ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                          5. Brāhmaṇavagga
                        1. Brahmāyusuttavaṇṇanā
      [383] Evamme sutanti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṃghena saddhinti
mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṃgho 1- guṇehipi
mahā ahosi appacchatādiguṇasamannāgatattā, saṅkhyāyapi mahā pañcasatasaṅkhyatattā.
Bhikkhūnaṃ saṃghena bhikkhusaṃghena, diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho.
Saddhinti ekato. Pañcamattehi bhikkhusatehīti pañca mattā etesanti pañcamattāni.
Mattāti pamāṇaṃ vuccati, tasmā yathā bhojane mattaññūti vutte bhojane mattaṃ
jānāti pamāṇaṃ jānātīti attho hoti, evamidhāpi tesaṃ bhikkhusatānaṃ pañcamattā
pañcapamāṇanti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni. Tehi pañcamattehi
bhikkhusatehi.
      Vīsavassasatikoti vīsādhikavassasatiko. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ.
Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena
ca sanighaṇḍubheṭubhānaṃ, nighaṇḍūti nāmanighaṇḍurukkhādīnaṃ 2- vevacanappakāsakaṃ satthaṃ.
Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya 3- satthaṃ. Saha akkharappabhedena
sakkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti
āthabbaṇavedaṃ catutthaṃ katvā "itiha āsa itiha āsā"ti īdisavacanappaṭisaṃyutto
purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ
itihāsapañcamānaṃ. Padañca tadavasesañca byākaraṇaṃ adhīyati pavedeti cavati padako
veyyākaraṇo. Lokāyatanti 4- vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti
mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ, yattha
@Footnote: 1 cha.Ma. bhikkhusaṃghe              2 su.vi. 1/526/222
@3 upakārāvahaṃ, su.vi. 1/256/222     4 cha.Ma. itisaddo na disasati
Soḷasasahassagāthāparimāṇāya buddhamantā nāma ahesuṃ, yesaṃ vasena "iminā lakkhaṇena
samannāgatā buddhā nāma honti, iminā paccekabuddhā nāma honti, iminā
dve aggasāvakā, asītimahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhāko,
aggupaṭṭhāyikā, rājā cakkavattī"ti ayaṃ viseso ñāyati. Anavayoti imesu
lokāyatamahāpurisalakkhaṇesu anūno paripūrikārī, avayo na hotīti vuttaṃ hoti.
Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Assosi
khotiādīsu yaṃ vattabbaṃ siyā, taṃ sāleyyakasutte 1- vuttameva.
      [384] Ayaṃ tātāti ayaṃ mahallakatāya gantuṃ asakkonto māṇavaṃ
āmantetvā evamāha. Apica esa brāhmaṇo cintesi "imasmiṃ loke `ahaṃ
buddho ahaṃ buddho'ti uggatassa nāmaṃ gahetvā bahū janā vicaranti, tasmā
na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccaṃ hi upasaṅkamantassa apakkamanaṃpi
garu hoti, anatthopi uppajjati. Yannūnāhaṃ mama antevāsikaṃ pesetvā `buddho
vā no vā'ti jānitvā upasaṅkameyyan"ti, tasmā māṇavaṃ āmantetvā "ayaṃ
tātā"tiādimāha. Taṃ bhavantanti tassa bhoto. Tathā santaṃyevāti tathā satoyeva.
Idaṃ hi itthambhūtākhyānatthe upayogavacanaṃ. Yathā kathaṃ panāhaṃ bhoti ettha kathaṃ
panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me
ācikkhāti attho. Yathāti vā nipātamattamevetaṃ. Kathanti ayaṃ ākārapucchā,
kenākārenāhaṃ bhavantaṃ gotamaṃ jānissāmīti attho.
      Evaṃ vutte kira naṃ upajjhāyo "kiṃ tvaṃ tāta paṭhaviyaṃ ṭhito paṭhaviṃ na
passāmīti viya candimasūriyānaṃ obhāse ṭhito candimasūriye na passāmīti viya
vadasī"tiādīni vatvā jānanākāraṃ dassento āgatāni kho tātātiādimāha.
Tattha mantesūti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā
devā  vedesu lakkhaṇāni pakkhipitvā "buddhamantā nāma ete"ti brāhmaṇavesena
vede vācenti "tadanusārena mahesakkhā sattā tathāgataṃ jānissantī"ti.
@Footnote: 1 Ma.mū. 12/439/387 cūḷayamakavagga
Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana
tathāgate anukkamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti
paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyoti dveeva niṭṭhā.
Kāmañcāyaṃ gatisaddo "pañca kho imā sāriputta gatiyo"tiādīsu 1- bhavabhede vattati,
"gati migānaṃ pavanan"tiādīsu 2- nivāsanaṭṭhāne, "evaṃ adhimattagatimanto"tiādīsu 3-
paññāya, "gatigatan"tiādīsu visajjabhāve, 4- idha pana niṭṭhāyaṃ vattatīti veditabbo.
Tattha kiñcāpi yehi samannāgato rājā hoti, na teheva buddho hoti,
jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ "yehi samannāgatassā"ti.
Sace agāraṃ ajjhāvasatīti yadi agāre vasati, rājā hoti cakkavattīti. 5- Catūhi
acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi
sampatticakkehi vatteti, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ
vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ.
Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā
rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena
dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpabhūsitāya
ca paṭhaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno
vijesīti vijitāvī. Janapadatthāvariyappattoti janapade bhāvarabhāvaṃ dhuvabhāvaṃ patto,
na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko 6-
sakammanirato 7- acalo asampavedhīti janapadatthāvariyappatto. Seyyathidanti nipāto,
tassa tāni katamānīti attho. Cakkaratanantiādīsu cakkañca taṃ ratijananaṭṭhena
ratanañcāti cakkaratanaṃ. Eseva nayo sabbattha.
      Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti,
hatthiassaratanehi vijite yathāsukhaṃ anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehī
upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatathiassagahapatiratanehi
@Footnote: 1 Ma.mū. 12/153/113 mahāsīhanādasutta    2 vi.pa. 8/339/315 gāthāsaṅgaṇika
@3 Ma.mū. 12/161/125 mahāsīhanādasutta    4 Ma. visaddabhāve, cha, visaṭabhāve
@5 cha.Ma. cakkavatti    6 su.vi. 1/258/225 ambaṭṭhamāṇavaka   7 Ma. sakammaniyato
Pabhusattiyogo, pacchimena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi
tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ.
Visesatopassa 1- purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti,
majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimakaṃ 2-
amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana
bojjhaṅgasaṃyutte ratanasuttassa 3- upadesato gahetabbo. Apica bālapaṇḍitasuttepi 4-
imesaṃ ratanānaṃ uppattikkamena saddhiṃ vaṇṇanā āgamissati.
      Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti
devaputtasadisakāyā, evaṃ tāva eke vaṇṇayanti, ayaṃ panettha sabhāvo:- vīrāti
uttamasūrā vuccanti. Vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti.
Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti.
Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ maddituṃ samatthāti adhippāyo.
Dhammenāti "pāṇo na hantabbo"tiādinā pañcasīladhammena.
      Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamāna-
diṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāraloke taṃ chadanaṃ
vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha
paṭhamena padena pūjārāhatā, dutiyena tassā hetu yasmā sammāsambuddhoti, tatiyena
buddhattahetubhūtā vivaṭacchadatā vuttāti veditabbā. Athavā vivaṭṭo ca vicchado
cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ
vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ
vuttaṃ hoti. Dutiyavesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi,
tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ
samantacakkhuṃ sādhetītipi veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetāti imināssa sūrabhāvaṃ
janeti.
@Footnote: 1 cha.Ma. visesato cassa          2 cha.Ma. pacchimamekaṃ
@3 saṃ.mahā. 19/223/88         4 Ma.u. 14/256/223
      [385] Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāto
viya buddhamante sampassamāno evaṃ bhoti āha. Tassattho:- yathā bho maṃ tvaṃ
vadasi, evaṃ karissāmīti. Samannesīti gavesi, ekaṃ dveti vā gaṇayanto samānayi.
