ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       6. Aṅgulimālasuttavaṇṇanā
      [347] Evamme sutanti aṅgulimālasuttaṃ. Tattha aṅgulīnaṃ mālaṃ dhāretīti
kasmā dhāreti? ācariyavacanena. Tatrāyaṃ anupubbikathā:-
@Footnote: 1 cha.Ma. āpannasattā
      Ayaṃ kira kosalarañño purohitassa mantāniyā nāma brāhmaṇiyā
kucchismiṃ paṭisandhiṃ aggahesi. Brāhmaṇiyā rattibhāge gabbhavuṭṭhānaṃ ahosi.
Tassa mātukucchito nikkhamanakāle sakalanagare āvudhāni pajjaliṃsu, rañño
maṅgalasakuntopi 1- sirisayane ṭhapitā asilaṭṭhipi pajjali. Brāhmaṇo nikkhamitvā
nakkhattaṃ olokento coranakkhattena jātoti rañño santikaṃ gantvā
sukhaseyyabhāvaṃ pucchi.
      Rājā "kuto me ācariya sukhaseyyā, mayhaṃ maṅgalāvudhaṃ pajjali, rajjassa
vā jīvitassa vā antarāyo bhavissati maññe"ti. Mā bhāyi mahārāja, mayhaṃ
ghare kumāro jāto, tassānubhāvena na kevalaṃ tuyhaṃ nivesane, sakalanagarepi
āvudhāni pajjalitānīti. Kiṃ bhavissati ācariyāti. Coro bhavissati mahārājāti.
Kiṃ ekacorako, udāhu rajjadūsako coroti. Ekacorako devāti. Evaṃ vatvā ca
pana rañño manaṃ gaṇhitukāmo āha "māretha naṃ devā"ti. Ekacorako samāno kiṃ
karissati, karīsasahasse khette ekaṃ sālisīsaṃ viya hoti, paṭijaggatha nan"ti. Tassa
nāmaggahaṇaṃ gaṇhantā sayane ṭhapitamaṅgalaasilaṭṭhi, chadane ṭhapitā sarā,
kappāsapicumhi ṭhapitaṃ tālavaṇṭakaraṇasatthakanti ete pajjalantā kiñci na hiṃsiṃsu,
tasmā ahiṃsakoti nāmaṃ akaṃsu. Taṃ sippuggahaṇakāle takkasilaṃ pesayiṃsu.
      So dhammantevāsiko hutvā sippaṃ paṭṭhapesi. Vattasampanno kiṃkārapaṭissāvī
manāpacārī piyavādī ahosi. Sesaantevāsikā bāhirakā ahesuṃ, te "ahiṃsakamāṇavakassa
āgatakālato paṭṭhāya mayaṃ na paññāyāma, kathaṃ naṃ bhindeyyāmā"ti nisīditvā
mantayantā "sabbehi atirekapaññattā duppaññoti na sakkā vattuṃ, vattasampannattā
dubbattoti na sakkā vattuṃ, jātisampannattā dujjātoti na sakkā vattuṃ,
kinti karissāmā"ti, tato ekaṃ kharamantaṃ mantayiṃsu "ācariyassa 2- antaraṃ katvā
naṃ bhindissāmā"ti tayo rāsī hutvā paṭhamaṃ ekacce ācariyaṃ upasaṅkamitvā
vanditvā aṭṭhaṃsu. Kiṃ tātāti. Imasmiṃ gehe ekā kathā suyyatīti. 3- Kiṃ tātāti.
Ahiṃsakamāṇavo tumhākaṃ antare dubbhatīti 4- pajānāmāti. 5- Ācariyo santajjetvā
@Footnote: 1 Ma. maṅgalaṃ karonto    2 Sī. ācariyiniṃ   3 ka., Ma. ekaṃ kathaṃ suyyāmāti
@4 Ma. dubbatīti     5 cha.Ma. maññāmāti
"gacchatha vasalā, mā me puttaṃ mayhaṃ antare paribhindathā"ti niṭṭhubhi. Tato
itare, atha itareti tayopi koṭṭhāsā āgantvā tatheva vatvā "amhākaṃ
asaddahantā upaparikkhitvā jānāthā"ti āhaṃsu.
