ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     6. Anenjasappayasuttavannana
      [66] Evamme sutanti anenjasappayasuttam. Tattha aniccati hutva
abhavatthena anicca. Kamati vatthukamapi kilesakamapi. Tucchati
niccasaradhuvasaraattasaravirahitatta ritta, na pana natthiti gahetabba. Na hi
tucchamutthiti vutte mutthi nama natthiti vuttam hoti. Yassa pana abbhantare kinci
natthi, so vuccati tuccho. Musati nassanaka. 1- Mosadhammati nassanasabhava, khettam
viya vatthu viya hirannasuvannam viya ca na pannayittha, katipaheneva supinake dittha
viya nassanti na pannayanti. Tena vuttam "mosadhamma"ti. Mayakatametanti
yatha mayaya udakam maniti katva dassitam, badarapannam 2- kahapanoti katva dassitam,
annam va pana evarupam dassanupacare thitasseva tatha pannayati, upacaratikkamato
patthaya pakatikameva pannayati. Evameva 3- kamapi ittarapaccupatthanatthena
"mayakatan"ti vutta. Yatha ca mayakaro udakadini maniadinam vasena dassento
vanceti. Evam kamapi aniccadisabhavam niccadivasena 4- dassenta vancentiti
vancanakatthenapi "mayakatan"ti vutta. Balalapananti mayham putto, mayham dhita,
mayham hirannam, mayham suvannanti evam balanam lapanato balalapanam. Ditthadhammika
kamati manusaka pancakamaguna. Samparayikati te thapetva avasesa.
Ditthadhammika kamasannati manusake kame arabbha uppannasanna. Ubhayametam
maradheyyanti ete kama ca kamasanna ca ubhayampi maradheyyam. Yehi ubhayametam
@Footnote: 1 cha.Ma. nasanaka       2 cha.Ma. badaripannam     3 cha.Ma. evam
@4 cha.Ma. aniccadini niccadibhavam

--------------------------------------------------------------------------------------------- page39.

Gahitam, tesam hi upari maro vasam vatteti. Tam sandhaya "ubhayametam maradheyyan"ti vuttam. Marassesa visayotiadisupi yatha colassa vasayo colavisayo, pandassa visayo pandavisayo, samvaranam visayo samvaravisayoti pavattanatthanam visayoti vuccati, evam yehi ete kama gahita, tesam upari maro vasam vatteti. Tam sandhaya "marassesa visayo"ti vuttam. Panca pana kamagune nivapabijam viya vippakiranto maro gacchati. Yehi pana te gahita, tesam upari maro vasam vatteti. Tam sandhaya marassesa nivapoti vuttam. Yatha ca yattha hatthiadayo vasam vattenti, so hatthigocaro assagocaro ajagocaroti vuccati, evam yehi ete kama gahita, tesu maro vasam vatteti. Tam sandhaya marassesa gocaroti vuttam. Etthati etesu kamesu. Manasati cittasambhuta. Tattha siya:- duvidhe tava kame arabbha abhijjhanalakkhana abhijjha, karanuttariyalakkhano sarambho ca uppajjatu, byapado katham uppajjatiti. Mamayite vatthumhi acchinnepi socanti, acchinnepi socanti, acchinnasankinopi 1- socanti, yo evarupo cittassa aghato patighatoti 2- evam uppajjati. Teva ariyasavakassati te ariyasavakassa. Vakaro agamasandhimattam hoti. Idha manusikkhatoti imasmim sasane sikkhantassa te tayopi kilesa antarayakara honti. Abhibhuyya lokanti kamalokam 3- abhibhavitva. Adhitthaya manasati jhanarammanacittena adhitthahitva. Aparittanti kamavacaracittam parittam nama. Tassa patikkhepena mahaggatam aparittam nama. Pamanantipi kamavacarameva, rupavacaram arupavacaram appamanam. Subhavitanti pana etam kamavacaradinam namam na hoti, lokuttarassevetam namam. Tasma etassa vasena aparittam appamanam subhavitanti sabbalokuttarameva vattati. Tabbahulaviharinoti kamapatibahanena tameva patipadam bahulam katva viharantassa. Ayatane cittam pasidatiti karane pasidati. Kim panettha karanam? arahattam va, arahattassa vipassanam va, catutthajjhanam va, catutthajjhanassa @Footnote: 1 ka. acchinnasannino 2 cha.Ma. cittassa aghatoti 3 ka. kamagunalokam

--------------------------------------------------------------------------------------------- page40.