Addasā khoti kathaṃ addasa? buddhānañhi nisinnānaṃ vā nipannānaṃ vā koci
Lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Tasmā
lakkhaṇapariyesanatthaṃ āgataṃ disvā buddhā uṭṭhāyāsanā tiṭṭhanti vā caṅkamaṃ vā
adhiṭṭhahanti. Iti lakkhaṇadassanānurūpe iriyāpathe vattamānassa addasa. Yebhuyyenāti
pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa,
tesaṃ dīpanatthaṃ vuttaṃ ṭhapetvā dveāti kaṅkhatīti "aho vata passeyyan"ti patthanaṃ
uppādeti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ.
Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato
"paripuṇṇalakkhaṇo ayan"ti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā
vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi
tīhi dhammehi cittassa kālussiyabhāvo. Kosohiteti vatthikosenapi 1- paṭicchanne.
Vatthaguyheti aṅgajāte. Bhagavato hi vāraṇasseva kosohitavatthaguyhaṃ suvaṇṇavaṇṇaṃ
padumagabbhasamānaṃ, taṃ so vatthapaṭicchannattā, apassanto 2- antomukhagatāya ca
jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī.
      Athakho bhagavāti athakho bhagavā cintesi "sacāhaṃ imassa etāni dve
lakkhaṇāni na dassessāmi, nikkaṅkho na bhavissati. Etassa kaṅkhāya sati
ācariyopissa nikkaṅkho na bhavissati, atha maṃ dassanāya na āgamissati, anāgato
dhammaṃ na sossati, dhammaṃ asuṇanto tīṇi sāmaññaphalāni na sacchikarissati. Etasmiṃ
pana nikkaṅkhe ācariyopissa nikkaṅkho maṃ upasaṅkamitvā dhammaṃ sutvā tīṇi
sāmaññaphalāni sacchikarissati, etadatthaṃyeva ca mayā pāramiyo pūritā. Dassessāmissa
tāni lakkhaṇānī"ti,
@Footnote: 1 cha.Ma. pisaddo na dassati              2 cha.Ma. ayaṃ pāṭho na dissati
       Tathārūpaṃ iddhābhisaṅkhāraṃ akāsi. Kathaṃrūpaṃ? kimettha aññena vattabbaṃ,
vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena:-
          āha ca dukkaraṃ bhante nāgasena bhagavatā katanti. Kiṃ mahārājāti.
       Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa
       ca bāvarissa antevāsīnaṃ soḷasabrāhmaṇānañca selassa
       ca brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi bhanteti.
       Na mahārāja bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā
       abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ
       dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhoyeva nanu bhanteti.
       Tiṭṭhatetaṃ mahārāja, hadayarūpaṃ, disvā bujjhanakasatto bhaveyya,
       hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi bhante
       nāgasenāti.
       Ninnāmetvāti nīharitvā. Anumasīti kathinasūciṃ viya katvā anumajji. Tathā
karaṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotanumasanena
tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ubhopi
kaṇṇasotānītiādīsu cettha buddhānaṃ kaṇṇasotesu malaṃ vā jallikā vā natthi,
dhovitvā ṭhapitarajatapanāḷikā viya honti, tathā nāsikasotesu, tānipi hi
suparikammakatakañcanapanāḷikā viya ca maṇipanāḷikā viya ca honti. Tasmā jivhaṃ
nīharitvā kathinasūciṃ viya katvā mukhapariyante upasaṃharanto dakkhiṇakaṇṇasotaṃ
pavesetvā tato nīharitvā vāmakaṇṇasotaṃ pavesesi, tato nīharitvā
dakkhiṇanāsikasotaṃ pavesetvā tato nīharitvā vāmanāsikasotaṃ pavesesi, tato nīharitvā
puthulabhāvaṃ dassento rattavalāhakena aḍḍhacandaṃ viya ca suvaṇṇapattaṃ viya ca
rattakambalapaṭalena vijjujotasadisāya jivhāya kevalakappaṃ nalāṭamaṇḍalaṃ
paṭicchādesi.
      Yannūnāhanti kasmā cintesi? ahaṃ hi mahāpurisalakkhaṇāni samannesitvā
Gato "diṭṭhāni te tāta mahāpurisalakkhaṇānī"ti ācariyena pucchito "āma
Ācariyā"ti vattuṃ sakkhissāmi, sace pana maṃ "kiriyākaraṇamassa kīdisan"ti pucchissati,
taṃ vattuṃ na sakkhissāmi, na jānāmīti vutte pana ācariyo kujjhissati "nanu
tvaṃ mayā sabbampetaṃ jānanatthāya pesito, kasmā ajānitvā āgatosī"ti, tasmā
yannūnāhanti cintetvā anubandhi. Bhagavā nahānaṭṭhānaṃ mukhadhovanaṭṭhānaṃ
sarīrapaṭijagganaṭṭhānaṃ rājarājamahāmattādīnaṃ orodhehi saddhiṃ parivāretvā
nisinnaṭṭhānanti imāni cattāri ṭhānāni ṭhapetvā sesaṭṭhānesu antamaso
ekagandhakuṭipi okāsaṃ akāsi.
      Gacchante gacchante kāle "ayaṃ kira brahmāyubrāhmaṇassa māṇavo uttaro
nāma `buddho vā no vā'ti tathāgatassa buddhabhāvaṃ vīmaṃsanto carati, buddhavīmaṃsako
nāmāyan"ti pākaṭo jāto. Yamhi yamhi ṭhāne buddhā vasanti, pañcakiccāni
katāneva honti, tāni heṭṭhā dassitāneva. Tattha pacchābhattaṃ alaṅkatadhammāsane
nisīditvā dantakhacitaṃ cittabījaniṃ gahetvā mahājanassa dhammaṃ desente bhagavati
uttaropi avidūre nisīdati dhammassavanapariyosāne saddhā manussā svātanāya
bhagavantaṃ nimantetvā māṇavampi upasaṅkamitvā evaṃ vadanti "tāta amhehi
bhagavā nimantito, tvampi bhagavatā saddhiṃ āgantvā amhākaṃ gehe bhattaṃ
gaṇheyyāsī"ti. Punadivase tathāgato bhikkhusaṃghaparivuto gāmaṃ pavisati, uttaropi
padavāre padavāre parigaṇhanto padānupadiko anubandhati. Kulagehaṃ paviṭṭhakāle
dakkhiṇodakaggahaṇaṃ ādiṃ katvā sabbaṃ olokento nisīdati. Bhattakiccāvasāne
tathāgatassa pattaṃ bhūmiyaṃ ṭhapetvā nisinnakāle māṇavakassa pātarāsabhattaṃ sajjenti.
So ekamante nisinno bhuñjitvā puna satthu santike ṭhatvā bhattānumodanaṃ
sutvā bhagavatā saddhiṃyeva vihāraṃ gacchati.
      Tattha bhagavā bhikkhūnaṃ bhattakiccapariyosānaṃ āgamento gandhamaṇḍalamāḷe
nisīdati, bhikkhūhi bhattakiccaṃ katvā pattacīvaraṃ paṭisāmetvā āgamma vanditvā
kāle ārocite bhagavā gandhakuṭiṃ pavisati, māṇavopi bhagavatā saddhiṃyeva gacchati.
Bhagavā parivāretvā āgataṃ bhikkhusaṃghaṃ gandhakuṭippamukhe ṭhito ovaditvā uyyojetvā
gandhakuṭiṃ pavisati, māṇavopi pavisati. Bhagavā khuddakamañce appamattakaṃ kālaṃ nisīdati,
Māṇavopi avidūre olokento nisīdati. Bhagavā muhuttaṃ nisīditvā sīsokampanaṃ 1-
dassesi, "bhoto gotamassa vihāravelā bhavissatī"ti māṇavo gandhakuṭidvāraṃ
pidahanto nikkhamitvā ekamantaṃ nisīdati. Manussā purebhattaṃ dānaṃ datvā
bhuttapātarāsā samādinnauposathaṅgā suddhuttarāsaṅgā mālāgandhādihatthā dhammaṃ
suṇissāmāti vihāraṃ āgacchanti, cakkavattino khandhāvāraṭṭhānaṃ viya hoti.
