ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        4. Mahāsālasuttavaṇṇanā
       [200] Catutthe lūkho lūkhapāpuraṇoti 2- jiṇṇo jiṇṇapāpuraṇo. 3- Upasaṅkamīti
kasmā upasaṅkami? tassa kira ghare aṭṭhasatahassasadhanaṃ ahosi. So catunnaṃ
puttānaṃ āvāhaṃ katvā cattāri satahassāni adāsi. Athassa brāhmaṇiyā kālakatāya
puttā sammantayiṃsu "sace aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ
vasena kulaṃ bhijjissati. Handa naṃ mayaṃ saṅgaṇhāmā"ti. Te cattāropi paṇītehi
ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā saṅgaṇhitvā
ekadivasaṃ divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ
gharāvāse ādīnavaṃ vatvā "mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma,
sesadhanampi no dethā"ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ
satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ
cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi.
       Atha naṃ ekadivasaṃ nhātvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā
evamāha "kintayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnamatthi, nanu
@Footnote: 1 cha.Ma. tāvatakeneva    2 cha.Ma. lūkhapāvuraṇoti     3 cha.Ma....pāvuraṇo
Sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na
jānāsī"ti. So "vinassa 1- vasalī"ti. Kujjhitvā aññassa gharaṃ agamāsi, tatopi
katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharepi pavesanaṃ
alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānaṃ accayena
jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhācārato 2- āgamma pīṭhakāya
nipanno niddaṃ okkamitvā vuṭṭhāya nisinno attānaṃ oloketvā puttesu
patiṭṭhaṃ apassanto cintesi "samaṇo kira gotamo abbhākuṭiko uttānamukho
sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ
labhitun"ti nivāsanapārupanaṃ 3- saṇṭhapetvā bhikkhābhājanamādāya yena bhagavā
tenupasaṅkami.
        Dārehi saṃpuccha gharā nikkhāmentīti sabbaṃ mama santakaṃ gahetvā mayhaṃ
niddhanabhāvaṃ ñatvā attano bhariyāhi saddhiṃ mantayitvā maṃ gharā nikkaḍḍhanti. 4-
        Nandissanti nandijāto tuṭṭho pamodito ahosiṃ.  bhavamicchisanti vuḍḍhiṃ
patthayiṃ. Sāva vārenti sūkaranti yathā sunakhā vaggavaggā hutvā bhussantā
bhussantā 5- sūkaraṃ vārenti, punappunaṃ mahāravaṃ ravāpenti, evaṃ dārehi saddhiṃ
maṃ bahuṃ vatvā viravantaṃ palāpentīti 6- attho.
        Asantāti asappurisā. Jammāti lāmakā. Bhāsareti bhāsanti. Puttarūpenāti
puttavesena. Vayogatanti tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhitaṃ maṃ. Jahantīti
pariccajanti.
        Nibbhogoti nipparibhogo. Khādanā apanīyatīti asso hi yāvadeva taruṇo
hoti javasampanno, tāvassa nānārasaṃ khādanaṃ dadanti, jiṇṇaṃ nibbhogaṃ tato
apanenti, antimavaye taṃ vattaṃ 7- na labhati, gāvīhi saddhiṃ aṭaviyaṃ sukkhatiṇāni
khādanto carati. Yathā so asso,  evaṃ jiṇṇakāle viluttasabbadhanattā nibbhogo
mādisopi bālānaṃ pitā thero parāgāresu bhikkhati.
@Footnote: 1 cha.Ma. nassa      2 Sī., Ma. bhikkhāya caranto       3 cha.Ma. nivāsanapāvuraṇaṃ
@4 cha.Ma. nikkaḍḍhāpenti  5 Ma. bhassantā bhassantā  6 Sī., Ma. palāpesunti
@7 Sī. vuttiṃ
      Yañceti nipāto. Idaṃ vuttaṃ hoti:- ye mama puttā anassavā
appatissā avasavattino, tehi daṇḍova kira seyyo sundarataroti. Idānissa
seyyabhāvaṃ dassetuṃ caṇḍampi goṇantiādi vuttaṃ.
       Pure hotīti aggato hoti, taṃ purato katvā gantuṃ sukhaṃ hotīti
attho. Gādhamedhatīti udakaṃ otaraṇakāle gambhīre udake patiṭṭhaṃ  labhati.
       Pariyāpuṇitvāti uggaṇhitvā vācuggatā katvā. Sannisinnesūti tathārūpe
brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā
brāhmaṇānaṃ majjhe mahārahe āsane nisinnesu. Abhāsīti "ayaṃ me kālo"ti
sabhāmajjhaṃ 1- pavisitvā hatthaṃ ukkhipitvā "bho ahaṃ tumhākaṃ gāthā bhāsitukāmo,
bhāsite suṇissathā"ti "bhāsa bhāsa 2- brāhmaṇa suṇomā"ti vutto ṭhitakova abhāsi.