Upacaram va. Sampasade satiti ettha duvidho sampasado adhimokkhasampasado ca patilabhasampasado. Arahattassa hi vipassanam patthapetva viharato mahabhutadisu upatthahantesu yenime niharena mahabhuta upatthahanti. Upadayarupani 1- upatthahanti, namarupam 2- upatthahati, paccaya sabbatha upatthahanti, salakkhanarammanika 3- vipassana upatthahati, ajjeva arahattam ganhissamiti appatiladdheyeva asa santitthati, adhimokkham patilabhati. Tatiyajjhanam va padakam katva catutthajjhanatthaya kasinaparikammam karontassa nivaranavikkhambhanadini samanupassato yenime niharena nivarana vikkhambhenti, kilesa sannisidanti, sati santitthati, sankharagatam va vibhutam pakatam hutva dibbacakkhukassa paraloko viya upatthati, cittuppado lepapinde laggamano viya upacarena samadhiyati, ajjeva catutthajjhanam nibbattessamiti appatiladdheyeva asa santitthati, adhimokkham patilabhati. Ayam adhimokkhasampasado nama. Etasmim sampasade sati. Yo pana arahattam va patilabhati catutthajjhanam va, tassa cittam vippasannam hotiyeva. Idha pana "ayatane cittam pasidati"ti vacanato arahattavipassanaya ceva 4- catutthajjhanupacarassa ca patilabho patilabhasampasadoti veditabbo. Vipassana hi pannaya adhimuccanassa karanam, upacaram anenjasamapattiya. Etarahi va anenjam samapajjati, pannaya va adhimuccatiti ettha etarahi va pannaya adhimuccati, anenjam va samapajjatiti etam 5- padaparivattanam katva attho veditabbo. Idam hi vuttam hoti:- tasmim sampasade sati etarahi va pannaya adhimuccati, arahattam sacchikarotiti attho. Tam anabhisambhunanto anenjam va samapajjati, athava pannaya va adhimuccatiti arahattamaggam bhaveti, tam anabhisambhunanto anenjam va samapajjati. Arahattamaggampi bhavetum asakkonto etarahi catusaccam va sacchikaroti. Tam anabhisambhunanto anenjam va samapajjatiti. @Footnote: 1 cha.Ma. upadarupa 2 cha.Ma. namarupa 3 cha.Ma. lakkhanarammana @4 Ma. arahattassa vipassanaya ceva 5 cha.Ma. evam

--------------------------------------------------------------------------------------------- page41.