      Bhagavā muhuttaṃ sīhaseyyaṃ kappetvā vuṭṭhāya pubbabhāgena paricchinditvā
samāpattiṃ samāpajjati. Samāpattito vuṭṭhāya mahājanassa āgatabhāvaṃ ñatvā
gandhakuṭito nikkhamma mahājanaparivuto gandhamaṇḍalamāḷaṃ gantvā puññattapavarabuddhāsanaṃ
gato 2- parisāya dhammaṃ desesi. Māṇavopi avidūre nisīditvā "kiṃ nu
kho samaṇo gotamo gehassitavasena parisaṃ ussāpento vā apasādento vā
dhammaṃ deseti, udāhu no"ti akkharaṃ akkharaṃ padaṃ padaṃ pariggaṇhāti, bhagavā
tathāvidhaṃ kathaṃ akathetvāva kālaṃ ñatvā desanaṃ niṭṭhāpesi. Māṇavo iminā niyāmena
pariggaṇhanto sattamāse ekato vicaritvā bhagavato kāyadvārādīsu anumattaṃpi
avakkhalitaṃ na addasa. Anacchariyañcetaṃ, yaṃ buddhabhūtassa manussabhūto māṇavo na
passeyya, yassa bodhisattabhūtassa chabbassāni padhānabhūmiyaṃ amanussabhūto māro
devaputto gehassitavitakkamattaṃpi adisvā buddhabhūtaṃ ekasaṃvaccharaṃ anubandhitvā
kiñci apassanto:-
           "satta vassāni bhagavantaṃ         anubandhiṃ padāpadaṃ 3-
            otāraṃ 4- nādhigacchissaṃ       sambuddhassa sirīmato"ti 5-
      ādigāthāyo vatvā pakkāmi. Tato māṇavo cintesi "ahaṃ bhavantaṃ gotamaṃ
satta māse anubandhamāno kiñci vajjaṃ na passāmi. Sace panāhaṃ aññepi
satta māse satta vā vassāni vassasataṃ vā vassasahassaṃ anubandheyyaṃ, nevassa
vajjaṃ passeyyaṃ. Ācariyo kho panassa me mahallako, yogakkhemaṃ nāma na sakkā
jānituṃ. Samaṇassa gotamassa sabhāvaguṇeneva buddhabhāvaṃ vatvā mayhaṃ ācariyassa
ārocessāmī"ti bhagavantaṃ āpucchitvā bhikkhusaṃghaṃ vanditvā nikkhami.
@Footnote: 1 cha.Ma. sīsokkamanaṃ                   2 cha.Ma. paññattavarabuddhāsanagato
@3 Ma. padānupadaṃ       4 Ma. okāsaṃ      5 khu.su. 25/449/417
      Ācariyassa santikañca panāgantvā "kacci tāta uttara taṃ bhavantaṃ
gotamaṃ tathāsantaṃyeva saddo abbhuggato"ti pucchito "ācariya kiṃ vadasi, cakkavāḷaṃ
atisambādhaṃ, bhavaggaṃ atinīcaṃ, tassa hi bhoto gotamassa ākāsaṃ viya apariyanto
guṇagaṇo. Yathāsantaṃyeva 1- bho taṃ bhavantaṃ gotaman"tiādīni vatvā yathādiṭṭhāni 2-
dvattiṃsamahāpurisalakkhaṇāni paṭipāṭiyā ācikkhitvā kiriyasamācāraṃ ācikkhi. Tena
vuttaṃ "athakho uttaro māṇavo .pe. Ediso ca ediso ca bhavaṃ gotamo tato
ca bhiyyo"ti.
      [386] Tattha suppatiṭṭhitapādoti yathā hi aññesaṃ bhūmiyaṃ pādaṃ
ṭhapentānaṃ aggatalaṃ vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhaṃ vā pana
chiddaṃ hoti, ukkhipantānaṃpi aggatalādīsu ekakoṭṭhāsova paṭhamaṃ uṭṭhahati, na
evaṃ tassa. Tassa pana suvaṇṇapādukatalaṃ viya ekappahāreneva sakalaṃ pādatalaṃ
bhūmiṃ phusati, bhūmito uṭṭhahati. Tasmā "suppatiṭṭhitapādo kho pana so bhavaṃ
gotamo"ti vadati.
      Tatridaṃ bhagavato suppatiṭṭhitapādatāya:- sacepi hi bhagavā anekasataporisaṃ
narakaṃ akkamissāmīti pādaṃ nīharati, tāvadeva ninnaṭṭhānaṃ vātapūritaṃ viya
kammārabhastaṃ 3- unnamitvā paṭhavīsamaṃ hoti, unnataṭṭhānaṃpi anto pavisati. Dūre
akkamissāmīti abhinīharantassa sineruppamāṇopi pabbato seditavettaṅkuro viya
onamitvā 4- pādasamīpaṃ āgacchati. Tathāhissa yamakapāṭihāriyaṃ katvā yugandharapabbataṃ
akkamissāmīti pāde abhinīharite 5- pabbato namitvā pādasamīpaṃ āgato,
so taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena
patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇṭakā vā sakkharakathalā
vā uccārapassāvā vā kheḷasiṅghānikādīni vā purimatarāva apagacchanti, tattha
tattheva vā 6- paṭhaviṃ pavisanti. Tathāgatassa hi sīlatejena paññātejena dhammatejena
dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpaṭhavī samā mudu pupphābhikiṇṇā hoti.
@Footnote: 1 cha.Ma. tathāsantaṃyeva     2 ka. yathādiṭṭhāti      3 Sī. vātapūritā viya kammārabhastā
@4 cha.Ma. namitvā         5 cha.Ma. abhinīharato     6 cha.Ma. ca saddo dissati
Tatra tathāgato samaṃ pādaṃ nikkhipati, samaṃ uddharati, sabbāvantehi pādatalehi
bhūmiṃ phusati. (1)
      Cakkānīti dvīsu pādesu dve cakkāni. Tesaṃ arā ca nemi ca nābhi
ca pāḷiyaṃ vuttāva. Sabbākāraparipūrānīti iminā pana ayaṃ viseso veditabbo:-
tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā vaṭṭalekhā
dissati, nābhimukhe parikkhepapaṭṭo dissati, panāḷimukhaṃ dissati, arā dissanti,
aresu vaṭṭalekhā dissanti, nemī dissanti, 1- nemimaṇikā dissanti. Idaṃ tāva
pāḷiyaṃ āgatameva.
      Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo:- satti siri vaccho
nandi sovatthiko vaṭaṃsako vaḍḍhamānakaṃ macchayugalaṃ bhaddapīṭhaṃ aṅkusaṃ tomaro
pāsādo toraṇaṃ setacchattaṃ khaggo tālapaṇṇaṃ 2- morahatthako vālavījanī uṇhīsaṃ
patto 3- maṇi kusumadāmaṃ nīluppalaṃ setuppalaṃ rattuppalaṃ padumaṃ puṇḍarīkaṃ puṇṇaghaṭo
puṇṇapātī samuddo cakkavāḷaṃ 4- himavā sineru candimasūriyā nakkhattāni cattāro
mahādīpā dve parittadīpasahassāni, antamaso cakkavattirañño parisaṃ upādāya
sabbo cakkalakkhaṇasseva parivāro. (2)
      Āyatapaṇhīti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ
aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, pañhi tacchetvā ṭhapitā
viya hoti, na evaṃ tathāgatassa. Tathāgatassa pana catūsu koṭṭhāsesu dve koṭṭhāsā
aggapādo hoti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthe koṭṭhāse āraggena
vaṭṭetvā ṭhapitā viya rattakambalageṇḍukasadisā paṇhi hoti. (3)
      Dīghaṅgulīti yathā aññesaṃ kāci aṅgulī dīghā hoti, kāci rassā, na
evaṃ tathāgatassa. Tathāgatassa pana makkaṭasseva dīghā hatthapādaṅguliyo mūle
thūlā anupubbena gantvā agge tanukā niyyāsatelena madditvā
vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ "dīghaṅgulī"ti. (4)
@Footnote: 1 Ma. nemi dissati                   2 cha.Ma. tālavaṇṭaṃ
@3 Sī. uṇhīsapaṭaṭo                    4 cha.Ma. cakkavāḷo
      Mudutalunahatthapādoti sappimaṇḍe osāditvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ
viya mudu, 1- jātamattakumārassa viya ca niccakālaṃ talunā ca hatthapādā assāti
mudutalunahatthapādo. (5)
      Jālahatthapādoti na cammena paṭibaddhaaṅgulantaro. Ediso hi phaṇahatthako
purisadosena upahato pabbajjaṃpi na labhati. Tathāgatassa pana catasso hatthaṅguliyo
pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ ekappamāṇatāya yavalakkhaṇaṃ
aññamaññaṃ paṭivijjhitvā tiṭṭhati. Athassa hatthapādā kusalena vaḍḍhakinā
yojitajālavātapānasadisā honti. Tena vuttaṃ "jālahatthapādo"ti. (6)
      Uddhaṃ patiṭṭhitagopphakattā ussaṅkhā pādā assāti ussaṅkhapādo.
