ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        4. Mahāsālasuttavaṇṇanā
       [200] Catutthe lūkho lūkhapāpuraṇoti 2- jiṇṇo jiṇṇapāpuraṇo. 3- Upasaṅkamīti
kasmā upasaṅkami? tassa kira ghare aṭṭhasatahassasadhanaṃ ahosi. So catunnaṃ
puttānaṃ āvāhaṃ katvā cattāri satahassāni adāsi. Athassa brāhmaṇiyā kālakatāya
puttā sammantayiṃsu "sace aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ
vasena kulaṃ bhijjissati. Handa naṃ mayaṃ saṅgaṇhāmā"ti. Te cattāropi paṇītehi
ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā saṅgaṇhitvā
ekadivasaṃ divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ
gharāvāse ādīnavaṃ vatvā "mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma,
sesadhanampi no dethā"ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ
satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ
cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi.
       Atha naṃ ekadivasaṃ nhātvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā
evamāha "kintayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnamatthi, nanu
@Footnote: 1 cha.Ma. tāvatakeneva    2 cha.Ma. lūkhapāvuraṇoti     3 cha.Ma....pāvuraṇo

--------------------------------------------------------------------------------------------- page248.

Sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī"ti. So "vinassa 1- vasalī"ti. Kujjhitvā aññassa gharaṃ agamāsi, tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharepi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānaṃ accayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhācārato 2- āgamma pīṭhakāya nipanno niddaṃ okkamitvā vuṭṭhāya nisinno attānaṃ oloketvā puttesu patiṭṭhaṃ apassanto cintesi "samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitun"ti nivāsanapārupanaṃ 3- saṇṭhapetvā bhikkhābhājanamādāya yena bhagavā tenupasaṅkami. Dārehi saṃpuccha gharā nikkhāmentīti sabbaṃ mama santakaṃ gahetvā mayhaṃ niddhanabhāvaṃ ñatvā attano bhariyāhi saddhiṃ mantayitvā maṃ gharā nikkaḍḍhanti. 4- Nandissanti nandijāto tuṭṭho pamodito ahosiṃ. bhavamicchisanti vuḍḍhiṃ patthayiṃ. Sāva vārenti sūkaranti yathā sunakhā vaggavaggā hutvā bhussantā bhussantā 5- sūkaraṃ vārenti, punappunaṃ mahāravaṃ ravāpenti, evaṃ dārehi saddhiṃ maṃ bahuṃ vatvā viravantaṃ palāpentīti 6- attho. Asantāti asappurisā. Jammāti lāmakā. Bhāsareti bhāsanti. Puttarūpenāti puttavesena. Vayogatanti tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhitaṃ maṃ. Jahantīti pariccajanti. Nibbhogoti nipparibhogo. Khādanā apanīyatīti asso hi yāvadeva taruṇo hoti javasampanno, tāvassa nānārasaṃ khādanaṃ dadanti, jiṇṇaṃ nibbhogaṃ tato apanenti, antimavaye taṃ vattaṃ 7- na labhati, gāvīhi saddhiṃ aṭaviyaṃ sukkhatiṇāni khādanto carati. Yathā so asso, evaṃ jiṇṇakāle viluttasabbadhanattā nibbhogo mādisopi bālānaṃ pitā thero parāgāresu bhikkhati. @Footnote: 1 cha.Ma. nassa 2 Sī., Ma. bhikkhāya caranto 3 cha.Ma. nivāsanapāvuraṇaṃ @4 cha.Ma. nikkaḍḍhāpenti 5 Ma. bhassantā bhassantā 6 Sī., Ma. palāpesunti @7 Sī. vuttiṃ

--------------------------------------------------------------------------------------------- page249.