      Ācariyo sinehena vadante disvā "atthi maññe santhavo"ti paribhijjitvā
cintesi "ghātemi nan"ti. Tato cintesi "sace ghātissāmi, `disāpāmokkho
ācariyo attano santikaṃ sippuggahaṇatthaṃ āgate māṇavake  dosaṃ uppādetvā
jīvitā voropetī'ti puna koci sippuggahaṇatthaṃ na āgamissati, evaṃ me lābho
parihāyissati, atha naṃ sippapariyosānūpacāroti vatvā jaṅghasahassaṃ ghātehīti
vakkhāmi. Avassaṃ ettha eko uṭṭhāya taṃ ghātessatī"ti.
      Atha naṃ āha "ehi tāta jaṅghasahassaṃ ghātehi, evaṃ te sippassa
upacāro kato bhavissatī"ti mayaṃ ahiṃsakakule jātā, na sakkā ācariyāti.
Aladdhūpacāraṃ sippaṃ phalaṃ na deti tātāti. So pañcāvudhaṃ gahetvā ācariyaṃ vanditvā
aṭaviṃ paviṭṭho. Aṭavīpavisanaṭṭhānepi aṭavīmajjhepi aṭavito nikkhamanaṭṭhānepi
ṭhatvā manusse ghāteti. 1- Vatthaṃ vā veṭhanaṃ vā na gaṇhati. Eko dveti
gahitamattameva karonto gacchati, gaṇanaṃpi na uggaṇhati. Pakatiyāpi paññavā esa,
pāṇātipātassa pana cittaṃ na patiṭṭhāti. Tasmā anukkamena gahaṇaṃpi na sallakkhesi,
ekekaṃ aṅguliṃ chinditvā ṭhapeti. Ṭhapitaṭṭhāne aṅguliyo vinassanti, tato
vijjhitvā aṅgulīnaṃ mālaṃ katvā dhāresi. Teneva cassa aṅgulimāloti saṅkhā
udapādi, so sabbaṃ araññaṃ nissañcāramakāsi, dāruādīnaṃ atthāya araññaṃ
gantuṃ samattho nāma natthi.
      Rattibhāge antogāmaṃpi āgantvā pādena paharitvā dvāraṃ ugghāteti.
Tato sayiteyeva māretvā eko ekoti gahetvā 2- gacchati. Gāmo osaritvā
nigame aṭṭhāsi, nigamo nagare. Manussā tiyojanato paṭṭhāya gharāni pahāya
dārake hatthesu gahetvā āgamma sāvatthiṃ parivāretvā khandhāvāraṃ bandhitvā
@Footnote: 1 Sī. ghātesi      2 Sī. gaṇetvā
Rājaṅgaṇe sannipatitvā "coro te deva vijite aṅgulimālo nāmā"tiādīni
vadantā kandanti. Tato 1- "mayhaṃ putto bhavissatī"ti ñatvā brāhmaṇo 2-
brāhmaṇiṃ āha "bhoti aṅgulimālo nāma coro uppanno, so na añño, tava
putto ahiṃsakakumāro. Idāni rājā taṃ gaṇhituṃ nikkhamissati, kiṃ kattabbanti.
Gaccha sāmi, puttaṃ me gahetvā ehīti. Nāhaṃ bhadde ussahāmi, catūsu hi janesu
vissāso nāma natthi, coro me purāṇasahāyoti avissāsanīyo, sākhā me
purāṇasanthatāti avissāsanīyā, rājā maṃ pūjetīti avissāsanīyo, itthī me
vasaṅgatāti avissāsanīyāti. Mātuhadayaṃ pana mudukaṃ hoti. Tasmā sā āha ahaṃ pana
gantvā mayhaṃ puttaṃ ānessāmīti nikkhantā.
      Taṃdivasaṃ ca bhagavā paccūsasamaye lokaṃ volokento aṅgulimālaṃ disvā "mayi
gate etassa sotthi bhavissati. Agāmake araññe ṭhito catuppadikaṃ gāthaṃ sutvā
mama santike pabbajitvā cha abhiññā sacchikarissati. Sace na gamissāmi, mātari
aparajjhitvā anuddharaṇīyo bhavissati, karissāmissa saṅgahan"ti pubbaṇhasamayaṃ
nivāsetvā piṇḍāya pavisitvā katabhattakicco taṃ saṅgaṇhitukāmo vihārā nikkhami.
