ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                      5. Bodhirājakumārasuttavaṇṇanā
      [324] Evamme sutanti bodhirājakumārasuttaṃ. Tattha kokanadoti kokanadaṃ
vuccati padumaṃ. So ca maṅgalapāsādo olokanakaṃ padumaṃ 1- dassetvā kato, tasmā
kokanadoti saṅkhaṃ labhi.
      [325] Yāva pacchimasopānakaḷevarāti ettha pacchimasopānakaḷevaranti
paṭhamaṃ sopānaphalakaṃ vuttaṃ. Addasā khoti olokanatthaṃyeva dvārakoṭṭhake ṭhito
addasa. Bhagavā tuṇhī ahosīti "kissa nu kho atthāya rājakumārena ayaṃ
mahāsakkāro kato"ti āvajjento puttapatthanāya katabhāvaṃ aññāsi. So hi
rājakumāro aputtako, puttapatthanena 2- ahosi "buddhānaṃ kira adhikāraṃ katvā
manasā icchitaṃ labhantī"ti. So "sacāhaṃ puttaṃ labhissāmi, sammāsambuddho mama
celapaṭikaṃ 3- akkamissati. No ce labhissāmi, na akkamissatī"ti patthanaṃ katvā
santharāpesi. Atha bhagavā "nibbattissati nu kho etassa putto"ti āvajjetvā
"na nibbattissatī"ti addasa.
      Pubbe kira so ekasmiṃ dīpe vasamāno samacchandena sakuṇapotake 4-
khādi. Sacassa mātugāmo aññova bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi
hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse
pana akkante "buddhānaṃ adhikāraṃ katvā patthitapatthitaṃ labhantīti loke anussavo,
mayā ca mahāabhinīhāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacanan"ti
micchāgahaṇaṃ gaṇheyya. Titthiyāpi "natthi samaṇānaṃ akattabbaṃ nāma, celapaṭikaṃ
maddantā āhiṇḍantī"ti ujjhāyeyyuṃ. Etarahi ca akkamantesu bahū bhikkhū
paracittaviduno, te bhabbamattaṃ 5- jānitvā akkamissanti, abhabbaṃ jānitvā na
akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti.
@Footnote: 1 Sī. olambakapadumaṃ      2 Sī. sutavanto, cha.Ma. sutañcānena     3 Sī. celapattikaṃ
@4 Sī. cakorakasakuṇapotake  5 cha.Ma. bhabbaṃ
Tesu akkamantesu sace patthitaṃ ijjhissati, iccetaṃ kusalaṃ. No ce ijjhissati,
"pubbe bhikkhusaṃghassa abhinīhāraṃ katvā icchiticchitaṃ labhanti, taṃ idāni na
labhanti. Teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime paṭipattiṃ pūretuṃ na
sakkontī"ti manussā vippaṭisārino bhavissantīti imehi kāraṇehi bhagavā
akkamituṃ anicchanto tuṇhī ahosi. Sikkhāpadaṃ paññapesi "na bhikkhave celapaṭikā
akkamitabbā"ti. 1- Maṅgalatthāya paññattaṃ anakkamantesu pana akkamanatthāya
anupaññattiṃ ṭhapesi "gihī bhikkhave maṅgalikā, anujānāmi bhikkhave gihīnaṃ
maṅgalatthāyā"ti. 2-
      [326] Pacchimaṃ janataṃ tathāgato apaloketīti 3- idaṃ thero vuttesu
kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Na kho sukhena sukhanti kasmā āha?
kāmasukhallikānuyogasaññī hutvā sammāsambuddho na akkami, tasmā ahaṃpi satthārā
samānacchando bhavissāmīti maññamāno evamāha.
      [327] So kho ahantiādi "yāva rattiyā pacchime yāme"ti tāva
mahāsaccake 4- vuttanayena veditabbaṃ. Tato paraṃ yāva pañcavaggiyānaṃ āsavakkhayā
pāsarāsisutte 5- vuttanayena veditabbaṃ.