Yañceti nipāto. Idaṃ vuttaṃ hoti:- ye mama puttā anassavā appatissā avasavattino, tehi daṇḍova kira seyyo sundarataroti. Idānissa seyyabhāvaṃ dassetuṃ caṇḍampi goṇantiādi vuttaṃ. Pure hotīti aggato hoti, taṃ purato katvā gantuṃ sukhaṃ hotīti attho. Gādhamedhatīti udakaṃ otaraṇakāle gambhīre udake patiṭṭhaṃ labhati. Pariyāpuṇitvāti uggaṇhitvā vācuggatā katvā. Sannisinnesūti tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā brāhmaṇānaṃ majjhe mahārahe āsane nisinnesu. Abhāsīti "ayaṃ me kālo"ti sabhāmajjhaṃ 1- pavisitvā hatthaṃ ukkhipitvā "bho ahaṃ tumhākaṃ gāthā bhāsitukāmo, bhāsite suṇissathā"ti "bhāsa bhāsa 2- brāhmaṇa suṇomā"ti vutto ṭhitakova abhāsi. Tena ca samayena manussānaṃ vattaṃ hoti "yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo"ti. Tasmā te brāhmaṇaputtā pitu pādesu nipatitvā "jīvitaṃ no tāta dehī"ti yāciṃsu. So pituhadayassa puttānaṃ muduttā "mā me bho bālake vināsayittha, posissanti man"ti āha. Athassa putte manussā āhaṃsu "sace bho ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo"ti. Te bhītā gharaṃ netvā paṭijaggiṃsu. Taṃ dassetuṃ athakho naṃ brāhmaṇamahāsālantiādi vuttaṃ. Tattha netvāti pīṭhe 3- nisīdāpetvā sayaṃ ukkhipitvā nayiṃsu. Nhāpetvāti sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpesuṃ. Brāhmaṇiyopi pakkosāpetvā "ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha, sace pamādaṃ āpajjissatha, gharato vo nikkaḍḍhissāmā"ti vatvā paṇītabhojanaṃ 4- bhojesuṃ. Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaṃyeva 5- sañjātabalo pīṇitindriyo attabhāvaṃ oloketvā "ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā"ti paṇṇākāraṃ ādāya bhagavato santikaṃ agamāsi. Taṃ dassetuṃ athakho @Footnote: 1 cha.Ma. sabhāya majjhe 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. pīṭheāsane @4 Ma. paṇītabhojanehi 5 cha. katipāhaccayena, Ma. katipāhasseva

--------------------------------------------------------------------------------------------- page250.

Sotiādi vuttaṃ. Tattha etadavocāti dussayugaṃ pādamūle ṭhapetvā etaṃ avoca. Saraṇagamanāvasānevāpi 1- bhagavantaṃ evamāha "bho gotama mayhaṃ puttehi cattāri dhuvabhattāni 2- dinnāni, tato ahaṃ dve tumhākaṃ dammi, dve sayaṃ paribhuñjissāmī"ti. Kalyāṇaṃ brāhmaṇa, pāṭiyekkaṃ pana mā niyyādehi, amhākaṃ ruccanaṭṭhānameva gamissāmāti. "evaṃ bho"ti kho brāhmaṇo bhagavantaṃ vanditvā gharaṃ gantvā putte āmantesi "tātā samaṇo gotamo mayhaṃ sahāyo, tassa me dve dhuvabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjathā"ti. Sādhu tātāti. Punadivase bhagavā pubbaṇhasamaye pattacīvaramādāya jeṭṭhaputtassa nivesanadvāraṃ gato. So satthāraṃ disvāva hatthato pattaṃ gahetvā gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa, punadivase itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu. Athekadivasaṃ jeṭṭhaputtassa ghare maṅgalaṃ paccupaṭṭhitaṃ. So pitaraṃ āha "tāta kassa maṅgalaṃ demā"ti. Amhe kaṃ 3- aññaṃ na jānāma, nanu samaṇo gotamo mayhaṃ sahāyoti. Tenahi tumhe pañcahi bhikkhusatehi sadadhiṃ svātanāya samaṇaṃ gotamaṃ nimantethāti. Barāhmaṇo tathā akāsi. Bhagavā adhivāsetvā punadivase bhikkhusaṃghaparivuto tassa gehadajavāraṃ agamāsi. So haritūpalittaṃ sabbālaṅkāra- paṭimaṇḍitaṃ gehaṃ satthāraṃ pavesetvā buddhappamukhaṃ bhikkhusaṃghaṃ paññattāsanesu nisīdāpetvā appodakapāyāsañceva khajjakavikatiñca adāsi. Atha 4- antarābhattasmiṃyeva brāhmaṇassa cattāropi puttā satthu santike nisīditvā āhaṃsu "bho gotama mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathassa attabhāvan"ti. Satthā "kalyāṇaṃ vo kataṃ, mātāpituposanaṃ 5- nāma porāṇakapaṇḍitānaṃ āciṇṇamevā"ti vatvā nāgarājajātakaṃ 6- nāma kathetvā cattāri saccāni dīpetvā dhammaṃ desesi. Desanāpariyosāne brāhmaṇo saddhiṃ catūhi ca puttehi catūhi ca suṇhāhi @Footnote: 1 cha.Ma.... vasāne cāpi 2 cha.Ma.... dhurabhattāni, evamuparipi @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. atha-saddo na dissati 5 cha.Ma. mātāpituposakaṃ @6 cha.Ma., i. mahānāgajātakaṃ, khu. jā. ekādasaka. 27/1493ādi/353, @khu. cariyā. 33/11/568 sīlavanāgacariya (syā)

--------------------------------------------------------------------------------------------- page251.

Desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.


             The Pali Atthakatha in Roman Book 11 page 247-251. http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6421&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6421&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=689              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5687              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5045              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5045              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]