Aññesaṃ hi piṭṭhipāde gopphakā honti. Tena nesaṃ pādā āṇibaddhā viya
thaddhā 2- honti, na yathāsukhaṃ parivattanti, gacchantānaṃ pādatalāni na dissanti.
Tathāgatassa pana abhiruhitvā upari gopphakā patiṭṭhahanti. Tenassa nābhito
paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti, adhokāyova
iñjati. Sukhena pādā paripattanti. Puratopi pacchatopi ubhayapassesupi ṭhatvā
passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva. (7)
      Eṇijaṅghoti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na ekato
baddhapiṇḍikamaṃso, samantato samasaṇṭhitena maṃsena parikkhittāhi suvaṭṭitāhi
sāligabbhasadisāhi jaṅghāhi samannāgatoti attho. (8)
      Anonamantoti anamanto. Etenassa akhujjaavāmanabhāvo dīpito. Avasesā
janā hi khujjā vā honti vāmanā vā, khujjānaṃ uparimakāyo aparipuṇṇo
hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti anonamantā
jannukāni parimajjituṃ. Tathāgato pana paripuṇṇaubhayakāyattā sakkoti. (9)
@Footnote: 1 cha.Ma. mudū                     2 Ma. baddhā
      Usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadise kose ohitaṃ paṭicchannaṃ
vatthaguyhaṃ assāti kosohitavatthaguyho. Vatthaguyhanti vatthena gūhitabbaṃ aṅgajātaṃ
vuccati. (10)
      Suvaṇṇavaṇṇoti jātihiṅgulakena majjitvā dīpidāṭhāya 1- ghaṃsitvā
gerukaparikammaṃ katvā ṭhapitaghanasuvaṇṇarūpakasadisoti attho. Etenassa
ghanasiniddhasaṇhasarīrataṃ dassetvā chavivaṇṇadassanatthaṃ kañcanasannibhattacoti vuttaṃ,
purimassa vā vevacanameva etaṃ. (11)
      Rajojallanti rajo vā malaṃ vā. Na upalimpatīti na laggati, padumapaṇṇato 2-
udakabindu viya vivaṭṭati. Hatthadhovanapādadhovanādīni pana utugahaṇatthāya ceva
dāyakānaṃ puññaphalatthāya ca buddhā karonti, vattasīsenāpi ca karontiyeva.
Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ. 3- (12)
      Uddhaggalomoti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ
olokayamānāni 4- viya ṭhitāni lomāni assāti uddhaggalomo. (14)
      Brahmujugattoti brahmā viya ujugatto, ujumeva uggatadīghasarīro.
Yebhuyyena hi sattā khandhe kaṭiyaṃ jānūsūti tīsu ṭhānesu namanti. Te kaṭiyaṃ
namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā paneke
passavaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti,
eke appamaṃsalohitā sūlasadisā  honti, pavedhamānā gacchanti. Tathāgato pana
ujumeva uggantvā dīghappamāṇo devanagare ussitasuvaṇṇatoraṇaṃ viya hoti. (15)
      Sattussadoti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni
khandhoti imesu sattasu ṭhānesu paripuṇṇamaṃsussado assāti sattussado. Aññesaṃ
pana hatthapādapiṭṭhīsu nahārujālā paññāyanti, aṃsakūṭakhandhesu aṭṭhikoṭiyo,
te manussapetā viya khāyanti, na evaṃ 5- tathāgato. Tathāgato pana sattasu
@Footnote: 1 Ma. nisadāya                      2 cha.Ma. padumapalāsato         3 Sī. vattametaṃ
@4 cha.Ma. ullokayamānāni              5 cha.Ma. ayaṃ saddo na dissati
Ṭhānesu paripuṇṇamaṃsussadattā nigguḷhanahārujālehi hatthapiṭṭhādīhi vaṭṭetvā
ṭhapitasuvaṇṇavaṇṇāliṅgasadisena khandhena silārūpakaṃ viya cittakammarūpakaṃ viya ca
khāyati. (16)
      Sīhassa pubbaḍḍhaṃ viya kāyo assāti sīhapubbaḍḍhakāyo. Sīhassa hi
puratthimakāyova paripuṇṇo hoti, pacchimakāyo aparipuṇṇo. Tathāgatassa pana
sīhassa pubbaḍḍhakāyo sabbo kāyo paripuṇṇo. So hi 1- sīhasseva na tattha
tattha vinatuggatādivasena 2- dussaṇṭhitavisaṇṭhito, dīghayuttaṭṭhāne pana dīgho,
rassakisathūlaanuvaṭṭitayuttaṭṭhānesu tathāvidhova hoti. Vuttaṃ hetaṃ:-
           manāpiye ca kho bhikkhave kammavipāke paccupaṭṭhite yehi aṅgehi
       dīghehi sobhati, tāni aṅgāni dīghāni saṇṭhahanti. Yehi aṅgehi
       rassehi sobhati, tāni aṅgāni rassāni saṇṭhahanti. Yehi aṅgehi
       thūlehi sobhati, tāni aṅgāni thūlāni saṇṭhahanti. Yehi aṅgehi
       kisehi sobhati, tāni aṅgāni kisāni saṇṭhahanti. Yehi aṅgehi
       vaṭṭehi sobhati, tāni aṅgāni vaṭṭāni saṇṭhahantīti.
