ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        8. Bāhitikasuttavaṇṇanā
      [358] Evamme sutanti bāhitikasuttaṃ. Tattha ekapuṇḍarīkaṃ nāganti
evaṃnāmakaṃ hatthiṃ. Tassa kira phāsukānaṃ upari tālaphalamattaṃ paṇḍaraṭṭhānaṃ atthi,
tenassa ekapuṇḍarīkoti nāmaṃ akaṃsu. Sirivaḍḍhaṃ mahāmattanti paccekahatthiṃ
abhiruhitvā kathāphāsukatthaṃ saddhiṃ gacchantaṃ evaṃnāmakaṃ mahāmattaṃ. Āyasmā noti ettha
noti pucchāya nipāto. Mahāmatto therassa saṅghāṭipattadhāraṇākāraṃ sallakkhetvā "evaṃ
mahārājā"ti āha.
      [359] Opārambhoti 2- opārambhaṃ dosaṃ āropanāraho. Kiṃ pucchāmīti
rājā pucchati. Sundarivatthusmiṃ uppannamidaṃ suttantaṃ pucchāmīti pucchati.
Yañhi mayaṃ bhanteti bhante yaṃ mayaṃ viññūhīti idaṃ padaṃ gahetvā pañhena paripūretuṃ
nāsakkhimhā. Taṃ kāraṇaṃ āyasmatā evaṃ vadantena paripūrituṃ.
      [360] Akusaloti akosallasambhūto. Sāvajjoti sadoso. Sabyāpajjhoti 3-
sadukkho. Dukkhavipākoti idha nissandavipāko kathito. Tassāti tassa evaṃ
attabyābādhādīnaṃ atthāya pavattakāyasamācārassa.
      Sabbākusaladhammapahīno kho mahārāja tathāgato kusaladhammasamannāgatoti
ettha sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti. Āma vaṇṇetīti vutte
yathā pucchā, tathā attho vutto bhaveyya. Evaṃ byākaraṇaṃ pana na bhāriyaṃ.
@Footnote: 1 Sī.,i. ācāmehīti                  2 ṭīkā. opārabbhoti
@3 Ma. sabyāpabajjoti
Appahīnaakusalopi hi pahānaṃ vaṇṇeyya, bhagavā pana pahīnākusalatāya yathākārī
tathāvādīti dassetuṃ evaṃ byākāsi. Sukkapakkhepi eseva nayo.
      [362] Bāhitikāti bāhitiraṭṭhe uṭṭhitavatthassetaṃ nāmaṃ. Soḷasasamā
āyāmenāti āyāmena samasoḷasa hatthā. Aṭṭhasamā vitthārenāti vitthārena
samaaṭṭha hatthā.
      [363] Bhagavato pādāsīti bhagavato niyyādesi. Datvā ca pana gandhakuṭiyaṃ
vitānaṃ katvā bandhi. Tato paṭṭhāya gandhakuṭi bhiyyoso mattāya sobhi. Sesaṃ
sabbattha uttānamevāti. 1- Neyyapuggalassa pana vasena ayaṃ desanā niṭṭhitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      bāhitikasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 9 page 251-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6327              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6327              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=549              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10193              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10193              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]