Tatrayam nayo:- idha bhikkhu tatiyajjhanam padakam katva catutthajjhanassa kasinaparikammam karoti. Tassa nivarana vikkhambhenti, sati santitthati, upacarena cittam samadhiyati. So ruparupam parigganhati, paccayam parigganhati, salakkhanarammanikavipassanam 1- vavatthapeti, tassa evam hoti "upacarena me jhanam visesabhagiyam bhaveyya, titthatu visesabhagiyata, nibbedhabhagiyatam 2- karissami"ti vipassanam vaddhetva arahattam sacchikaroti. Ettakenassa kiccam katam nama hoti. Arahattam sacchikatum asakkonto pana tato osakkitamanaso antara na titthati, catutthajjhanam samapajjatiyeva. Yatha kim? yatha puriso 3- "vanamahimsam ghatessami"ti sattim gahetva anubandhanto sace tam ghateti, sakalagamavasino ghosayati, 4- asakkonto pana antaramagge sasagodhadayo khuddakamige ghatetva kajam puretva etiyeva. Tatha purisassa sattim gahetva vanamahimsanubandhanam viya imassa bhikkhuno tatiyajjhanam padakam katva catutthajjhanassa parikammakaranam, vanamahimsaghatanam viya "nivaranavikkhambhanadini samanupassato visesabhagiyam bhaveyya, titthatu visesabhagiyata, nibbedhabhagiyam nam karissami"ti vipassanam vaddhetva arahattassa sacchikaranam, mahimsam ghatetum asakkontassa antaramagge sasagodhadayo khuddakamige ghatetva kajam puretva gamanam viya arahattam sacchikatum asakkontassa tato osakkitva catutthajjhanasamapajjanam veditabbam. Maggabhavanacatusaccasacchikiriyayojanasupi eseva nayo. Idani arahattam sacchikatum asakkontassa nibbattatthanam dassento kayassa bhedatiadimaha. Tattha yanti yena karanena tam samvattanikam vinnanam assa anenjupagam, tam karanam vijjatiti attho. Ettha ca tamsamvattanikanti tassa bhikkhuno samvattanikam, yena vipakavinnanena so bhikkhu samvattati nibbattati, tam vinnanam. 5- Anenjupaganti kusalanenjasabhavam upagatam assa, tadisameva bhaveyyati attho. Keci kusalavinnanam vadanti. Yam tassa bhikkhuno samvattanikam upapattihetubhutam kusalavinnanam anenjupagam assa, vipakakalepi tamnamikameva 6- assati attho. @Footnote: 1 Ma. samlakkhanarammanikavipassanam 2 nibbedhabhagiyam nam 3 Si. yatha kim puriso @4 cha.Ma. tosessati 5 Ma. so bhikkhu tam samvattanikavinnanam assa @6 cha.Ma. tannamakameva

--------------------------------------------------------------------------------------------- page42.

So panayamattho "punnance sankharam abhisankharoti, punnupagam hoti vinnanam. Apunnam ce sankharam. Anenjam ce sankharam abhisankharoti, anenjupagam hoti vinnanan"ti 1- imina nayena veditabbo. Anenjasappayati anenjassa catutthajjhanassa sappaya. Na kevalanca sa anenjasseva, uparupari 2- arahattassapi sappayava upakarabhutayevati veditabba. Iti imasmim pathamanenje samapattivasena 3- osakkana kathita. [67] Iti patisancikkhatiti catutthajjhanam patva evam patisancikkhati. Ayam hi bhikkhu hetthimena bhikkhuna pannavantataro tassa ca bhikkhuno attano cati dvinnampi kammatthanam ekato katva sammasati. Tabbahulaviharinoti rupapatibahanena tameva patipadam bahulam katva viharantassa. Anenjam samapajjatiti akasanancayatananenjam samapajjati. Sesam purimasadisameva. Yatha ca idha, evam sabbattha visesamattameva pana vakkhama. Iti imasmim dutiyanenje vipassanavasena osakkana kathita. "yankinci rupan"ti evam vipassanamaggam dassentena 4- kathitati attho. Iti patisancikkhatiti akasanancayatanam patva evam patisancikkhati. Ayam hi hettha dvihi bhikkhuhi pannavantataro tesanca bhikkhunam attano cati tinnampi kammatthanam ekato katva sammasati. Ubhayametam aniccanti ettha sutthu 5- ekekakotthasa ditthadhammikasamparayikavasena pana sankhipitva ubhayanti vuttam. Nalam abhinanditunti tanhaditthivasena abhinanditum na yuttam. Sesapadadvayepi eseva nayo. Tabbahulaviharinoti kamapatibahanena ca rupapatibahanena ca tameva patipadam bahulam katva viharantassa. Anenjam samapajjatiti vinnanancayatananenjam samapajjati. Imasmim tatiye anenje vipassanavaseneva 6- osakkana kathita. [68] Iti patisancikkhatiti vinnanancayatanam patva evam patisancikkhati. Ayanhi hettha tihi bhikkhuhi pannavantataro tesam ca bhikkhunam attano cati catunnampi kammatthanam ekato katva sammasati. Yattheta aparisesa nirujjhantiti @Footnote: 1 sam. ni. 16/51/80 2 cha.Ma. upari 3 cha.Ma. samadhivasena @4 Si. dassetva 5 cha.Ma. attha 6 cha.Ma. vipassanavasena

--------------------------------------------------------------------------------------------- page43.