     Iti nānācittena puññacittena cittito dasahi pāramīhi sajjito
tathāgatassa attabhāvo, tassa loke sabbasippino vā iddhimanto vā paṭirūpakaṃpi
kātuṃ na sakkonti. (17)
     Citantaraṃsoti antaraṃsaṃ vuccati dvinnaṃ koṭṭānamantaraṃ, taṃ citaṃ
paripuṇṇamassāti citantaraṃso. Aññesaṃ hi taṃ ṭhānaṃ ninnaṃ hoti, dve piṭṭhikoṭṭā
pāṭiyekkaṃ paññāyanti. Tathāgatassa pana kaṭito paṭṭhāya maṃsapaṭalaṃ yāva khandhā
uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā patiṭṭhitaṃ. (18)
      Nigrodhaparimaṇḍaloti nigrodho viya parimaṇḍalo. Yathā paṇṇāsahatthatāya
vā satahatthatāya vā samakkhandhasākho nigrodho dīghatopi vitthāratopi ekappamāṇova
hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ kāyo vā dīgho
@Footnote: 1 cha.Ma. sopi                    2 cha.Ma. vinatunnatādivasena
Hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva "yāvatakvassa
kāyo"tiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa. (19)
      Samavaṭṭakkhandhoti samavaṭṭitakkhandho. Yathā eke koñcā viya bakā
viya varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti, kathanakāle
sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ tassa. Tathāgatassa pana
suvaṭṭitasuvaṇṇāliṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati, meghassa
viya gajjato saro mahā hoti. (20)
      Rasaggasaggīti ettha rasaṃ gasantīti rasaggasā, rasaharaṇīnametaṃ adhivacanaṃ,
tā aggā assāti rasaggasaggī. Tathāgatassa hi sattarasaharaṇisahassāni uddhaggāni
hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro jivhagge ṭhapito sabbaṃ
kāyaṃ anupharati, teneva mahāpadhānaṃ padahantassa ekataṇḍulādīhipi kaḷāyayūsapasatenāpi
kāyassa yāpanaṃ ahosi. Aññesaṃ pana tathā abhāvā na sakalakāyaṃ ojā pharati. Tena te
bahvābādhā honti. Idaṃ lakkhaṇaṃ appābādhatāsaṅkhātassa nissandaphalassa vasena
pākaṭaṃ hoti. (21)
      Sīhasseva hanu assāti sīhahanu. Tattha sīhassa heṭṭhimahanumeva paripuṇṇaṃ
hoti, na uparimaṃ. Tathāgatassa pana sīhassa heṭṭhimaṃ viya dvepi paripuṇṇāni
dvādasiyaṃ pakkhassa candasadisāni honti. (22)
      Cattāḷīsadantotiādīsu uparimahanuke patiṭṭhitā vīsati, heṭṭhime vīsatīti
cattāḷīsa dantā assāti cattāḷīsadanto. Aññesaṃ hi paripuṇṇadantānaṃpi
dvattiṃsa dantā honti, tathāgatassa cattāḷīsaṃ. (23)
      Aññesañca keci dantā uccā keci nīcāti visamā honti, tathāgatassa
pana samucchinnasaṅkhapaṭalaṃ 1- viya samā. (24)
      Aññesaṃ kumbhīlānaṃ viya dantā viraḷā honti, macchamaṃsādīni khādantānaṃ
dantantaraṃ pūrati tathāgatassa pana kanakaphalakāya 2- samussāpitavajirapanti viya
aviraḷā tulikāya dassitaparicchedā viya dantā honti. (25)
@Footnote: 1 cha.Ma. ayapaṭṭachinnasaṅkhapaṭalaṃ   2 cha.Ma. kanakalatāya
      Susukkadāṭhoti aññesañca pūtidantā uṭṭhahanti, tena kāci dāṭhā
kāḷāpi vivaṇṇāpi honti. Tathāgato susukkadāṭho osadhitārakaṃpi atikkamma
virocamānāya pabhāya samannāgatadāṭho, tena vuttaṃ "susukkadāṭho"ti. (26)
      Pahūtajivhoti aññesaṃ jivhā thūlāpi hoti kisāpi rassāpi thaddhāpi
visamāpi, tathāgatassa pana mudu dīghā puthulā vaṇṇasampannā hoti. So taṃ
lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ mudukattā taṃ jivhaṃ kathinasūciṃ viya
vaṭṭetvā ubho nāsikasotāni parāmasati, dīghattā ubho kaṇṇasotāni parāmasati,
puthulattā kesantapariyosānaṃ kevalaṃpi nalāṭaṃ paṭicchādeti. Evaṃ tassā
mududīghaputhulabhāvaṃ pakāsento kaṅkhaṃ vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya
"pahūtajivho"ti vuttaṃ. (27)
      Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti,
tathāgato pana mahābrahmuno sarasadisena sarena samannāgato. Mahābrahmuno hi
pittasemhehi apalibuddhattā saro visuddho hoti. Tathāgatenāpi katakammaṃ
vatthuṃ sodheti, vatthussa suddhattā nābhito paṭṭhāya samuṭṭhahanto saro
visuddho aṭṭhaṅgasamannāgatova samuṭṭhāti. Karaviko viya bhaṇatīti karavikabhāṇī,
mattakaravikarutamañjughosoti attho.
      Tatridaṃ karavikarudasaramañjutāya 1- :- karavikasakuṇe kira madhurarasaṃ ambapakkaṃ
mukhatuṇḍakena paharitvā paggharitarasaṃ sāyitvā pakkhena tālaṃ datvā vikūjamāne
catuppadādīni mattāni viya laḷituṃ ārabhanti. Gocarappasutāpi catuppadā mukhagatānipi
tiṇāni chaḍḍetvā taṃ saddaṃ suṇanti, vāḷamigāpi 2- khuddakamige anubandhamānā
ukkhittapādaṃ anukkhipitvāva tiṭṭhanti, anubaddhamigāpi maraṇabhayaṃ hitvāpi
tiṭṭhanti, ākāse pakkhandapakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi
kaṇṇapaṭalaṃ na appoṭhentā 3- taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ mañjurutā
karavikā.
@Footnote: 1 cha.Ma. karavikarutassa mañjutāya   2 cha.Ma. pi-saddo na dissati   3 cha. apphoṭentā
      Asandhimittāpi dhammāsokassa devī "atthi nu kho bhante buddhasaddena
sadiso kassaci saddo"ti saṃghaṃ pucchi. Atthi karavikasakuṇassāti. Kuhiṃ bhante
sakuṇāti. Himavanteti. Sā rājānaṃ āha "deva karavikasakuṇaṃ daṭṭhukāmā"ti.
Rājā "imasmiṃ pañjare nisīditvā karaviko āgacchatū"ti suvaṇṇapañjaraṃ
vissajjesi. Pañjaro gantvā ekassa karavikassa purato aṭṭhāsi. So "rājāṇāya
āgato pañjaro, na sakkā agantun"ti tattha nisīdi. Pañjaro āgantvā rañño
puratova aṭṭhāsi. Karavikaṃ saddaṃ kārāpetuṃ na sakkonti. Atha rājā "kathaṃ
bhaṇe ime saddaṃ karontī"ti āha. Ñātake disvā devāti. Atha naṃ rājā
ādāsehi parikkhipāpesi. So attanova chāyaṃ disvā "ñātakā me āgatā"ti
maññamāno pakkhena tāḷaṃ datvā mañjussarena 1- maṇivaṃsaṃ dhamamāno viya viravi.
Sakalanagare manussā mattā viya laḷiṃsu. Asandhimittā cintesi "imassa tāva
tiracchānassa evaṃ madhuro saddo, kīdiso nu kho sabbaññutañāṇasirippattassa
bhagavato ahosī"ti pītiṃ uppādetvā taṃ pītiṃ avijahitvā sattahi jaṅghasatehi
saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro karavikasaddo. Tato satabhāgena
sahassabhāgena ca madhurataro tathāgatassa saddo, loke pana karavikato aññassa
madhurasarassa abhāvato "karavikabhāṇī"ti vuttaṃ. (28)
      Abhinīlanettoti na sakalanīlanettova, nīlayuttaṭṭhāne panassa ummāpupphasadisena
ativisuddhena nīlavaṇṇena samannāgatāni akkhīni honti. Pītayuttaṭṭhāne
kaṇikārapupphasadisena pītavaṇṇena, lohitayuttaṭṭhāne bandhujīvakapupphasadisena
lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena, kāḷayuttaṭṭhāne
addāriṭṭhakasadisena kāḷavaṇṇena samannāgatāni suvaṇṇavimāne
ugghāṭitamaṇisīhapañjarasadisāni khāyanti. (29)
      Gopakhumoti ettha pakhumanti sakalaṃ cakkhubhaṇḍaṃ adhippetaṃ. Taṃ kāḷavacchakassa
bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātarattavacchasadisacakkhubhaṇḍoti
attho. Aññesaṃ hi akkhibhaṇḍā aparipuṇṇā honti, hatthimūsikakākādīna
@Footnote: 1 Ma. mandassarena
Akkhisadisehi viniggatehi gambhīrehipi akkhīhi samannāgatā honti. Tathāgatassa
pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni
akkhīni. (30)
      Uṇṇāti uṇṇalomā. Bhamukantareti dvinnaṃ bhamukānaṃ vemajjhe
nāsikamatthakeyeva jātā. 1- Uggantvā pana nalāṭamajjhe jātā. Odātāti parisuddhā
osadhitārakavaṇṇā. Mudūti sappimaṇḍe osādetvā ṭhapitasatavāravihatakappāsapaṭalasadisā.
Tūlasannibhāti simbalitūlalatātūlasamānā, ayamassā odātatāya upamā.
Sā panesā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā hoti, vissaṭṭhā
dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati, suvaṇṇaphalakamajjhe
ṭhapitarajatabubbuḷakā 2- viya suvaṇṇaghaṭato nikkhamamānā khīradhārā viya aruṇappabhārañjite
gaganatale osadhitārakā viya ca atimanoharāya siriyā virocati. (31)
      Uṇhīsasīsoti idaṃ paripuṇṇanalāṭatañceva paripuṇṇasīsatañcāti dve atthavase
paṭicca vuttaṃ. Tathāgatassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā
sakalanalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ, rañño
baddhauṇhīsapaṭṭo viya virocati. Pacchimabhavikabodhisattānaṃ kira imaṃ lakkhaṇaṃ viditvā
rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu, ayaṃ tāva eko attho. Aññe pana janā aparipuṇṇasīsā
honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā,
keci pabbhārasīsā. Tathāgatassa pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ
udakababbuḷakasadisaṃ 3- sīsaṃ hoti. Tattha purimanayena uṇhīsaveṭhitasīso viyāti
uṇhīsasīso. Dutiyanayena uṇhīsaṃ viya sabbattha parimaṇḍalasīsoti uṇhīsasīso. (32)
      Imāni pana mahāpurisalakkhaṇāni kammaṃ kammasarikkhakaṃ lakkhaṇaṃ
lakkhaṇānisaṃsanti ime cattāro koṭṭhāse ekekasmiṃ lakkhaṇe dassetvā kathitāni
sukathitāni honti. Tasmā bhagavatā lakkhaṇasutte 4- vuttāni imāni kammādīni
dassetvā kathetabbāni. Suttavasena vinicchituṃ asakkontena sumaṅgalavilāsiniyā
dīghanikāyaṭṭhakathāya tasseva suttassa vaṇṇanāyaṃ vuttanayeneva 5- gahetabbāni.
