārāpanato @5 cha.Ma.,i. pañcapatiṭṭhitena patitvā @6 Sī.,i. na nu khoti 7 si. khippameva

--------------------------------------------------------------------------------------------- page107.

Kappasatasahassaṃ pana dānaṃ dadamānova ca amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanassa sakyassa 1- gehe paṭisandhiṃ gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhamante 2- bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajantesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā 3- nacirasseva āyasmato puṇṇassa mantāniputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi. Evamesa āyasmā pubbūpanissayasampanno, tassimāya sampattiyā 4- gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi. Titthavāsoti pana garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti. So therassa ativiya parisuddho. Tenāpissāyaṃ gambhīropi uttānako viya upaṭṭhāsi. Sotāpannānañca nāma paccayākāro uttānako hutvā upaṭṭhāsi, ayaṃ panāyasmā 5- sotāpanno. Bahussutānaṃ catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānamaggo. Iti bāhusaccabhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi. Paṭiccasamuppādo catūhi gambhīratāhi gambhīro. Sā panassa gambhīratā visuddhimagge vitthāritāva. Sā sabbāpi 6- therassa uttānakā viya upaṭṭhāsi. Tena bhagavā āyasmantaṃ ānandaṃ ussādento mā hevantiādimāha. Ayaṃ hettha adhippāyo:- ānanda tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, tasmā "mayhampi 7- nu kho esa uttānako viya hutvā upaṭṭhāti, udāhu aññesampī"ti mā evaṃ avaca. @Footnote: 1 cha.Ma.,i. amitodanasakkassa 2 Sī.,i. nikkhante @3 Sī.,i. pabbajito 4 cha.Ma.,i. pubbūpanissayasampattiyā @5 cha.Ma. ayañca āyasmā 6 Sī.,i. so sabbopi @7 cha.Ma. mayhameva, i. mayheva

--------------------------------------------------------------------------------------------- page108.

Yaṃ pana vuttaṃ "apasādento"ti, tattha ayamādhipāyo:- ānanda "atha ca pana me uttānakuttānako viya khāyatī"ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi. Mayā ca 1- dinnanaye ṭhatvā sotāpattimaggaṃ paṭivijjhi. Ānanda idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghātetvā sakadāgāmiphalaṃ na sacchikarosi, teyeva anusahagate cattāro kilese samugghātetvā anāgāmiphalaṃ na sacchikarosi, rūparāgādīni pañca saṃynoāni, mānānusayaṃ bhavarāgānusayaṃ avijjānusayanti ime aṭṭha kilese samugaghātetvā arahattaṃ na sacchikarosi. Kasmā vā satasahassakappādhikaṃ ekaṃ asaṅkheyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramīñāṇaṃ na paṭivijjhasi, satasahassakappādhikāni dve asaṅkheyyāni pūritapāramino paccekabuddhā viya 2- paccekabodhiñāṇaṃ na paṭivijjhasi. 3- Yadi vā te sabbathāpi 4- esa uttānako hutvā upaṭṭhāti, atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkheyyāni pūritapāramino buddhā viya sabbaññutañāṇaṃ na sacchikarosi, kiṃ anatthikosi etehi visesādhigamehi, passa yāva ca te aparaddhaṃ, tvaṃ nāma sāvakapadesañāṇe ṭhito atigambhīraṃ paccayākāraṃ "uttānako viya me upaṭṭhātī"ti vadasi, tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti, tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti na yuttametaṃ. Nanu mayhaṃ ānanda imaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva kappasatasahassādhikāni cattāri asaṅkheyyāni atikkantāni. Paccayākārapaṭivijjhanatthāya ca pana me @Footnote: 1 cha. ayaṃ saddo na dissati 2 cha.Ma.,i. viya ca @3 Ma. na sacchikarosi 4 cha.Ma.,i. sabbathāva

--------------------------------------------------------------------------------------------- page109.

Adinnaṃ nāma dānaṃ natthi, apūritapāramī nāma natthi. "ajja paccayākāraṃ paṭivijjhissāmī"ti ca 1- pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpaṭhavī dvaṅtagulamattampi nākampi, tathā paṭhamayāme pubbenivāsaṃ majjhimayāme ca 1- dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye "avijjā saṅkhārānaṃ navahi ākarehi paccayo hotī"ti diṭṭhamattena 2- dasasahassalokadhātu ayadaṇḍena ākoṭitakaṃsatālo viya 3- viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya akampittha. 4- Evaṃ gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso ca, etassa ānanda dhammassa ananubodhā .pe. Nātivattati. 5- Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena ananubujjhanā. Appaṭivedhāti tīraṇapahānapariññāvasena appaṭivijjhanā. Tantākulajātāti tantaṃ viya ākulajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, "idaṃ aggaṃ idaṃ mūlan"ti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti, na sakkonti paccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Yathā pana ākulaṃ tantaṃ kañjikaṃ datvā kocchena pahataṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena guḷakajātā honti @Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati @2 cha.Ma. diṭṭhamatteyeva 3 cha.Ma., ākoṭitakaṃsathālo @4 cha.Ma. pakampittha 5 cha.Ma.,i. nātivattatīti

--------------------------------------------------------------------------------------------- page110.

Gaṇṭhibaddhā. Ye hi keci diṭṭhiyo nissitā, 1- sabbe te paccayaṃ ujuṃ kātuṃ asakkontāyeva. Guḷīgaṇṭhikajātāti 2- guḷīgaṇṭhikaṃ 3- vuccati pesakārakañjiyasuttaṃ. Guḷā 3- nāma sakuṇikā, tassā kuḷāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ mūlena vā mūlaṃ mānetuṃ dukkaranti purimanayeneva yojetabbaṃ. Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ 4- viya ca bhūtā tādisā jātā. Yathā hi tāni tiṇāni koṭṭetvā katarajju chinnakāle 5- katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ "idaṃ aggaṃ, idaṃ mūlan"ti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkarampi, 6- paccattapurisakāre 7- ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi, evamayaṃ pajā paccayaṃ ujuṃ kātuṃ asakkontī diṭṭhigatavasena guḷīgaṇṭhikajātā 8- hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Tattha apāyoti nirayatiracchānayonipittivisayaasurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato "apāyo"ti vuccanti, 9- tathā dukkhassa gatibhāvato duggati, sukhasamussayato vinipatitattā vinipāto. Itaro pana:- khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā saṃsāroti pavuccati. Taṃ sabbampi nātivattati nātikkamati, athakho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamānā tīsu bhavesu catūsu yonīsu @Footnote: 1 cha.Ma.,A. sannissitā 2 Sī. guḷāgaṇṭhikajātā, cha.Ma. kulāgaṇṭhikajātāti @3 cha.Ma. kulā 4 Sī. babbajatiṇaṃ @5 cha.Ma.,i....jiṇṇakāle 6 cha.Ma.,i. pi-saddo na dissati @7 cha.Ma.,i. tampi paccatta.... @8 cha.Ma.,i. gaṇṭhikajātā 9 cha.Ma. vuccati

--------------------------------------------------------------------------------------------- page111.

Pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātukkhittā 1- nāvā viya yante yuttagoṇo viya ca paribbhamatiyeva. Iti sabbametaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āha. Sesamettha vuttanayamevāti. Dasamaṃ. Dukkhavaggo chaṭṭho. ------------


             The Pali Atthakatha in Roman Book 12 page 97-111. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2162&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2162&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2468              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2234              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2234              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]