ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        6. Esukārīsuttavaṇṇanā
      [437] Evamme sutanti esukārīsuttaṃ. Tattha bilaṃ olaggeyyunti
koṭṭhāsaṃ laggāpeyyuṃ, iminā satthadhammaṃ nāma dasseti. Satthavāho kira
mahākantāraṃ paṭipanno antarāmagge goṇe mate maṃsaṃ gahetvā sabbesaṃ satthikānaṃ
"idaṃ khāditvā ettakaṃ mūlaṃ dātabban"ti koṭṭhāsaṃ olaggeti, gomaṃsaṃ nāma
khādantāpi atthi akhādantāpi, mūlaṃ dātuṃ sakkontāpi asakkontāpi. Satthavāho
@Footnote: 1 cha.Ma. paramasaccanti                   2 cha.Ma. phalasacchiriyā
Yena mūlena goṇo gahito, tassa nikkhamanatthaṃ sabbesaṃ balakkārena koṭṭhāsaṃ
datvā mūlaṃ gaṇhāti, ayaṃ satthadhammo. Evameva brāhmaṇāpi lokassa paṭiññaṃ
aggahetvā attanova dhammatāya catasso pāricariyā paññāpentīti dassetuṃ
evameva khotiādimāha. Pāpiyo assāti atipāpaṃ 1- assa. Seyyo assāti
hitaṃ assa. Athavā pāpiyoti pāpako lāmako attabhāvo assa. Seyyoti
seṭṭho uttamo. Seyyaṃsoti seyyo. Uccākulīnatāti uccākulīnattena seyyo.
Pāpiyaṃsoti pāpiyo. Uccākulīnatā ca dvīsu kulesu vaḍḍheti 2- khattiyakule
brāhmaṇakule ca, uḷāravaṇṇatā tīsu. Vessopi hi uḷāravaṇṇo hoti. Uḷārabhogatā
catūsupi. Suddopi hi antamaso caṇḍālopi uḷārabhogo hotiyeva.
      [440] Bhikkhācariyanti koṭidhanenapi hi brāhmaṇena bhikkhā caritabbāva,
porāṇakabrāhmaṇā asītikoṭidhanāpi ekaṃ velaṃ bhikkhaṃ caranti. Kasmā? duggatakāle
carantānaṃ idāni bhikkhaṃ carituṃ āraddhāti garahā na bhavissatīti. Atimaññamānoti yo
bhikkhācariyavaṃsaṃ haritvā sattajīvakasikammavaṇijjādīhi jīvitaṃ kappeti, ayaṃ atimaññati
nāma. Gopo vāti yathā gopako attanā rakkhitabbaṃ bhaṇḍaṃ thenento akiccakārī
hoti, evanti attho. Iminā nayena sabbavāresu attho veditabbo.
Asitabyābhaṅginti tiṇalāyanaasitañceva kājañca. Anussaratoti yattha jāto, tasmiṃ
porāṇe mātāpettike kulavaṃse anussariyamānoti attho. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      esukārīsuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 9 page 306-307. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7726              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7726              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=661              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=10535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=12480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=12480              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]