@Footnote: 1 Sī. jātāti   2 cha.Ma. ṭhapitarajatapupphuḷakā      3 cha.Ma. udakapupphuḷakasadisaṃ
@4 dī.pā. 11/198/122, su.vi. 3/199/107    5 cha.Ma. vaṇṇanāya vuttanayena
      Imehi kho bho so bhavaṃ gotamoti bho ācariya imehi dvattiṃsamahāpurisalakkhaṇehi
so bhavaṃ gotamo samannāgato devanagare samussitaratanavicittaṃ suvaṇṇatoraṇaṃ
viya yojanasatubbedho sabbaphāliphullo 1- pāricchattako viya selantaramhi
supupphitasālarukkho viya tārāgaṇapaṭimaṇḍitagaganatalamiva ca attano sirivibhavena
lokaṃ ālokaṃ kurumāno viya caratīti imamatthaṃpi dīpetvā kiriyācāraṃ ācikkhituṃ
gacchanto kho panātiādimāha.
      [387] Dakkhiṇenāti buddhānaṃ 2- hi ṭhatvā vā nisīditvā vā nipajjitvā
vā gamanaṃ abhinīharantānaṃ dakkhiṇapādova purato hoti. Satatapāṭihāriyaṃ kiretaṃ.
Nātidūre pādaṃ uddharatīti taṃ dakkhiṇapādaṃ na atidūre 3- ṭhapessāmīti uddharati.
Atidūrañhi abhihariyamāne dakkhiṇapāde 4- vāmapādo ākaḍḍhiyamāno gaccheyya,
dakkhiṇapādopi dūraṃ gantuṃ na sakkuṇeyya, āsanneyeva patiṭṭhaheyya, evaṃ sati
padavicchedo nāma hoti. Dakkhiṇapāde pana pamāṇeneva uddhate vāmapādopi
pamāṇeneva uddhariyati, pamāṇena uddhato patiṭṭhahantopi pamāṇeneva patiṭṭhāti.
Evaṃ 5- pamāṇena tathāgatassa dakkhiṇapādakiccaṃ vāmapādena niyamitaṃ, vāmapādakiccaṃ
dakkhiṇapādena niyamitanti veditabbaṃ.
      Nātisīghanti divāvihārabhattatthāya gacchanto bhikkhu viya na atisīghaṃ gacchati,
nātisanikanti yathā pacchato āgacchanto okāsaṃ na labhati, evaṃ na atisanikaṃ gacchati.
Adduvena adduvanti jannukena jannukaṃ, na satthiṃ unnāmetīti gambhīre udake
gacchanto viya na ūruṃ unnāmeti. Na onāmetīti rukkhasākhāchedanadaṇḍaṅkusapādo
viya na pacchato osakkāpeti. Na sannāmetīti obaddhānābaddhaṭṭhānehi 6- pādaṃ
koṭṭento viya na thaddhaṃ karoti. Na vināmetīti yantarūpakaṃ kīḷāpento viya na
ito cito ca cāleti. Adharakāyovāti 7- heṭṭhimakāyova iñjati, uparimakāyo nāvāya
ṭhapitasuvaṇṇapaṭimā viya niccalo hoti. Dūre ṭhatvā olokento hi buddhānaṃ ṭhitabhāvaṃ
vā gamanabhāvaṃ vā na jānāti. Kāyabalenāti
@Footnote: 1 cha.Ma. sababapāliphulalo           2 Sī. buddhādīnaṃ          3 Ma. avidūre
@4 cha.Ma. dakakhiṇapādena            5 Ma. evaṃ gamanena, cha. evamanena
@6 Sī. ovaṭaṭaṭṭhānehi, ka. ovadadhaṭṭaṭaṭhānehi   7 ka. āraddhakāyova....
Bāhā khipanto sarīrato sedehi muccantehi na kāyabalena gacchati.
Sabbakāyenevāti gīvaṃ aparivattetvā rāhulovāde vuttanāgāpalokitavaseneva apaloketi.
      Na uddhantiādīsu nakkhattāni gaṇanto viya na uddhaṃ ulloketi, naṭṭhaṃ
kākaṇikaṃ vā māsakaṃ vā pariyesanto viya na adho oloketi, na hatthiassādayo
passanto viya ito cito ca vikkhepamāno gacchati. Yugamattanti navavidatthimatte
cakkhūni ṭhapetvā gacchanto yugamattaṃ pekkhati nāma, bhagavāpi yuge yutto
sudantaājānīyo viya ettakaṃ passanto gacchati. Tato cassa uttarinti 1- yugamattato
paraṃ na passatīti na vattabbo. Na hi kuṭṭaṃ vā kavāṭaṃ vā gaccho vā latā
vā āvarituṃ sakkoti, athakhvassa anāvaraṇañāṇassa anekāni cakkavāḷasahassāni
ekaṅgaṇāneva honti. Antaragharanti heṭṭhā mahāsakuludāyisutte indakhīlato
paṭṭhāya antaragharaṃ, idha gharaummārato paṭṭhāya veditabbaṃ. Na kāyantiādi
pakatiiriyapatheneva pavisatīti dassanatthaṃ vuttaṃ. Daliddamanussānaṃ nīcagharakaṃ pavisantepi
hi tathāgate chadanaṃ vā uggacchati, paṭhavī vā ogacchati, bhagavā pana pakatigamaneneva
gacchati. Nātidūreti atidūre parivattantena hi ekaṃ dve padavāre piṭṭhibhāgena
gantvā nisīditabbaṃ hoti. Nāccāsanneti accāsanne parivattantena ekaṃ dve
padavāre purato gantvā nisīditabbaṃ hoti. Tasmā yasmiṃ padavāre ṭhitena purato
vā pacchato vā agantvā nisīditabbaṃ hoti, tattha parivattati.
      Pāṇināti kaṭivātābādhiko viya na āsanaṃ hatthehi gahetvā nisīdati.
Pakkhipatīti yo kiñci kammaṃ katvā kīḷanto ṭhitakova patati, yopi orimaṃ aṅgaṃ
nissāya nisinno ghaṃsanto yāva pārimaṅgā gacchati, pārimaṅgaṃ vā nissāya
nisinno tatheva yāva orimaṅgā āgacchati, sabbo so 2- āsane kāyaṃ pakkhipati
nāma. Bhagavā pana evaṃ akatvā āsanassa majjhe olambakaṃ vārento viya tūlapicuṃ
ṭhapento viya saṇikaṃ nisīdati. Hatthakukkuccanti pattamukhavaṭṭiyaṃ udakabinduṭhapanaṃ
makkhikavījaniyā ca paṇṇacchedanaphālanādi hatthena asaññatakaraṇaṃ. Pādakukkuccanti
pādena bhūmighaṃsanādi asaññatakaraṇaṃ.
@Footnote: 1 cha.Ma. uttarīti                    2 Ma. so sabbaso
      Na chambhatīti na bhāyati. Na kampatīti na osīdati. Na vedhatīti na
calati. Na paritassatīti bhayaparitassanāyapi taṇhāparitassanāyapi na paritassati.
