ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        7. Piyajātikasuttavaṇṇanā
      [353] Evamme sutanti piyajātikasuttaṃ. Tattha neva kammantā paṭibhantīti
na sabbena sabbaṃ paṭibhanti, pakatiniyāmena pana na paṭibhanti. Dutiyapadepi
eseva nayo. Ettha ca na paṭibhātīti na ruccati. Āḷahananti susānaṃ. Aññathattanti
@Footnote: 1 vi. mahāvi. 1/195/126                     2 Sī. savibhattesu, i. paṭibhattesu
Vivaṇṇatāya aññathābhāvo. Indriyāni nāma manoviññeyyā dhammā, patiṭṭhitokāsaṃ
pana sandhāya idaṃ vuttaṃ. Piyajātikāti piyato jāyanti. Piyampabhāvikāti 1- piyato
pabhavanti.
      [355] Sace taṃ mahārājāti tassa atthaṃ asallakkhayamānāpi satthari
saddhāya evaṃ vadati. Cara pireti apehi amhākaṃ pare, anajjhattikabhūteti attho.
Athavā cara pireti parato gaccha, mā idha tiṭṭhātipi attho.
      [356] Dvidhā chetvāti asinā dve koṭṭhāse karonto chinditvā.
Attānaṃ upphālesīti 2- teneva asinā attano udaraṃ phālesi. Yadi hi tassa
sā appiyā bhaveyya, idāni aññaṃ mātugāmaṃ gaṇhissāmīti attānaṃ na ghāteyya.
Yasmā panassa sā piyā ahosi, tasmā paralokepi tāya saddhiṃ samaṅgībhāvaṃ
patthayamāno evamakāsi.
      [357] Piyā te vajirīti evaṃ kirassā ahosi "sacāhaṃ `bhūtapubbaṃ
mahārāja imissāyeva sāvatthiyaṃ aññatarissā itthiyā'tiādikathaṃ katheyyaṃ, `ko
te evaṃ akāsi apehi natthi etan'ti maṃ paṭisedheyya, vattamāneneva naṃ
saññāpessāmī"ti cintetvā evamāha. Vipariṇāmaññathābhāvāti ettha maraṇavasena
vipariṇāmo, kenaci saddhiṃ palāyitvā gamanavasena aññathābhāvo veditabbo.
      Vāsabhāyāti vāsabhā nāma rañño ekā devī, taṃ sandhāyāha.
      Piyā te ahanti kasmā sabbapacchā āha? evaṃ kirassā ahosi "ayaṃ
Rājā mayhaṃ kupito, sacāhaṃ sabbapaṭhamaṃ `piyā te ahan'ti puccheyyaṃ, `na me
tvaṃ piyā, cara pire'ti vadeyya, evaṃ sante kathāpatiṭṭhānaṃ na labhissatī"ti
kathāya patiṭṭhānatthaṃ sabbapacchā pucchi. Kāsikosalesu chaḍḍitabhāvena vipariṇāmo,
paṭirājūnaṃ hatthagamanavasena aññathābhāvo veditabbo.
@Footnote: 1 ka. piyappabhutikāti               2 Sī.,i. opādesīti
      Ācamehīti 1- ācamanodakaṃ dehi. Ācamitvā hatthapāde dhovitvā mukhaṃ
vikkhāletvā satthāraṃ namassitukāmo evamāha. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      piyajātikasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 9 page 249-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6294              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6294              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=535              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8452              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10017              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10017              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]