ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        7. Dhanañjānisuttavaṇṇanā
      [445] Evamme sutanti dhanañjānisuttaṃ. Tattha dakkhiṇāgirisminti girīti
pabbato, rājagahaṃ parikkhipitvā ṭhitapabbatassa dakkhiṇadisābhāge janapadassetaṃ
@Footnote: 1 cha.Ma. pāpaṃ                    2 Ma.,ka. vaṭṭati

--------------------------------------------------------------------------------------------- page308.

Nāmaṃ. Taṇḍulapālidvārāyāti rājagahassa kira dvattiṃsa mahādvārāni catusaṭṭhi khuddakadvārāni, tesu ekaṃ taṇḍulapālidvāraṃ nāma, taṃ sandhāya āha. Rājānaṃ nissāyāti "gaccha manusse apīḷetvā sassabhāgaṃ gaṇhāhī"ti raññā pesito gantvā sabbameva sassaṃ gaṇhāti, "mā no bhante nāsehī"ti ca vutte "rājakule vuttaṃ mandaṃ, ahaṃ raññā āgamanakāleyeva evaṃ āṇatto, mā kanditthā"ti evaṃ rājānaṃ nissāya brāhmaṇagahapatike vilumpati. Dhaññaṃ yebhuyyena attano gharaṃ pavesetvā appakaṃ rājakule paveseti. Kiṃ brāhmaṇagahapatikānaṃ na pīḷaṃ akāsīti ca vutto "āma mahārāja imasmiṃ vāre khettāni mandasassāni ahesuṃ, tasmā apīḷentassa me gaṇhato na bahu jātan"ti evaṃ brāhmaṇagahapatike nissāya rājānaṃ vilumpati. [446] Payo pīyatanti taruṇakhīraṃ pivatu. Tāva bhattassāti yāva khīraṃ pivitvā nisīdissatha, tāvadeva bhattassa kālo bhavissati. Idheva hi no pātarāsabhattaṃ āharissantīti dasseti. Mātāpitarotiādīsu mahallakā mātāpitaro attharaṇapārupanāni sukhumāni vatthāni madhurabhojanaṃ sugandhagandhamālādīni ca pariyesitvā posetabbā. Puttadhītānaṃ nāmakaraṇamaṅgalādīni sabbakiccāni karontena puttadāro posetabbo. Evaṃ hi akariyamāne garahā uppajjatīti iminā nayena attho veditabbo. [447] Adhammacārīti pañcadussīlyakammāni vā dasadussīlyakammāni vā idha adhammo nāma. Upakaḍḍheyyunti pañcavidhabandhanādikammakaraṇatthaṃ taṃ taṃ nirayaṃ kaḍḍheyyuṃ. [448-453] Dhammacārīti dhammikakasivaṇijjādikammakārī. Paṭikkamantīti osaranti 1- parihāyanti. Abhikkamantīti abhisaranti vaḍḍhanti. Seyyoti varataraṃ. Hīneti nihīne lāmake. Kālakato ca sāriputtāti idaṃ bhagavā "tatrassa gantvā @Footnote: 1 Sī. na osaranti

--------------------------------------------------------------------------------------------- page309.

Dhammaṃ 1- desehī"ti adhippāyena theraṃ āha. Theropi taṃkhaṇaṃyeva gantvā mahābrahmuno dhammaṃ desesi, tato paṭṭhāya cātuppadikaṃ gāthaṃ kathentopi catusaccavimuttaṃ nāma na kathesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dhanañjānisuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 9 page 307-309. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7753&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7753&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=672              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=10725              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=12752              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=12752              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]