Ekacco hi dhammakathādīnaṃ atthāya āgantvā manussesu vanditvā ṭhitesu
"sakkhissāmi nu kho tesaṃ cittaṃ gaṇhanto dhammaṃ vā kathetuṃ, pañhaṃ vā pucchito
vissajjetuṃ, bhattānumodanaṃ vā kātun"ti bhayaparitassanāya paritassati. Ekacco
"manāpā nu kho me yāgu āgacchissati, manāpaṃ antarakhajjakan"ti vā
taṇhāparitassanāya paritassati. Tadubhayampi tassa natthīti na paritassati. Vivekāvaṭṭo
viveke nibbāne āvaṭṭamānaso hutvā. Vivekavattotipi pāṭho, vivekavattayutto
hutvāti attho. Vivekavattaṃ nāma katabhattakiccassa bhikkhuno divāvihāre
samathavipassanāvasena mūlakammaṭṭhānaṃ gahetvā pallaṅkaṃ ābhujitvā nisīdanaṃ. Evaṃ
nisinnassa hi iriyāpatho upasanto hoti.
      Na pattaṃ unnāmetītiādīsu ekacco pattamukhavaṭṭiyā udakadānaṃ
āharanto viya 1- pattaṃ unnāmeti, eko pādapiṭṭhiyaṃ ṭhapento viya onāmeti,
eko baddhaṃ katvā gaṇhāti, eko ito cito ca phandāpeti, evaṃ akatvā
ubhohi hatthehi gahetvā īsakaṃ nāmetvā udakaṃ paṭiggaṇhātīti attho.
Na samparivattakanti parivattetvā paṭhamameva pattapiṭṭhiṃ na dhovati. Nātidūreti yathā
nisinnāsanato dūre patati, na evaṃ chaḍḍeti. Nāccāsanneti pādamūleyeva
na chaḍḍeti. Vicchaḍḍayamānoti vikiranto, yathā paṭiggāhako 2- temati, 3- na
evaṃ chaḍḍeti.
      Nātithokanti yathā ekacco pāpiccho appicchataṃ dassento muṭṭhimattameva
gaṇhāti, na evaṃ. Atibahunti yāpanamattato atirekaṃ. Byañjanamattāyāti
byañjanassa mattā nāma odanato catuttho bhāgo. Ekacco hi bhatte manāpe
bhattaṃ bahuṃ gaṇhāti, byañjane manāpe byañjanaṃ bahuṃ. Satthā pana 4- tathā
na gaṇhāti. Na ca byañjanenāti amanāpaṃ hi byañjanaṃ ṭhapetvā bhattameva
@Footnote: 1 Sī. udaraṃ āharanto viya   2 Ma., ka. pariggahetvā gāhako
@3 Sī. temeti ka. dhovati      4 ka. pana-saddo na dissati
Bhuñjanto bhattaṃ vā ṭhapetvā byañjanameva khādanto byañjanena ālopaṃ
atināmeti nāma. Satthā ekantarikaṃ 1- byañjanaṃ gaṇhāti, bhattampi byañjanampi
ekatova niṭṭhanti. 2- Dvattikkhattunti tathāgatassa hi puthujivhāya dantānaṃ
upanītabhojanaṃ dvattikkhattuṃ dantehi phuṭṭhamattameva saṇhakaraṇīyaṃ piṭṭhivilepanaṃ
viya hoti, tasmā evamāha. Na mukhe āsiṭṭhāti pokkharapatte patitaudakabindu
viya vinivattitvāpi paragalameva yāti, tasmā avasiṭṭhā na hoti. Rasapaṭisaṃvedīti
madhuratittakaṭakādirasaṃ jānāti. Buddhānaṃ hi antamaso pānīyepi dibbojā
pakkhittāva hoti, tena nesaṃ sabbattheva raso pākaṭo hoti, rasagedho pana natthi.
      Aṭṭhaṅgasamannāgatanti "neva davāyā"ti vuttehi aṭṭhahi aṅgehi samannāgataṃ.
Visuddhimagge panassa vinicchayo āgatoti sabbāsavasutte 3- vuttametaṃ. Hatthesu
dhotesūti satthā kiṃ karoti? paṭhamaṃ pattassa gahaṇaṭṭhānaṃ dhovati. Tattha pattaṃ
gahetvā sukhumajālahatthaṃ pesetvā dve vāre sañcāreti. Ettāvatā pokkharapatte
patitaudakaṃ viya vinivattitvā 4- gacchati. Na ca anatthikoti yathā ekacco pattaṃ
ādhārake ṭhapetvā patte udakaṃ na puñchati, raje patante ajjhupekkhati, na
evaṃ karoti. Na ca ativelānurakkhīti yathā ekacco pamāṇātikkantaṃ ārakkhaṃ
ṭhapeti, bhuñjitvā vā patte udakaṃ puñchitvā cīvarabhogantaraṃ pavesetvā pattaṃ
udarena akkamitvā 5- gaṇhāti, na evaṃ karoti.
      Na ca anumodanassāti yo hi bhuttamattova dārakesu bhattatthāya rodantesu
chātajjhattesu manussesu bhuñjitvā anāgatesveva anumodanaṃ ārabhati, tato
sabbakammāni chaḍḍetvā ekacce āgacchanti, ekacce anāgatāva honti,
ayaṃ kālaṃ atināmeti. Yopi manussesu āgantvā anumodanatthāya vanditvā
nisinnesu anumodanaṃ akatvāva "kathaṃ tissa, kathaṃ phussa, kathaṃ sumana, kathaṃ tisse,
kathaṃ phusse, kathaṃ sumane kaccittha arogā, sassaṃ sampannan"tiādiṃ  pāṭiyekkaṃ
@Footnote: 1 Ma. na ekantarikaṃ         2 Sī. tiṭṭhanti, ka. patiṭṭhāpeti
@3 Ma.mū. 12/14/10
@4 Sī. vinivaṭṭitvā          5 ka. atikkamitvā
Kathaṃ samuṭṭhāpeti, ayaṃ anumodanassa kālaṃ atināmeti, manussānaṃ pana okāsaṃ
ñatvā āyācitakāle kathento nātināmeti nāma, satthā tathā karoti.
      Na taṃ bhattanti kiṃ bhattaṃ nāmetaṃ uttaṇḍulaṃ atikilinnantiādīni
vatvā na garahati. Na aññaṃ bhattanti svātanāya vā punadivasāya vā bhattaṃ
uppādessāmīti hi anumodanaṃ karonto aññaṃ bhattaṃ paṭikaṅkhati. Yo vā "yāva
mātugāmānaṃ bhattaṃ paccati, 1- tāva anumodanaṃ karissāmi, atha me anumodanāvasāne
attano pakkabhattatopi thokaṃ dassantī"ti anumodanaṃ vaḍḍheti, ayampi paṭikaṅkhati
nāma. Satthā na evaṃ karoti. Na ca muñcitukāmoti ekacco hi paṭisaṃmuñcitvā
gacchati, vegena anubandhitabbo hoti. Satthā pana na evaṃ gacchati, parisāya
majjhe ṭhitova gacchati. Accukkaṭṭhanti yo hi yāva hanukaṭṭhito ukkhipitvā
pārupati, tassa accukkaṭṭhaṃ nāma hoti. Yo yāva gopphakā otāretvāva
pārupati, tassa accukkaṭṭhaṃ hoti. Yopi ubhato ukkhipitvā udaraṃ vivaritvā
yāti, tassapi accukkaṭṭhaṃ hoti. Yo ekaṃsaṃ katvā thanaṃ vivaritvā yāti, tassapi
accukkaṭṭhaṃ. Satthā taṃ sabbaṃ na karoti.
      Allīnanti yathā aññesaṃ sedena tintaṃ allīyati, na evaṃ satthu.
Apakaṭṭhanti khalisāṭako viya kāyato muccitvāpi na tiṭṭhati. Vātoti verambhavātopi
uṭṭhahitvā cāletuṃ na sakkoti. Pādamaṇḍanānuyoganti iṭṭhakāya ghaṃsanādīhi
pādasobhānuyogaṃ. Pakkhāletvāti pādeneva pādaṃ dhovitvā. So neva
attabyābādhāyātiādīni na pubbenivāsacetopariyañāṇānaṃ atthitāya vadati,
iriyāpathasantataṃ pana disvā anumānena vadati. Dhammanti pariyattidhammaṃ. Na
ussādetīti kiṃ mahāraṭṭhika kiṃ mahākuṭumbikātiādīni vatvā gehassitavasena na
ussādeti. Na apasādetīti "kiṃ upāsaka kathaṃ te vihāramaggo ñāto, kiṃ
bhayena nāgacchasi. Na hi bhikkhu kiñci acchinditvā gaṇhāti mā bhāyī"ti vā
"kiṃ tuyhaṃ evaṃ macchariyassa jīvitaṃ nāmā"ti vā ādīni vatvā gehassitavasena
na apasādeti.