Tena ca samayena manussānaṃ vattaṃ hoti "yo mātāpitūnaṃ santakaṃ khādanto
mātāpitaro na poseti, so māretabbo"ti. Tasmā te brāhmaṇaputtā pitu
pādesu nipatitvā "jīvitaṃ no tāta dehī"ti yāciṃsu. So pituhadayassa puttānaṃ
muduttā "mā me bho bālake vināsayittha, posissanti man"ti āha.
       Athassa putte manussā āhaṃsu "sace bho ajja paṭṭhāya pitaraṃ na
sammā paṭijaggissatha, ghātessāma vo"ti. Te bhītā gharaṃ netvā paṭijaggiṃsu. Taṃ
dassetuṃ athakho naṃ brāhmaṇamahāsālantiādi vuttaṃ. Tattha netvāti pīṭhe 3-
nisīdāpetvā sayaṃ ukkhipitvā nayiṃsu. Nhāpetvāti sarīraṃ telena abbhañjitvā
ubbaṭṭetvā gandhacuṇṇādīhi nhāpesuṃ. Brāhmaṇiyopi pakkosāpetvā "ajja
paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha, sace pamādaṃ āpajjissatha, gharato vo
nikkaḍḍhissāmā"ti vatvā paṇītabhojanaṃ 4- bhojesuṃ.
       Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaṃyeva 5- sañjātabalo
pīṇitindriyo attabhāvaṃ oloketvā "ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya
laddhā"ti paṇṇākāraṃ ādāya bhagavato santikaṃ agamāsi. Taṃ dassetuṃ athakho
@Footnote: 1 cha.Ma. sabhāya majjhe      2 cha.Ma. ayaṃ pāṭho na dissati    3 Sī. pīṭheāsane
@4 Ma. paṇītabhojanehi        5 cha. katipāhaccayena, Ma. katipāhasseva
Sotiādi vuttaṃ. Tattha etadavocāti dussayugaṃ pādamūle ṭhapetvā etaṃ avoca.
Saraṇagamanāvasānevāpi 1- bhagavantaṃ evamāha "bho gotama mayhaṃ puttehi cattāri
dhuvabhattāni 2- dinnāni, tato ahaṃ dve tumhākaṃ dammi, dve sayaṃ
paribhuñjissāmī"ti. Kalyāṇaṃ brāhmaṇa, pāṭiyekkaṃ pana mā niyyādehi, amhākaṃ
ruccanaṭṭhānameva gamissāmāti. "evaṃ bho"ti kho brāhmaṇo bhagavantaṃ vanditvā gharaṃ
gantvā putte āmantesi "tātā samaṇo gotamo mayhaṃ sahāyo, tassa me dve
dhuvabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjathā"ti. Sādhu tātāti.
Punadivase bhagavā pubbaṇhasamaye pattacīvaramādāya jeṭṭhaputtassa nivesanadvāraṃ
gato. So satthāraṃ disvāva hatthato pattaṃ gahetvā gharaṃ pavesetvā mahārahe
pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa, punadivase
itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu.
        Athekadivasaṃ jeṭṭhaputtassa ghare maṅgalaṃ paccupaṭṭhitaṃ. So pitaraṃ āha
"tāta kassa maṅgalaṃ demā"ti. Amhe kaṃ 3- aññaṃ na jānāma, nanu samaṇo
gotamo mayhaṃ sahāyoti. Tenahi tumhe pañcahi bhikkhusatehi sadadhiṃ svātanāya
samaṇaṃ gotamaṃ nimantethāti. Barāhmaṇo tathā akāsi. Bhagavā adhivāsetvā
punadivase bhikkhusaṃghaparivuto tassa gehadajavāraṃ agamāsi. So haritūpalittaṃ sabbālaṅkāra-
paṭimaṇḍitaṃ gehaṃ satthāraṃ pavesetvā buddhappamukhaṃ bhikkhusaṃghaṃ paññattāsanesu
nisīdāpetvā appodakapāyāsañceva khajjakavikatiñca adāsi. Atha 4- antarābhattasmiṃyeva
brāhmaṇassa cattāropi puttā satthu santike nisīditvā āhaṃsu "bho gotama
mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathassa attabhāvan"ti. Satthā
"kalyāṇaṃ vo kataṃ, mātāpituposanaṃ 5- nāma porāṇakapaṇḍitānaṃ āciṇṇamevā"ti
vatvā nāgarājajātakaṃ 6- nāma kathetvā cattāri saccāni dīpetvā dhammaṃ desesi.
Desanāpariyosāne brāhmaṇo saddhiṃ catūhi ca puttehi catūhi ca suṇhāhi
@Footnote: 1 cha.Ma.... vasāne cāpi    2 cha.Ma.... dhurabhattāni, evamuparipi
@3 cha.Ma. ayaṃ pāṭho na dissati   4 cha.Ma. atha-saddo na dissati  5 cha.Ma. mātāpituposakaṃ
@6 cha.Ma., i. mahānāgajātakaṃ, khu. jā. ekādasaka. 27/1493ādi/353,
@khu. cariyā. 33/11/568 sīlavanāgacariya (syā)
Desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā
na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 247-251. http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6421              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6421              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=689              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5687              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5045              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5045              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]