Etamatthaṃ dassetuṃ "athakho bhagavā"tiādi vuttaṃ.
      [348] Saṅgaritvā saṅgaritvāti 3- saṅketaṃ katvā vaggavaggā hutvā.
Hatthatthaṃ gacchantīti hatthe atthaṃ vināsaṃ gacchanti. Kiṃ pana te bhagavantaṃ
sañjānitvā evaṃ vadanti asañjānitvāti, asañjānitvā. Aññātakavesena hi bhagavā
ekakova agamāsi. Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya
ca ukkaṇṭhito hoti. Kittakā panānena manussā māritāti. Ekenūnasahassaṃ.
So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā sayameva paṭhamaṃ
passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ
kārāpetvā 4- nahāyitvā vatthāni parivattetvā mātāpitaro passissāmīti
aṭavīmajjhato aṭavīmukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa. Etamatthaṃ
dassetuṃ  "addasā kho"tiādi vuttaṃ.
@Footnote: 1 cha.Ma. bhaggavo           2 cha.Ma. ayaṃ pāṭho na dissati
@3 Sī. saṃharitvā saṃharitvāti    4 cha.Ma. ohāretvā
      Iddhābhisaṅkhāraṃ abhisaṅkhāresīti 1- mahāpaṭhaviṃ ummiyo uṭṭhāpento viya
saṅharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo
sarakkhepamattaṃ muñcitvā gacchati. Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe
hoti, coro ante. So "idāni naṃ pāpuṇitvā gaṇhissāmī"ti sabbathāmena
dhāvati. Bhagavā aṅgaṇassa pārimante hoti, coro majjhe. So "ettha naṃ
pāpuṇitvā gaṇhissāmī"ti vegena dhāvati. Bhagavā tassa purato mātikaṃ vā thalaṃ vā
dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi. Coro kilami, mukhe
kheḷo sussi, kacchehi sedā mucciṃsu. Athassa "acchariyaṃ vata bho"ti etadahosi.
Migaṃpīti migaṃ kasmā gaṇhati? chātakasamaye āharatthaṃ. So kira ekaṃ gumbaṃ
Ghaṭṭetvā mige uṭṭhāpeti. Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā
khādati. Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma, ahañca ṭhitova
aṭṭhito nāma, yannūnāhaṃ imaṃ samaṇaṃ taṃ taṃ kāraṇaṃ 2- puccheyyanti attho.
      [349] Nidhāyāti yo vihiṃsanatthaṃ bhūtesu daṇḍopi pavattayitabbo
siyā, taṃ nidhāya apanetvā mettāya khantiyā paṭisaṅkhāya avihiṃsāya
sāraṇīyadhammesu ṭhito ahanti attho. Tuvamaṭṭhitosīti pāṇesu asaññatattā ettakāni
pāṇasahassāni ghātentassa tava mettā vā khanti vā paṭisaṅkhā vā avihiṃsā
vā sāraṇīyadhammo vā natthi, tasmā tuvaṃ aṭṭhitosi, idāni iriyāpathena ṭhitopi
niraye dhāvissasi, tiracchānayoniyaṃ pittivisaye asurakāye vā dhāvissasīti vuttaṃ
hoti. Tato coro "mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, na idaṃ aññassa
bhavissati, mahāmāyāya puttassa siddhatthassa samaṇarañño etaṃ gajjitaṃ, diṭṭho
vatamhi maññe tikhiṇacakkhunā 3- sammāsambuddhena, saṅgahakaraṇatthaṃ me bhagavā
āgato"ti cintetvā cirassaṃ vata metiādimāha. Tattha mahitoti devamanussādīhi
catupaccayapūjāya pūjito. Paccupādīti 4- cirassaṃ kālassa accayena mayhaṃ saṅgahatthāya
imaṃ mahāvanaṃ paṭipajji. Pajahissa pāpanti 5- pajahitvā pāpaṃ.