Yam akincannayatanam patva eta hettha vutta sabbasanna nirujjhanti. Etam santam etam panitanti etam angasantataya arammanasantataya ca santam, atappakatthena panitam. Tabbahulaviharinoti tasam sannanam patibahanena tameva patipadam bahulam katva viharantassa. Imasmim pathamakincannayatane samadhivasena osakkana kathita. Iti patisancikkhatiti tam vinnanancayatanameva patva evam patisancikkhati. Ayam hi hettha catuhi bhikkhuhi pannavantataro tesam ca bhikkhunam attano cati pancannampi kammatthanam ekato katva sammasati. Attena va attaniyena vati aham mamati gahetabbena sunnam tuccham rittam. Evamettha dvikotika sunnata dassita. Tabbahulaviharinoti hettha vuttapatipadanca imanca sunnatapatipadam bahulam katva viharantassa. Imasmim dutiyakincannayatane vipassanavasena osakkana kathita. [70] Iti patisancikkhatiti vinnanancayatanameva patva evam patisancikkhati. Ayam hi hettha pancahi bhikkhuhi pannavantataro tesam ca bhikkhunam attano cati channampi kammatthanam ekato katva sammasati. Naham kvacini, kassaci kincanatasmim, na ca mama kvacini, kisminci kincanam natthiti ettha pana catukotika sunnata kathita. Katham? ayam hi naham kvaciniti kvaci attanam na passati. Kassaci kincanatasminti attano attanam kassaci parassa kincanabhave upanetabbam na passati, attano bhatitthane bhataram sahayatthane sahayam parikkharatthane va parikkharam mannitva upagantva upanetabbam na passatiti attho. Na ca mama kvaciniti ettha mamasaddam tava thapetva na ca kvacini parassa attanam kvaci na passatiti ayamattho. Idani mamasaddam aharitva mama kisminci kincanam natthiti so parassa atta mama kisminci kincanabhave atthiti na passati. Attano bhatitthane bhataram sahayatthane sahayam parikkharatthane va parikkharanti kisminci thane parassa attanam imina kincanabhavena upanetabbam na passatiti attho. Evamayam yasma neva katthaci attanam passati, na tam parassa kincanabhave

--------------------------------------------------------------------------------------------- page44.

Upanetabbam passati, na parassa attanam passati, na parassa attanam attano kincanabhave upanetabbam passati, tasma ayam sunnata catukotikati veditabba. Tabbahulaviharinoti hettha vuttapatipadam imam catukotikasunnatanca bahulam katva viharantassa. Imasmim tatiyakincannayatanepi vipassanavaseneva osakkana kathita. Iti patisancikkhatiti akincannayatanam patva evam patisancikkhati. Ayanhi hettha chahi bhikkhuhi pannavantataro tesanca bhikkhunam attano cati sattannampi kammatthanam ekato katva sammasati. Yattheta aparisesa nirujjhantiti yam nevasannanasannayatanam patva ettha eta hettha vutta sabbasanna nirujjhanti. Tabbahulaviharinoti tasam sannanam patibahanena tameva patipadam bahulam katva viharantassa. Imasmim nevasannanasannayatane samadhivasena osakkana kathita. [71] No cassa no ca me siyati sace mayham pubbe pancavidham kammavattam na ayuhitam assa, yam me idam etarahi evam pancavidham vipakavattam, etamme na siya nappavatteyyati attho. Na ce bhavissatiti sace etarahi pancavidham kammavattam ayuhitam na bhavissati. Na me bhavissatiti tasmim asati anagate me pancavidham vipakavattam na bhavissati. Yadatthi yam bhutam tam pajahamiti yam atthi yam bhutam etarahi khandhapancakam, tam pajahami. Evam upekkham patilabhatiti so bhikkhu evam vipassanupekkham labhatiti attho. Parinibbayeyya nu kho so bhante bhikkhu na va parinibbayeyyati kim pucchamiti pucchati, tatiyajjhanam padakam katva thitassa arahattampi osakkanapi patipadapi patisandhipi kathita, tatha catutthajjhanadini padakani katva thitanam, nevasannanasannayatanam padakam katva thitassa na kinci kathitam, tam pucchamiti pucchati. Apetthati api ettha. So tam upekkham abhinandatiti so tam vipassanupekkham tanhaditthiabhinandanahi abhinandati. Sesapadadvayepi eseva nayo. Tannissitam hoti vinnananti vinnanam vipassananissitam hoti. Tadupadananti yam nikantivinnanam, 1- tam tassa upadanagahanam nama 2- hoti. Saupadanoti sagahano. Na @Footnote: 1 ka. yantam vinnanam 2 cha.Ma. upadanam nama gahanam nama

--------------------------------------------------------------------------------------------- page45.