@Footnote: 1 Sī. pacati
      Vissaṭṭhoti siniddho 1- apalibuddho. Viññeyyoti viññāpanīyo pākaṭo,
vissaṭṭhatāyeva cesa viññeyyo hoti. Mañjūti madhuro. Savanīyoti sotasukho,
madhuratāyeva cesa savanīyo hoti. Bindūti sampiṇḍito. Avisārīti avisaṭo
bindutāyeva cesa avisārī hoti. Gambhīroti gambhīrasamuṭṭhito. Ninnādīti
ninnādavā, gambhīratāyeva cesa ninnādī hoti. Yathāparisanti cakkavāḷapariyantampi
ekābaddhaparisaṃ viññāpeti. Bahiddhāti aṅgulimattampi 2- parisato bahi na gacchati.
Kasmā? so evarūpe madhurassaro akāraṇā mā nassīti. Iti bhagavato ghoso
Parisāya matthakeneva carati.
      Avalokayamānāti sirasmiṃ añjaliṃ ṭhapetvā bhagavantaṃ olokentova
paccosakkitvā dassanavijahanaṭṭhāne vanditvā gacchanti. Avijahitattāti yo
hi kathaṃ sutvā vuṭṭhito aññaṃ diṭṭhasutādikaṃ kathaṃ kathento gacchati, esa
sabhāvena vijahati nāma. Yo pana sutadhammakathā vaṇṇaṃ kathentova gacchati, ayaṃ
na vijahati nāma, evaṃ avijhantabhāvena pakkamanti. Gacchantanti rajjuyantavasena
ratanasatubbedhaṃ suvaṇṇagghikaṃ viya gacchantaṃ. Addasāma ṭhitanti samussitakañcanapabbataṃ
viya ṭhitaṃ addasāma. Tato ca bhiyyoti vitthāretvā guṇe kathetuṃ asakkonto
avasese guṇe saṅkhipitvā kalāpaṃ viya suttakabaddhaṃ viya ca katvā vissajjento
evamāha. Ayaṃ hettha 3- adhippāyo:- mayā hi kathitaguṇehi akathitāva bahutaRā.
Mahāpaṭhavīmahāsamuddādayo viya tassa bhoto anantā appameyyā guṇā
ākāsamiva vitthāritāti.
      [390] Appaṭisaṃviditoti aviññātaāgamano. Pabbajite upasaṅkamantena
hi cīvarakammādisamaye 4- vā ekaṃ nivāsetvā sarīraubbhañjanasamaye 5- vā upasaṅkamitvā
tatova paṭinivattitabbaṃ hoti, paṭisanthāramattampi na jāyati. Puretaraṃ pana okāse
kārite divāṭṭhānaṃ sammajjitvā cīvaraṃ pārupitvā bhikkhu vivitte ṭhāne nisīdati,
@Footnote: 1 Sī. asandiṭṭho, ka. asaṃsaṭṭho      2 Sī. aṅgulimattampi aḍḍhaṅgulimattampi
@3 cha.Ma. ayamettha      4 cha.Ma. sasīrabhañjanasamaye
@5 cha.Ma. cīvaraparikammādisamaye
Taṃ āgantvā passantā dassanenapi pasīdanti, paṭisanthāro jāyati, pañhabyākaraṇaṃ
vā dhammakathā vā labbhati. Tasmā  paṇḍitā okāsaṃ kārenti. So ca nesaṃ
aññataro, tenassa etadahosi. Jiṇṇo vuḍḍhoti attano uggatabhāvaṃ akathetvā
kasmā evamāha? buddhā nāma anudayasampannā honti, mahallakabhāvaṃ ñatvā sīghaṃ
okāsaṃ karissatīti evamāha.
      [391] Oramiya 1- okāsamakāsīti vegena uṭṭhāya dvidhā bhijjitvā
okāsamakāsi.
      Ye meti ye mayā. Nārisamānasavhayāti nārisamānanāmaṃ itthiliṅgaṃ,
tena avhātabbāti nārisamānasavhayā, itthiliṅgena vattabbāti vohārakusalatāya
evaṃ vadati. Pahūtajivhoti puthulajivho. Ninnāmayetanti nīhara etaṃ.
      [393] Kevalīti sakalaguṇasampanno.
      [394] Paccabhāsīti ekappahārena pucchite aṭṭha pañhe byākaronto
paṭiabhāsi. Yo vedīti yo vidati 2- jānāti, tassa pubbenivāso pākaṭo.
Saggāpāyañca passatīti dibbacakkhuñāṇaṃ kathitaṃ. Jātikkhayaṃ pattoti arahattaṃ
patto. Abhiññā vositoti taṃ arahattaṃ abhijānitvā vosito vosānappatto.
Munīti arahattañāṇamoneyyena samannāgato.
      Visuddhanti paṇḍaraṃ. Muttaṃ rāgehīti kilesarāgehi muttaṃ.
Pahīnajātimaraṇoti jātikkhayappattattā pahīnajātiko, jātippahāneneva pahīnamaraṇo.
Brahmacariyassa kevalīti yaṃ brahmacariyassa kevalī sakalabhāvo, tena samannāgato,
sakalacatumaggabrahmacariyavāsoti attho. Pāragū sabbadhammānanti sabbesaṃ
lokiyalokuttaradhamamānaṃ abhiññāya pāraṃ gato, sabbadhamme abhijānitvā ṭhitoti attho.
Pāragūti vā ettāvatā pariññāpāragū pañcannaṃ khandhānaṃ, pahānapāragū
sabbakilesānaṃ, bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa,
samāpattipāragū sabbasamāpattīnanti ayamattho vutto. Puna sabbadhammānanti
@Footnote: 1 ka. oramattha          2 ka. vedeti
Iminā abhiññāpāragū vuttoti. Buddho tādi pavuccatīti tādiso chahi ākārehi
pāraṃ gato sabbākārena catunnaṃ saccānaṃ buddhattā buddhattā buddhoti
pavuccatīti.
      Kiṃ pana ettāvatā sabbe pañhā vissajjitā hontīti. Āma vissajjitā.
Cittaṃ visuddhaṃ jānāti, muttaṃ rāgehīti iminā tāva bāhitapāpattā brāhmaṇoti
paṭhamapañho vissajjito hoti. Pāragūti iminā vedahei 1- gatattā vedagūti
dutiyapañho vissajjito hoti. Pubbenivāsantiādīhi imāsaṃ tissannaṃ vijjānaṃ
atthitāya tevijjoti tatiyapañho vissajjito hoti. Muttaṃ rāgehi sabbasoti
imināva 2- nissaṭattā pāpadhammānaṃ sotthiyoti catutthapañho vissajjito
hoti. Jātikkhayaṃ pattoti iminā pana arahattasseva vuttattā pañcamapañho
vissajjito hoti. Vositoti ca brahmacariyassa kevalīti ca imehi chaṭṭhapañho
vissajjito hoti. Abhiññāvosito munīti iminā sattamapañho vissajjito hoti.
Pāragū sabbadhammānaṃ, buddho tādi pavuccatīti iminā aṭṭhamapañho vissajjito
hoti.
      [395] Dānakathantiādīni heṭṭhā sutte vitthāritāneva. Paccapādīti
paṭipajji. Dhammassānudhammanti imasmiṃ sutte dhammo nāma arahattamaggo,
anudhammo nāma heṭṭhimā tayo maggā tīṇi ca sāmaññaphalāni, tāni paṭipāṭiyā
paṭilabhatīti attho. Neva maṃ dhammādhikaraṇaṃ vihesesīti maṃ ca dhammakāraṇā na
kilamesi, na punappunaṃ kathāpesīti vuttaṃ hoti. Sesaṃ sabbattha uttānameva.
Tattha parinibbāyīti pana padena desanāya arahatteneva kūṭaṃ gahitanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      brahmāyusuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. vedānaṃ     2 Sī. iminā ca



             The Pali Atthakatha in Roman Book 9 page 262-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6593              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6593              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=584              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=9195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10804              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]