@Footnote: 1 Sī. saṅkhātīti, cha.Ma. abhisaṅkhāsīti           2 cha.Ma. samaṇaṃ taṃ kāraṇaṃ
@3 Ma. khīṇāsavabhikkhunā      5 Ma. saccavādīdi    5 Sī. pahassaṃ pāpanti,
@cha.Ma. pahāya pāpanti
      Itvevāti evaṃ vatvāyeva. Āvudhanti pañcāvudhaṃ. Sobbheti samantato
chinne. Papāteti ekato chinne. Naraketi phalitaṭṭhāne. Idha pana tīhipi imehi
padehi araññameva vuttaṃ. Akirīti khipi chaḍḍesi.
      Tamehi bhikkhūti tadā avocāti bhagavato imaṃ pabbājento kuhiṃ satthakaṃ
labhissāmi, kuhiṃ pattacīvaranti pariyesanakiccaṃ natthi, kammaṃ pana olokesi. Athassa
pubbe sīlavantānaṃ aṭṭhaparikkhārabhaṇḍakassa dinnabhāvaṃ ñatvā dakkhiṇahatthaṃ
pasāretvā "ehi bhikkhu svākkhāto dhammo, cara brahmacariyaṃ sammādukkhassa
antakiriyāyā"ti āha. So saha vacaneneva iddhimayaṃ pattacīvaraṃ paṭilabhi. Tāvadevassa
gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.
            "ticīvarañca patto ca         vāsī sūci ca bandhanaṃ
             parissāvanena aṭṭhete      yuttayogassa bhikkhuno"ti
      evaṃ vuttā aṭṭhaparikkhārā sarīrapaṭibaddhāva hutvā nibbattiṃsu. Eseva
tassa ahu bhikkhubhāvoti esa ehibhikkhubhāvo tassa upasampannabhikkhubhāvo ahosi,
na hi ehibhikkhūnaṃ visuṃ upasampadā nāma natthi.
      [350] Pacchāsamaṇenāti bhaṇḍaggāhakena pacchāsamaṇena, teneva attano
pattacīvaraṃ gāhāpetvā taṃ pacchāsamaṇaṃ katvā gatoti attho. Mātāpissa
aṭṭhausabhamattena ṭhānena antaritā "tāta ahiṃsaka kattha ṭhitosi, kattha nisīnnosi,
kuhiṃ gatosi, mayā saddhiṃ na kathesi tātā"ti vadantī āhiṇḍitvā apassamānā
ettova gatā.
      Pañcamattehi assasatehīti sace corassa parājayo bhavissati, anubandhitvā
naṃ gaṇhissāmi. Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena
balena nikkhami. Yena ārāmoti kasmā ārāmaṃ agamāsi? so kira corassa bhāyati,
corena 1- gantukāmo na gacchati, garahā bhayena nikkhami. Tenadassa etadahosi
"sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati `kasmā balaṃ gahetvā
nikkhantosīti? athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva
@Footnote: 1 cha.Ma. cittena
Atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva. So sace mayhaṃ jayo bhavissati,
adhivāsessati. Sace parājayo bhavissati `kiṃ te mahārāja ekaṃ coraṃ ārabbha
gamanenā'ti vakkhati. Tato maṃ jano evaṃ sañjānissati `rājā coraṃ gahetuṃ
nikkhanto, sammāsambuddhena pana nivattito"ti garahamokkhaṃ sampassamāno agamāsi.
      Kuto panassāti kasmā āha? api nāma bhagavā tassa upanissayaṃ
Oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha. Raññoti
na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā
sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha
olokento aṭṭhāsi. Evañca avoca "aṅgulimālo `rājā mayhaṃ santikaṃ
āgacchatī'ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito,
mayaṃ pana palāyitvā muttā"ti. Natthi te ito bhayanti ayaṃ hi idāni
kuntha-kipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.
      Kathaṃ gottoti kasmā pucchati? pabbajitaṃ dāruṇakammena uppannaṃ nāmaṃ
Gahetvā voharituṃ na yuttaṃ, mātāpitūnaṃ gottavasena naṃ samudācarissāmīti
maññamāno pucchi. Parikkhārānanti etesaṃ atthāya ahaṃ ussukkaṃ karissāmīti
attho. Kathentoyeva ca udare baddhasāṭakaṃ muñcitvā therassa pādamūle ṭhapesi.