Parinibbayatiti vipassanaya salayo bhikkhu mama sasane na parinibbayati. Yo pana viharaparivenaupatthakadisu salayo, tasmim vattabbameva natthiti dasseti. Kaham panati kattha pana. Upadiyamano upadiyatiti patisandhim ganhamano ganhati. Upadanasettham kira so bhanteti bhante so kira bhikkhu gahetabbatthanam settham uttamam bhavam 1- upadiyati, setthabhave patisandhim ganhatiti attho. Imina tassa bhikkhuno patisandhi kathita. Idanissa arahattam kathetum idhanandatiadimaha. [73] Nissaya nissayati tam tam samapattim nissaya. oghassa nittharana akkhatati oghataranam kathitam, tatiyajjhanam padakam katva thitabhikkhuno oghanittharana kathita .pe. Nevasannanasannayatanam padakam katva thitabhikkhuno oghanittharana kathitati vadati. Katamo pana bhante ariyo vimokkhoti idha kim pucchati? samapattim Tava padatthanam katva vipassanam vaddhetva arahattam ganhanto bhikkhu navam va ulumpadini va nissaya mahogham taritva param gacchanto viya na kilamati. Sukkhavipassako pana pakinnakasankhare sammasitva arahattam ganhanto bahubalena sotam chinditva param gacchanto viya kilamati. Iti imassa sukkhavipassakassa arahattam pucchamiti pucchati. Ariyasavakoti sukkhavipassako ariyasavako. Ayanhi hettha atthahi bhikkhuhi pannavantataro tesanca bhikkhunam attano cati navannampi kammatthanam ekato katva sammasati. Esa sakkayo yavata sakkayoti yattako tebhumakavattasankhato sakkayo nama atthi, sabbopi so esa sakkayo, na ito param sakkayo atthiti patisancikkhati. Etam amatam yadidam anupada cittassa vimokkhoti yo panesa cittassa anupadavimokkho nama, etam amatam etam santam etam panitanti patisancikkhati. Annattha ca "anupada cittassa vimokkho"ta nibbanam vuccati, imasmim pana sutte sukkhavipassakassa arahattam kathitam. Sesam sabbattha uttanameva. @Footnote: 1 Ma. uttamam uttamabhavam

--------------------------------------------------------------------------------------------- page46.

Kevalam pana imasmim sutte sattasu thanesu osakkana kathita, atthasu thanesu patisandhi, navasu thanesu arahattam kathitanti veditabbam. Katham? tatiyajjhanantava padakam katva thitassa bhikkhuno osakkana kathita, patisandhi kathita, arahattam kathitam, tatha catutthajjhanam, tatha akasanancayatanam. Vinnanancayatanam pana padatthanam katva thitanam tinnam bhikkhunam osakkana kathita, patisandhi kathita, arahattam kathitam. Tatha akincannayatanam padakam katva thitassa bhikkhuno. Nevasannanasannayatanam padakam katva thitassa pana osakkana natthi, patisandhi pana arahattanca kathitam. Sukkhavipassakassa arahattameva kathitanti. Evam sattasu thanesu osakkana kathita, atthasu thanesu patisandhi, navasu thanesu arahattam kathitanti veditabbam. Imam pana 1- sattasu thanesu osakkanam atthasu patisandhim navasu arahattam samodhanetva kathentena imam anenjasappayasuttam sukathitam nama hotiti. Papancasudaniya majjhimanikayatthakathaya anenjasappayasuttavannana nitthita. -----------------


             The Pali Atthakatha in Roman Book 10 page 38-46. http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=961&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=961&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1465              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1465              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]