ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        7. Dhanañjānisuttavaṇṇanā
      [445] Evamme sutanti dhanañjānisuttaṃ. Tattha dakkhiṇāgirisminti girīti
pabbato, rājagahaṃ parikkhipitvā ṭhitapabbatassa dakkhiṇadisābhāge janapadassetaṃ
@Footnote: 1 cha.Ma. pāpaṃ                    2 Ma.,ka. vaṭṭati
Nāmaṃ. Taṇḍulapālidvārāyāti rājagahassa kira dvattiṃsa mahādvārāni catusaṭṭhi
khuddakadvārāni, tesu ekaṃ taṇḍulapālidvāraṃ nāma, taṃ sandhāya āha. Rājānaṃ
nissāyāti "gaccha manusse apīḷetvā sassabhāgaṃ gaṇhāhī"ti raññā pesito
gantvā sabbameva sassaṃ gaṇhāti, "mā no bhante nāsehī"ti ca vutte
"rājakule vuttaṃ mandaṃ, ahaṃ raññā āgamanakāleyeva evaṃ āṇatto, mā
kanditthā"ti evaṃ rājānaṃ nissāya brāhmaṇagahapatike vilumpati. Dhaññaṃ yebhuyyena
attano gharaṃ pavesetvā appakaṃ rājakule paveseti. Kiṃ brāhmaṇagahapatikānaṃ
na pīḷaṃ akāsīti ca vutto "āma mahārāja imasmiṃ vāre khettāni mandasassāni
ahesuṃ, tasmā apīḷentassa me gaṇhato na bahu jātan"ti evaṃ brāhmaṇagahapatike
nissāya rājānaṃ vilumpati.
      [446] Payo pīyatanti taruṇakhīraṃ pivatu. Tāva bhattassāti yāva khīraṃ
pivitvā nisīdissatha, tāvadeva bhattassa kālo bhavissati. Idheva hi no pātarāsabhattaṃ
āharissantīti dasseti. Mātāpitarotiādīsu mahallakā mātāpitaro attharaṇapārupanāni
sukhumāni vatthāni madhurabhojanaṃ sugandhagandhamālādīni ca pariyesitvā posetabbā.
Puttadhītānaṃ nāmakaraṇamaṅgalādīni sabbakiccāni karontena puttadāro posetabbo.
Evaṃ hi akariyamāne garahā uppajjatīti iminā nayena attho veditabbo.
      [447] Adhammacārīti pañcadussīlyakammāni vā dasadussīlyakammāni vā
idha adhammo nāma. Upakaḍḍheyyunti pañcavidhabandhanādikammakaraṇatthaṃ taṃ taṃ nirayaṃ
kaḍḍheyyuṃ.
      [448-453] Dhammacārīti dhammikakasivaṇijjādikammakārī. Paṭikkamantīti
osaranti 1- parihāyanti. Abhikkamantīti abhisaranti vaḍḍhanti. Seyyoti varataraṃ.
Hīneti nihīne lāmake. Kālakato ca sāriputtāti idaṃ bhagavā "tatrassa gantvā
@Footnote: 1 Sī. na osaranti
Dhammaṃ 1- desehī"ti adhippāyena theraṃ āha. Theropi taṃkhaṇaṃyeva gantvā
mahābrahmuno dhammaṃ desesi, tato paṭṭhāya cātuppadikaṃ gāthaṃ kathentopi
catusaccavimuttaṃ nāma na kathesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      dhanañjānisuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 9 page 307-309. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7753              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7753              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=672              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=10725              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=12752              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=12752              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]