      [351] Āraññikotiādīni cattāri dhutaṅgāni pāliyaṃ āgatāni. Therena
pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha. Yañhi mayaṃ bhanteti kiṃ
sandhāya vadati? "hatthiṃpi dhāvantaṃ anubandhitvā gaṇhāmī"ti āgataṭṭhāne raññā
pesitā hatthādayo so evaṃ aggahesi. Rājāpi "hatthīhiyeva naṃ parikkhipitvā
gaṇhatha, asseheva, rathehevā"ti evaṃ anekavāraṃ bahū hatthādayo pesesi. Evaṃ
gatesu panetesu "ahaṃ are aṅgulimālo"ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi
āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi. Hatthī araññahatthī,
assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.
      Piṇḍāya pāvisīti na idaṃ paṭhamaṃ pāvisi. Itthidassanadivasaṃ sandhāya panetaṃ
vuttaṃ. Devasikaṃpi panesa pavisateva, manussā ca naṃ disvā uttasantipi palāyantipi
dvāraṃpi thakenti, ekacce aṅgulimāloti sutvāva palāyitvā araññaṃ vā pavisanti,
gharaṃ vā pavisitvā dvāraṃ thakenti. Palāyituṃ asakkontā piṭṭhiṃ datvā tiṭṭhanti.
Thero uḷuṅgayāguṃpi kaṭacchubhikkhaṃpi na labhati, piṇḍapātena kilamati. Bahi alabhanto
nagaraṃ sabbasādhāraṇanti nagaraṃ pavisati, yena dvārena pavisati, tattha aṅgulimālo
āgatoti kuṭisahassānaṃ bhijjanakaraṇaṃ hoti. Etadahosīti kāruññappattiyā ahosi.
Ekena ūnamanussasahassaṃ ghātentassa ekadivasaṃpi kāruññaṃ nāhosi, gabbhamuḷhāya
itthiyā dassanamatteneva kathaṃ uppannanti. Pabbajjābalena. Pabbajjābalañhi
etaṃ.
      Tenahīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. Ariyāya jātiyāti
aṅgulimāla etaṃ tvaṃ mā gaṇha, 1- nesā tava jāti. Gihikālo esa, gihī nāma
pāṇaṃpi hananti, adinnādānādīnipi karonti. Idāni pana te ariyā nāma
jāti. Tasmā tvaṃ "yato ahaṃ bhagini jāto"ti sace evaṃ vattuṃ kukkuccāyasi,
tenahi "ariyāya jātiyā"ti evaṃ visesetvā vadāhīti uyyojesi.
      Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena
upasaṅkamituṃ, thero kiṃ karosīti. Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya
āgatoti ārocāpesi. Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ
pīṭhakaṃ paññāpesuṃ. Thero tattha nisīditvā "yato ahaṃ bhagini sabbaññubuddhassa
ariyāya jātiyā jāto"ti saccakiriyaṃ akāsi, saha saccavacaneneva dhammakarakato
muttaudakaṃ viya dārako nikkhami. Mātuputtānaṃ sotthi ahosi. Idañca pana
parittaṃ na kiñci parissayaṃ maddati, mahāparittaṃ nāmetanti vuttaṃ. Therena
nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu. Gabbhasammuḷhaṃ tiracchānagatitthiṃpi
ānetvā tattha nisajjāpenti. Tāvadeva sukhena gabbhavuṭṭhānaṃ hoti. Yā dubbalā
hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṃ
@Footnote: 1 cha.Ma. gaṇhi
Khaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññaṃpi rogaṃ vūpasameti. Yāva kappā
tiṭṭhanakapāṭihāriyaṃ kiretaṃ.