      [343] Aṅkusagayhe sippeti aṅkusagahaṇakasippe. Kusalo ahanti cheko
ahaṃ. Kassa panāyaṃ santike sippaṃ uggaṇhīti. Pitu santike, pitāpissa pitu
santikeva uggaṇhi. Kosambiyaṃ kira parantaparājā nāma rajjaṃ kāresi. Rājamahesī
garugabbhā ākāsaṅgaṇe 6- raññā saddhiṃ bālātapaṃ tappamānā rattakambalaṃ
pārupitvā nisinnā hoti, eko hatthiliṅgasakuṇo "maṃsapesī"ti maññamāno
gahetvā ākāsaṃ pakkhandi. Sā "../../bdpicture/chaḍḍeyya man"ti bhayena nissaddā ahosi,
so taṃ pabbatapāde rukkhaviṭape ṭhapesi. Sā pāṇissaraṃ karontī mahāsaddaṃ
akāsi. Sakuṇo palāyi, tassā tattheva gabbhavuṭṭhānaṃ ahosi. Tiyāmarattiṃ deve
@Footnote: 1 vi. cūḷa. 7/268/33 khuddakavatthūni    2 vi. cūḷa. 7/268/33    3 cha. anukampatīti
@4 Ma. mū. 12/364/328 mahāyamakavagga  5 Ma. mū. 12/272/234 opammavagga
@6 cha.Ma. garubhārā ākāsatale
Vassante kambalaṃ pārupitvā nisīdi. Tato ca avidūre tāpaso vasati. So
tassā saddena aruṇe uggate rukkhamūlaṃ āgato jātiṃ pucchitvā nisseṇiṃ
bandhitvā otāretvā attano vasanaṭṭhānaṃ netvā yāguṃ pāyesi. Dārakassa
meghautuñca pabbatautuñca gahetvā jātattā udenoti 1- nāmaṃ akāsi. Tāpaso
phalāphalāni āharitvā dvepi jane posesi.
      Sā ekadivasaṃ tāpasassa āgamanavelāya paccuggamanaṃ katvā itthīkuttaṃ
dassetvā tāpasaṃ sīlabhedaṃ āpādesi. Tesaṃ ekato vasantānaṃ kāle gacchante
parantaparājā kālamakāsi. Tāpaso rattibhāge nakkhattaṃ oloketvā rañño matabhāvaṃ
ñatvā "tuyhaṃ rājā mato, putto te kiṃ idha vasituṃ icchati, udāhu pitu
santake 2- rajje chattaṃ ussāpetun"ti pucchi. Sā puttassa ādito paṭṭhāya
sabbaṃ pavuttiṃ ācikkhitvā chattaṃ ussāpetukāmatañcassa ñatvā tāpasassa
ārocesi. Tāpaso ca hatthiganthasippaṃ jānāti, kutonena laddhaṃ? sakkassa
santikā. Pubbe kirassa sakko upaṭṭhānaṃ āgantvā "kena kilamathā"ti pucchi. So
"hatthiparissayo atthī"ti ārocesi. Tassa sakko hatthiganthañceva vīṇañca datvā
"palāpetukāmatāya sati imaṃ tantiṃ vādetvā imaṃ silokaṃ vadeyyātha, pakkositukāmatāya
sati imaṃ silokaṃ vadeyyāthā"ti āha. Tāpaso taṃ sippaṃ kumārassa adāsi.
So ekaṃ vaṭarukkhaṃ abhiruhitvā hatthīsu āgatesu tantiṃ vādetvā silokaṃ vadati,
hatthī bhītā palāyiṃsu.
      So sippassa ānubhāvaṃ ñatvā punadivase pakkosanasippaṃ payojesi.
Jeṭṭhakahatthī āgantvā khandhaṃ upanāmesi. So tassa khandhagato yuddhasamatthe
taruṇahatthī uccinitvā kambalañca muddikañca gahetvā mātāpitaro vanditvā
nikkhanto anupubbena taṃ taṃ gāmaṃ pavisitvā "ahaṃ rañño putto, sampattiatthikā
āgacchantū"ti janasaṅgahaṃ katvā nagaraṃ parivāretvā "ahaṃ rañño putto, mayhaṃ
chattaṃ dethā"ti asaddahantānaṃ kambalañca muddikañca dassetvā chattaṃ ussāpesi.