      Kiṃ pana bhagavā theraṃ vejjakammaṃ kārāpesīti. Na kārāpesi. Therañhi
disvā manussā bhītā palāyanti. Thero bhikkhāhārena kilamati, samaṇadhammaṃ kātuṃ
na sakkoti. Tassa anuggahena saccakiriyaṃ kāresi. Evaṃ kirassa ahosi "idāni
kira aṅgulimālatthero mettacittaṃ paṭilabhitvā saccakiriyāya manussānaṃ sotthibhāvaṃ
karotīti manussā theraṃ upasaṅkamitabbaṃ maññissanti, tato bhikkhāhārena akilamanto
samaṇadhammaṃ kātuṃ sakkhissatī"ti anuggahena saccakiriyaṃ kāresi. Na hi saccakiriyā
vejjakammaṃ hoti. Therassāpi ca "samaṇadhammaṃ karissāmī"ti mūlakammaṭṭhānaṃ gahetvā
rattiṭṭhānadivāṭṭhāne nisinnassa cittaṃ kammaṭṭhānābhimukhaṃ na gacchati, aṭaviyaṃ
ṭhatvā manussānaṃ ghāṭitaṭṭhānameva pākaṭaṃ hoti. "duggatomhi khuddakaputtomhi
jīvitaṃ me dehi sāmī"ti maraṇabhītānaṃ vacanākāro ca hatthapādavikāro ca āpāthaṃ
āgacchati, so vippaṭisārī hutvā tatova uṭṭhāya gacchati, athassa bhagavā taṃ jātiṃ
abbohārikaṃ katvā eva 1- vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhissatīti ariyāya
jātiyā saccakiriyaṃ kāresi. Eko vūpakaṭṭhotiādi vatthasutte 2- vitthāritaṃ.
      [352] Aññenapi leḍḍukhittoti kākasunakhasūkarādīnaṃ paṭikkamāpanatthāya
samantā parikkhepamatte 3- ṭhāne yena kenaci disābhāgena khitto āgantvā
therasseva kāye patti. Kittake ṭhāne evaṃ hoti.? gaṇṭhikaṃ paṭimuñcitvā piṇḍāya
caritvā paṭinivattetvā yāva gaṇṭhikapaṭimukkaṭṭhānaṃ āgacchati, tāva hoti.
Bhinnena sīsenāti mahācammaṃ chinditvā yāva aṭṭhimariyādāya bhinnena.
      Brāhmaṇāti khīṇāsavabhāvaṃ sandhāyāha. Yassa kho tvaṃ brāhmaṇa kammassa
vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. Kammaṃ hi kariyamānameva
tayo koṭṭhāse pūreti. Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā
diṭṭhadhammavedanīyakammaṃ nāma hoti. Taṃ imasmiṃyeva attabhāve vipākaṃ deti, tathā
@Footnote: 1 Ma. katvā etassa, cha. katvāvāyaṃ        2 pāli. vatthūpamasutta...,Ma.mū. 12/70/48
@3 cha.Ma. sarakkhepamatte
Asakkontaṃ ahosi kammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi
kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā
sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti.
Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti. Ubhinnamantare pañca
javanacetanā aparāpariyavedanīyakammaṃ nāma hoti. Taṃ anāgate yadā okāsaṃ labhati,
tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Therassa pana
upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena
arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi. Taṃ arahattappattassāpi
vipākaṃ detiyeva. Taṃ sandhāya bhagavā "yassa kho tvan"tiādimāha. Tasmā yassa
khoti ettha yādisassa kho tvaṃ brāhmaṇa kammassa vipākenāti evaṃ attho
veditabbo.
      Abbhā muttoti desanāsīsamattametaṃ, abbhā mahikā dhūmo rajo rāhūti
imehi pana upakkilesehi mutto candimā idha adhippeto. Yathā hi evaṃ
nirupakkileso candimā lokaṃ pabhāseti, evaṃ pamādakilesavimutto appamatto bhikkhu
imaṃ attano khandhāyatanadhātulokaṃ pabhāseti, vihatakilesandhakāraṃ karoti.
      Kusalena pithiyyatīti 1- maggakusalena pithiyyati apaṭisandhikaṃ kariyyati. Yuñjati
buddhasāsaneti buddhasāsane kāyena vācāya manasā ca yuttappayutto viharati.
Imā tisso therassa udānagāthā nāma.
      Disā hi meti idaṃ kira thero attano parittāṇākāraṃ karonto āha.
Tattha disā hi meti mama sapattā. Ye maṃ evaṃ upavadanti "yathā mayaṃ aṅgulimālena
māritānaṃ ñātakānaṃ vasena dukkhaṃ vediyāma, evaṃ aṅgulimālopi vediyatū"ti, te
mayhaṃ disā catusaccadhammakathaṃ suṇantūti attho. Yuñjantūti kāyavācāmanehi
yuttappayuttā viharantu. Ye dhammamevādapayanti santoti ye santo sappurisā
dhammaṃyeva ādapenti samādapenti gaṇhāpenti, te manujā  mayhaṃ sapattā bhajantu
sevantu payirupāsantūti attho.
@Footnote: 1 Sī. pithīyatīti, cha.Ma. pīdhīyatīti
      Avirodhappasaṃsīnanti 1- avirodho vuccati mettā, mettāpasaṃsanti 2- attho.
Suṇantu dhammaṃ kālenāti khaṇe khaṇe khantimettāpaṭisaṅkhāsāraṇīyadhammaṃ suṇantu.
Tañca anuvidhīyantūti tañca dhammaṃ anukarontu pūrentu.
      Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na
hiṃseyya. Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññaṃpi pana kañci puggalaṃ
mā vihiṃsantu mā viheṭhentu. Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ
pāpuṇitvā. Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā.
Idaṃ vuttaṃ hoti:- yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho
hoti. Tasmā mayhaṃpi sadisā nibbānaṃ pāpuṇanti, 3- evaṃ maṃ ekaṃseneva na
hiṃsissantīti. Imā tisso gāthā attano parittaṃ kātuṃ āha.
      Idāni attanova paṭipattiṃ dīpento udakañhi nayanti nettikātiādimāha.
Tattha nettikāti ye mātikaṃ sodhetvā bandhitabbaṭṭhāne bandhitvā udakaṃ nayanti.
Usukārāti usukārakā. Namayantīti telakañjikena makkhetvā kukkule tāpetvā
unnatunnataṭṭhāne namentā ujuṃ karonti. Tejananti kaṇḍaṃ. Tañhi issāso
tejaṃ karoti, parañca tajjeti, tasmā tejananti vuccati. Attānaṃ damayantīti yathā
nettikā ujumaggena udakaṃ nayanti, usukārā tejanaṃ, tacchakā ca dāruṃ ujuṃ
karonti, evameva paṇḍitā attānaṃ damenti ujukaṃ karonti nibbisevanaṃ
karonti.
      Tādināti iṭṭhāniṭṭhādīsu nibbikārena "pañcahākārehi bhagavā tādi,
iṭṭhāniṭṭhe tādi, vantāvīti tādi, cattāvīti tādi, tiṇṇāvīti tādi,
tanniddesā tādī"ti 4- evaṃ tādilakkhaṇappattena satthāRā. Bhavanettīti bhavarajju,
tañhāyetaṃ nāmaṃ. Tāya hi goṇā viya gīvāyaṃ rajjuyā, sattā hadaye baddhā
tantaṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. Phuṭṭho kammavipākenāti maggacetanāya
phuṭṭho. Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati,
tasmā sā kammavipākoti vuttā. Tāya hi phuṭṭhattā esa. Anaṇo nikkileso
@Footnote: 1 Ma.,ka. avirodhappasaṃsananti      2 Ma., ṭīkā. tappasaṃsakāranti, cha.
@mettāpasaṃsakānanti  3 cha.Ma. pāpuṇantu   4 khu. mahā. 29/180,895/138,562 (syā)
Jāto, na dukkhavedanāya anaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo
dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa
paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati.
Vuttampi cetaṃ "theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto"ti 1- sīlavato pana
apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo
dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ
abhāvaṃ sandhāya "anaṇo"ti vuttaṃ, "aniṇo"tipi pāṭho. Sāmiparibhogaṃ sandhāya
"bhuñjāmi bhojanan"ti vuttaṃ.
      Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā
karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti
mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu 2- dhammesūti ahaṃ satthāti
evaṃ loke uppannehi ye dhammā suvibhattā, tesu dhammesu yaṃ seṭṭhaṃ
nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ
svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃ
buddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā
kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     aṅgulimālasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 9 page 238-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6010              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6010              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=521              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=9770              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=9770              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]