So hatthī cittako 3- hutvā "asukaṭṭhāne sundaro hatthī atthī"ti vutte
@Footnote: 1 Ma. utenoti    2 cha.Ma. pettike    3 cha.Ma. hatthivittako
Gantvā gaṇhāti. Caṇḍapajjoto "tassa santike sippaṃ gaṇhissāmī"ti kaṭṭhahatthiṃ
sampayojetvā 1- tassa anto yodhe nisīdāpetvā taṃ hatthigahaṇatthāya āgataṃ
gaṇhitvā tassa santike sippagahaṇatthāya dhītaraṃ uyyojesi. So tāya saddhiṃ
saṃvāsaṃ kappetvā taṃ gahetvā attano nagaraṃyeva agamāsi. Tassā kucchiyaṃ
uppanno ayaṃ bodhirājakumāro attano pitu santike sippaṃ uggaṇhi.
      [344] Padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti
padhāniyo. Padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya
samannāgato. Sā panesā āgamanasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti
catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā
āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma.
Buddho dhammo saṃghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma.
Pasāduppatti pasādasaddhā nāma, idha pana okappanasaddhā adhippetā. Bodhinti
catumaggañāṇaṃ taṃ supaṭividdhaṃ tathāgatenāti saddahati, desanāsīsameva cetaṃ,
iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu
pasādo balavā, tassa padhānaviriyaṃ ijjhati.
      Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti
samavipākiniyā. 2- Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti
atisītagahaṇiko hi sītabhīru hoti, accuṇhagahaṇiko uṇhabhīru tesaṃ padhānaṃ na
ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha "majjhimāya padhānakkhamāyā"ti.
Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā udayatthagāminiyāti
udayañca atthañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhikaṃ
udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe
lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti tadaṅgavasena
kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi
@Footnote: 1 cha.Ma. payojatvā     2 cha.Ma. samavipācaniyā
Imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.
Iminā ca pañca padhāniyaṅgāni lokiyāneva veditabbāni.
      [345] Sāyamanusiṭṭho pāto visesaṃ adhigamissatīti atthaṅgate sūriye
anusiṭṭho aruṇuggamane visesaṃ adhigacchati. Pātamanusiṭṭho sāyanti aruṇuggamane
anusiṭṭho sūriyatthaṅgamanavelāyaṃ. Ayañca pana desanā neyyapuggalavasena vuttā.
Dandhapañño hi neyyapuggalo sattadivasehi arahattaṃ pāpuṇāti, tikkhapañño
ekadivasena, sesadivase majjhimapaññāvasena veditabbaṃ. Aho buddho aho
dhammo aho dhammassa svākkhātatāti yasmā buddhadhammānaṃ oḷāratāya dhammassa
ca svākkhātatāya pātova kammaṭṭhānaṃ kathāpetvā sāyaṃ arahattaṃ pāpuṇāti,
tasmā pasaṃsanto evamāha. Yatra hi nāmāti vimhayatthe nipāto.
      [346] Kucchimatīti āsannasattā. 1- Yo me ayaṃ bhante kucchigatoti
kiṃ panevaṃ saraṇaṃ gahitaṃ hotīti. Na hoti. Acittakasaraṇagamanaṃ nāma natthi,
ārakkho pana paccupaṭṭhitova hoti. Atha naṃ yadā mahallakakāle mātāpitaro
"tāta kucchigatameva taṃ saraṇaṃ gaṇhāpayimhā"ti sārenti, so ca sallakkhetvā
"ahaṃ saraṇaṃ gato upāsako"ti satiṃ uppādeti, tadā saraṇaṃ gahitaṃ nāma hoti.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    bodhirājakumārasuttavaṇṇanā niṭṭhitā.
                             ------



             The Pali Atthakatha in Roman Book 9 page 234-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5890              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5890              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=486              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=7663              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=9020              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=9020              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]